यस्य शरीरं नास्ति।
Ex. वेतालादयः अनङ्गाः सन्ति।
MODIFIES NOUN:
अमूर्तवस्तु
ONTOLOGY:
आकृतिसूचक (Shape) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
अकाय अगात्र अतनु विदेह
Wordnet:
asmঅশৰীৰী
bdसोलेर गैयि
benঅশরীরী
gujઅશરીર
hinविदेह
kanಅಶರೀರ
kasجِسمہٕ روٚژھ
kokशरीरहीण
malദേഹമില്ലാത്ത
marविदेह
mniꯍꯛꯆꯥꯡ꯭ꯌꯥꯎꯗꯕ
nepविदेह
oriଅଶରୀରୀ
panਵਿਦੇਹ
tamஉடலில்லாத
telదేహములేని
urdلابدنی , بغیر بدن کا