|
INSPECTOR , s.
(One who looks into, examines) निरीक्षकः, निरी-क्षिताm.(तृ), अवेक्षकः, अवेक्षिताm., परीक्षकः, समीक्षकः, निरूपकः,निरूपयिताm.(तृ), अनुसन्धाताm.(तृ), द्रष्टाm.(ष्टृ), उपद्रष्टा. —
(superintendent of affairs) अध्यक्षः, कार्य्याध्यक्षः, कार्य्यद्रष्टाm.(ष्टृ), कार्य्याधीशः, कार्य्यावेक्षिताm.(तृ), कार्य्येक्षिताm., अधिकारीm.(न्), कर्म्माधिकारीm., अधिकर्म्मिकः; ‘inspector of morals,’ धर्म्माध्यक्षः, व्यवहारद्रष्टाm.(ष्टृ); ‘of the coinage,’ रूप्याध्यक्षः; ‘of a district,’ गोपः.
ROOTS: निरीक्षकनिरीक्षिता(तृ)अवेक्षकअवेक्षितापरीक्षकसमीक्षकनिरूपकनिरूपयिताअनुसन्धाताद्रष्टा(ष्टृ)उपद्रष्टाअध्यक्षकार्य्याध्यक्षकार्य्यद्रष्टाकार्य्याधीशकार्य्यावेक्षिताकार्य्येक्षिताअधिकारी(न्)कर्म्माधिकारीअधिकर्म्मिकधर्म्माध्यक्षव्यवहारद्रष्टा(ष्टृ)रूप्याध्यक्षगोप
|