Dictionaries | References

बाहुः

   
Script: Devanagari

बाहुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।   Ex. बलिनौ भीमस्य बाहू। / ऋष्टयोः वो, मरुतो अंसयोरधि सह ओजो बाह्वोः वा बलम् हितम्।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
   see : अर्गला, शाखा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP