Dictionaries | References

कीलः

   
Script: Devanagari

कीलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  साधनविशेषः, लोहादीनां सूच्या इव तीक्ष्णमुखः लघुस्तम्भः यः पादत्राणस्य दृढीकरणार्थे मुद्गरेण आहत्वा पादत्राणे रुध्यते।   Ex. चर्मकारः कीलेन पादत्राणं दृढीकरोति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पश्वादीनां बन्धनार्थे निखातः स्तम्भः।   Ex. महिषी कीलं छित्त्वा अधावत।
HOLO MEMBER COLLECTION:
HYPONYMY:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कर्णस्य नासिकायाः वा आभूषणम्।   Ex. सीतायाः कर्णे कीलाभ्यां शोभेते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अर्गला, कीलकः, शूलः, वारङ्गः, ग्राहः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP