संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - अन्तर्दशाफलम्

मानसागरी - अध्याय ५ - अन्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अन्तर्दशाफलम् ।

स्वी स्वी दशाया दिवसादिनिघ्ना स्वांतर्दशाया दिवसैः क्रमेण ।

षष्टिर्विभक्ता घटिकास्तथा च स्युर्मङ्गलाद्याः क्रमशो नितान्तम् ॥१॥

मित्रपुत्रकलत्राङ्गव्यापारसुखदायिनी । मङ्गलात्यर्थदा जाता मङ्गला मङ्गलप्रदा ॥२॥

कलहः स्वजनैः सार्द्ध मानसोद्वेगमेव हि । विविधार्तिप्रदा नित्यं पिंगला मङ्गलां गता ॥३॥

गजाश्वगोधनप्राप्तिः सुतमित्रसुखं महत् । विलासो विविधः पुंसां धन्या स्यान्मङ्गला गता ॥४॥

स्त्रीमित्रकलहो नित्यं प्रवासो धननाशनम् । नरेन्द्रैः सह सांगत्यं भ्रामरी मङ्गलां गता ॥५॥

धनधान्यसुतस्त्रीभिः प्रीतिः स्यात्स्वजनः सह । प्रमोदः सुरभिज्ञो वा भद्रा चेन्मङ्गलां गता ॥६॥

धनकीर्तिसुतोद्वेगस्त्रीमित्रपशुपीडनम् । भूपतेर्हानिदा नित्यमुल्का स्यान्मङ्गलां गता ॥७॥

भवेत्पुत्रधनस्त्रीभिर्विलासो विविधं सुखम् । बन्धुमित्रसमं योगः सिद्धा चेन्मङ्गलां गता ॥८॥

जलाग्निचोरभूषालपीडनं कलिवर्द्धनम् । मृत्युतुल्यं तथा ज्ञेयं सङ्कटा मंगलां गता ॥९॥

पिंगलान्तरफलम् ।

पिङ्गला स्वदशां प्राप्ता रुक्छोकव्यसनार्तिदा । मानसोद्वेगसंतापक्लेशभ्रमणदा मता ॥१०॥

धन्या धन्यार्थदात्री च विलाससुतकामदा । पिङ्गलान्तरगतराण्ये रमणी सुखदा नृणाम् ॥११॥

देशत्यागो गृहग्रामपुरलोकधनक्षतिः । कलहः स्वजनैः सार्द्ध भ्रामरी पिंगलां गता ॥१२॥

भद्रा भद्रकरी प्रोक्ता पिङ्गलान्तर्गता यदा । स्थानान्तरात्पुत्रकीर्तिर्व्यापारे धनलाभता ॥१३॥

उल्कादशा यदा पुंसां पिङ्गलामध्यतो भवेत् । विग्रहो बन्धुभिः सार्द्ध राजचोरजनार्दनम् ॥१४॥

सिद्धिदा मंत्रयन्त्राणां सिद्धा धान्यधनप्रदा । पिङ्गला मध्यमा पुंसां कासश्वासप्रमेहदा ॥१५॥

पिङ्गलान्तर्यदा जाता सङ्कटा धनहानिदा । दुष्टव्याधिविरोधित्वं शत्रुराजभयं तथा ॥१६॥

मङ्गला विविधव्याधिशोकमोहभयार्तिदा । पिङ्गलान्तर्गता पुंसां माससिद्धिकरी तथा ॥१७॥

धन्या स्वीयदशा प्राप्ता भूग्रामधनधान्यदा । नृपस्वजनस्त्री पुत्रसुखं स्याद्विविधं नृणाम् ॥१८॥

धन्यान्तर्भ्रामरी चेत्स्याद्भमणक्लेशहानिदा । अन्यस्थानाश्रयाल्लाभः स्वजनैश्च विरोधता ॥१९॥

भद्रा सौभाग्यजननी ग्रहामित्रसुखप्रदा । धन्यान्तर्नृपमंत्रीशवाहनाम्बरभूमिदा ॥२०॥

विविधं कष्टमुत्पातमुल्का धन्यान्तरं गत । तत्र त्दृत्कटिशूलादिपीडनं धननाशनम् ॥२१॥

सिद्धा धन्यान्तरं याता सुतमित्रोत्सवप्रदा । नानाभोगप्रदा नित्यं ज्ञेया सा तु विचक्षणैः ॥२२॥

धन्यासूपगता यत्र सङ्कटा बन्धनप्रदा । नीतिव्यापारभूपाल मानसोत्साहदा मता ॥२३॥

पिङ्गला यदि धन्यान्तर्व्यवथा हस्तभूधनः । सोत्साहो नृपतेर्भातिः शिरोरुक्शूलभासुरः ॥२४॥

भ्रामर्यन्तरफलम् ।

भ्रामरी स्वदशामध्ये भ्रान्तिमोहविषार्त्तिदा । स्वस्थाने स्वजने शैलोवैरिदुष्टजलार्त्तिदा ॥२५॥

भद्रायां भ्रामरीमध्ये विदेशगमनं भवेत् । निजमित्रसमायोगो विद्यासम्मानभूपतिः ॥२६॥

उल्का तु भ्रामरीमध्ये ज्वरशूलासृगार्तिदा । धनपुत्रकलत्राङ्गपीडाहानिकरी मता ॥२७॥

सिद्धा सिद्धिप्रदा नित्यं भ्रामरीमध्यतो यदा । विवेकविद्यानिधिदा भयरोगार्तिनाशका ॥२८॥

संकटा मरणं क्लेशः शोकं मोहं गतं गदः । राजचोरजनख्यातिप्रदा भ्रामरिमध्यगा ॥२९॥

विलासो विविधं सौख्यं नृपसेवातिपुष्टता । भ्रामर्यन्तर्गता यत्र मंगला सहमङ्गला ॥३०॥

पिङ्गला भ्रामरीमध्ये गुदाङ्घिमुखरोगदा । गजाश्वमहिषव्याघ्रव्रणभीतिप्रदा भवेत् ॥३१॥

भ्रामर्युपगता धन्या धनवाहनभोगदा । नृपैः प्रीतिकरी भिल्लैर्वैरहानिकरी मता ॥३२॥

भद्रिकान्तरफलम् ।

भद्रा भद्रगता यत्र यशोभद्रायगोवती । व्यसनार्तिहरा पुण्यमार्गरोधकरी मता ॥३३॥

उल्का भद्रान्तरं याता विवादकृतरोगदा । स्थानभ्रंशो द्रव्यहानिकारिण्युद्वेगदायिनी ॥३४॥

सिद्धा तु भद्रान्तर्गता द्विजदेवार्चने रतिः । पुत्रमित्रकलत्राङ्गगृहग्रामजनोत्सवान् ॥३५॥

भद्रादशां समायाता सङ्कटा सङ्कटार्तिदा । मोहशोकादिव्यसनभ्रान्तिदेशगमार्त्तिदा ॥३६॥

सम्मानधनभूकीर्तिव्यापारे सुतसौख्यदा । मङ्गला भद्रिकामध्ये पितृवंशविवृद्धिदा ॥३७॥

यदा मध्ये तु भद्रायाः पिङ्गला पित्तरोगदा । कृषिवाणिज्यभूवृद्धाश्रयतो विविधप्रदा ॥३८॥

रुधिराग्नियमाद्भीतिर्भद्रायां भ्रामरी यदा । गृहक्षेत्ररिपुध्वंसो निजबन्धुजनैः सुखम् ॥३९॥

शत्रुभिः साहसं हानिर्द्रव्यस्य महती व्यथा । उल्कामध्ये यद्युल्का च राज्यभ्रंशात्तु भीतिदा ॥४०॥

सिद्धा तु स्वफलं त्यक्त्वा परस्य फलदायिनी । उल्कान्तरं समायाता विदेशगमनप्रदा ॥४१॥

उल्काया मध्यगा यत्र सङ्कटा मरणप्रदा । स्त्रीपुत्रभृत्याश्च जनहानिर्निजकुलक्षयः ॥४२॥

उल्काया मध्यगा यत्र मङ्गला मोहकारिणी । धनमित्रविवेकस्त्रीसुखदा मलहारिणी ॥४३॥

कुष्ठकम्बूशिरोरोगैः पीडितो धरणीतले । भ्रमते नात्र संदेहो यद्युल्कायां तु पिङ्गला ॥४४॥

नो लाभो न सुखं किंचिद्वातव्याधिकफादयः । धन्योल्कायां समायाता स्त्रीपुत्रस्वजनैः कलिः ॥४५॥

उद्विग्नमानसं मोहो भ्रमः पुंसोऽरिजं भयम् । नानाक्लेशसमायोगो भ्रामर्युक्लान्तरं गता ॥४६॥

उल्कामध्ये तु संप्राप्ता भद्रा भद्रार्थदायिनी । भूषणाम्बरहानिः स्यात्कुलमित्रजनात्सुखम् ॥४७॥

सिद्धान्तरफलम् ।

सिद्धा सिद्धार्थसंदात्री स्वजनैस्सह सौख्यदा । सिद्धायामथवैश्वर्य सुखमित्रसुखप्रदा ॥४८॥

बन्धनं नृपचौरेभ्यो धनहानिर्महद्भयम् । देशत्यागो भवेन्नूनं सिद्धायां सङ्कटा यदा ॥४९॥

विलासः स्वजनैः सौख्यं धनलब्धिर्नृपाद्भवेत् । मङ्गला सिद्धिदा सिद्धा सङ्गता विविधा यदा ॥५०॥

सिद्धायां पिङ्गलायां तु मानं क्रोधाग्निदाहका । वैरोदयं निजैः सार्द्ध परद्रव्याभिधारणम् ॥५१॥

पुंसां धन्या तु सिद्धायां प्राक्पुण्यनिचयो भवेत् । मनःप्रकल्पितं सर्व सिद्धिमायाति सर्वतः ॥५२॥

भ्रामरी यदि संप्राप्ता सिद्धायां यस्य जन्मनि । स्वस्थानाद्वयसनैस्त्यागान्ननु राजकुलाद्भयम् ॥५३॥

माङ्गल्यभोगजननी विद्यासौख्यगुणप्रदा । नराणां सिद्धिदा भद्रा सिद्धायामुपजायते ॥५४॥

उल्का सिद्धां समापन्ना धनधान्यविनाशिनी । क्लेशशोकव्यसनदा गुदरुङमोहकारिणी ॥५५॥

संकटान्तरफलम् ।

सङ्कटा स्वदशां प्राप्ता करोति मरणं ध्रुवम् । राजवंशाच्च हानिश्च देशत्यागो धनक्षयः ॥५६॥

शिरोरुग्विविधैरोगैर्व्याधिभिर्व्यसनैस्तथा । कलत्रजीवतिनरो मङ्गला संकटां गता ॥५७॥

अकस्माद्धनहानिः स्यात्पुत्रशोकोऽरिजं भयम् । पिंगला सङ्कटां याता वियोगः स्वजनैः सह ॥५८॥

गुल्मोदरकृता पीडा निजेषु प्रमुखं महत् । स्वदेशजनता कीर्तिर्धन्या तु सङ्कटां गता ॥५९॥

भ्रामरी सङ्कटा मध्ये भ्रमणं पृथिवीतले । देशग्रामपुरद्वारराज्यभ्रंशोऽरिजं भयम् ॥६०॥

विद्यालङ्कारवस्त्राणि विविधानि महद्यशः । विग्रहोऽन्यजनैः सार्द्ध भद्रा चेत्संकटां गता ॥६१॥

उल्कापातधनग्रामहारिणी मृत्युकारिणी । सङ्कटामन्तरेणैव पशुमात्रकुलार्दनः ॥६२॥

उत्साहो विविधः पुंसां निजपुत्रसुखोदयम् । मनःप्रसन्नतामेति सिद्धा चेत्सङ्कटांगता ॥६३॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP