द्वारबन्धकलोहादिभिः विनिर्मितम् उपकरणम्।
Ex. अस्मिन् द्वारे अर्गला नास्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯄꯨꯅꯥ
urdسِٹکنی , چِٹکِنِی , چٹخنی , کِلّی , اَرگَلا
गजस्य पदबन्धनार्थे उपयुज्यमाना शृङ्खला।
Ex. अर्गलां छित्त्वा गजः गतः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कील्यते अनेन इति।
Ex. अर्गलया सह वृषभः धावति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
द्वारपिधानार्थे उपयुक्तं शृङ्खलासदृशम् उपकरणम्।
Ex. रात्रौ शयनकाले अहं द्वारस्य अर्गलया पिधानं करोमि।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
malചങ്ങലയും താഴും
urdسانکل , سانکر , سانکری , , زنجیر , کنڈی , دروازےکی زنجیر कपाटबन्धककाष्ठविशेषः।
Ex. रामः अर्गलया द्वारम् सुबद्धं करोति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯊꯣꯡꯅꯥ
urdدروازہ , پلہ , پلڑا , کواڑ , پٹ