संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - योगिनीदशास्वामिनः

मानसागरी - अध्याय ५ - योगिनीदशास्वामिनः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


योगिनीदशास्वामिनः ।

चन्द्रः सूर्यो वाक्पतिर्भूमिपुत्रश्चान्द्रिर्मन्दो भार्गवः सैंहिकेयः ।

एते नाथा मङ्गलान्तःप्रदिष्टाः सौम्यासौम्या नामनिष्ठाः खलानाम् ॥१॥

यः खेटोऽस्तगृहं तथारिभवनं नीचं प्रयातो यथा

वर्षेशाद्रिपुगो हि तस्य गदिता सर्वा दशा मध्यमा ।

यश्चोच्चस्थलमाश्रितः स्वभवने मूलत्रिकोणे खगो

मित्रागारमुपागतो निगदिता तस्याखिला सौख्यदा ॥२॥

पिंगलातो भवेत्सूर्यो मङ्गलातो निशाकरः । भ्रामरीतो भवेत् क्ष्माजो धन्यातोऽभूद्विधोः सुतः ॥३॥

भद्रिकातो गुरुरभूत्सिद्धातः कविसंभवः । उल्कातो भानुतनयः सङ्कटातो अभूत्तमः ॥४॥

अस्या एव दशान्ते च केतुरेव विधीयते ॥५॥

योगिनीदशास्वामिनः ।

चन्द्रः सूर्यो वाक्पतिर्भूमिपुत्रश्चान्द्रिर्मन्दो भार्गवः सैंहिकेयः ।

एते नाथा मङ्गलान्तःप्रदिष्टाः सौम्यासौम्या नामनिष्ठाः खलानाम् ॥१॥

यः खेटोऽस्तगृहं तथारिभवनं नीचं प्रयातो यथा

वर्षेशाद्रिपुगो हि तस्य गदिता सर्वा दशा मध्यमा ।

यश्चोच्चस्थलमाश्रितः स्वभवने मूलत्रिकोणे खगो

मित्रागारमुपागतो निगदिता तस्याखिला सौख्यदा ॥२॥

पिंगलातो भवेत्सूर्यो मङ्गलातो निशाकरः । भ्रामरीतो भवेत् क्ष्माजो धन्यातोऽभूद्विधोः सुतः ॥३॥

भद्रिकातो गुरुरभूत्सिद्धातः कविसंभवः । उल्कातो भानुतनयः सङ्कटातो अभूत्तमः ॥४॥

अस्या एव दशान्ते च केतुरेव विधीयते ॥५॥

वर्षप्रवेशसमयसाधनम् ।

इष्टः शको जन्मशकेन हीनस्त्रिधा सपादो दलितश्च सार्धम् ।

समन्वितो जन्मगवारपूर्वैः स्फुटा भवेदब्दनिवेशवेला ॥६॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP