Dictionaries | References अ अध्वन् { adhvan } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अध्वन् A Sanskrit English Dictionary | Sanskrit English | | अध्वन् m. m. a road, way, orbit a journey, course distance time, [Buddh.] and, [Jain.] means, method, resource the zodiac (?), sky, air, [L.] a place a recension of the वेदs and the school upholding it assault (?) Rate this meaning Thank you! 👍 अध्वन् The Practical Sanskrit-English Dictionary | Sanskrit English | | अध्वन् [adhvan] m. m. [अत्ति बलं; अद्-क्वनिप् धादेशः [Uṇ.4.115;] perhaps from अत् also] (a) A way, road; passage, orbit (of planets &c.); मुक्ताध्वानं ये लङ्घयेयुर्भवन्तम् [Me.54.] (b) distance, space (traversed or to be traversed); पञ्चदशयोजनमात्रमध्वानं जगाम [K.119,12;] कियत्यध्वनि सा उज्ज- यिनी 27; [Dk.13;] अपि लङ्धितमध्वानं बुबुधे न बुधोपसः [R.1.] 47; उल्लङ्घिताध्वा [Me.45;] कालाध्वनोरत्यन्तसंयोगे &c. (c) journey, travel, course, march; नैकः प्रपद्येताध्वानम् [Ms.4.6] undertake a journey; अध्वसु त्रिषु विसृष्टमैथिलः [R.11.57] after three marches; परिक्लान्तः किलाध्वना [Ki.11.2] wayworn; अध्वश्रमपरिगतम् [Me.17.4;] अध्वा वर्णकफस्थौल्यसौकुमा- र्यविनाशनः [Suśr.] A recension of the Vedas and the school upholding it (शाखा, अवयव) एकविंशत्यध्वयुक्त- मृय्वेदमृषयो विदुः । सहस्राध्वा सामवेदो यजुरेकशताध्वकम् ॥ अध्वा देवगतिः शाखा इति पर्यायवाचकाः । time (Kāla), time personified, (being the eater of all) दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते [Mb.14.8.24.] air; sky, atmosphere. place. प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः [Rām.5.1.45.] means, resource; method. attack (अधिकदुरारोह- णम्). अध्वन् is changed to अध्व after prepositions; प्राध्वः, व्यध्वः &c. -Comp.-अतिः [अध्वानमतति, अत्-इ] a traveller. an intelligent person.-अधिपः, -ईशः [ष. त.] an officer in charge of the public roads.-अयनम् [अध्वन्ययनम्] journey, travel. गः one who travels; a traveller, way-farer; [Av.13.1.36.] सन्तानकतरुच्छाया- सुप्तविद्याधराध्वगम् [Ku.6.46] (˚गामिन्). a camel. a mule. the sun; ˚भोग्यः N. of a tree, Spondias Mangifera (आम्रातकवृक्ष) अध्वगैः अयत्नलम्यफलत्वात् भोग्यः (mar. आंबाडा). (-गा) the ganges.-गत् m. m. [अध्वानं गच्छति; गम्-क्विप् [P.VI.4.4] ] a traveller.-गत्यन्तः गन्तव्यः [ष. त.] measure of length applicable to roads; कालभावा- ध्वगन्तव्यः Mbh. Vārt. on [P.1.4.51.] -जा [अध्वनि जायते; जन्-ड] A plant (स्वर्णुली or स्वर्णपुष्पी). पतिः the sun (दिवैव पथिकानां गमनात् रात्रौ च गमननिषेधात् सूर्यस्य अध्वपालकत्वम् or अध्वनः आकाशस्य पतिः). inspector of the road.-रथः [अध्वने हितः पर्याप्तो रथः शाक. त.] a travelling coach. [अध्वैव रथो यस्य] a messenger skilled in travelling (पथि प्रज्ञो दूतः).-शल्यः [अध्वनि शल्यमिव आचारतीति क्विप्- अच् [Tv.] ] N. of a tree (अपामार्ग) (अध्वगानां पादवस्त्रादौ शल्यवद्वेधकारकत्वात् तथात्वम्) (mar. आघाडा). Rate this meaning Thank you! 👍 अध्वन् Shabda-Sagara | Sanskrit English | | अध्वन् m. (-ध्वा) 1. A road. 2. fixing, placing. 3. time. 4. assault. 5. Correcting viscidity, dilution of the phlegm and marrow. E. अत to go constantly, क्वनिप् affix; ध substituted for त. ROOTS:अत क्वनिप् ध त Related Words अध्वन् अध्व दीर्घाध्वन् अध्वगमन गगणाध्वग कदध्वन् अध्वगामिन् अध्वन्य अध्वरथ अध्वशल्य आध्वनिक समध्व दुरध्व अध्वनीन व्यध्व अध्वग अध्वान दीर्घाध्वग उल्लङ्घित प्राध्व distance road journey space way भास् હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP