Dictionaries | References

दारुचितिः

   
Script: Devanagari

दारुचितिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  काष्ठानां सा पीटिका यस्य उपरि प्रेतं दह्यते।   Ex. अद्य भाति यद् गान्धीमहोदयस्य दारुचित्या सह सद्भावः , प्रेमः अहिंसा एतेऽपि दग्धाः।
MERO MEMBER COLLECTION:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP