संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - विंशोत्तरीदशानयनम्

मानसागरी - अध्याय ५ - विंशोत्तरीदशानयनम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मंगलाचरणम् ।

प्रणम्य सर्वज्ञमनन्यचेतसं लसत्तमं ज्ञानमणिं महोदधिम् ।

दशाफलं वच्मि महर्षिभाषितं स्वबोधरुपं स्वगुरुपदेशात् ॥१॥

तत्रादौ विंशोत्तरीदशानयनम् ।

सूर्ये विंशतिमो भागः शशिनि द्वादशः १२ स्मृतः । सूर्यषड्भागयुज्भौमदशा चान्तर्दशा भवेत् ॥१॥

आदित्यात्रिगुणो राहो रविचन्द्रयुतो गुरुः । सूर्यस्तु द्विगुणो भौमो मिलितस्तु शनिर्भवेत् ॥२॥

बुधश्चन्द्रयुतो भौमः केतुर्मङ्गलवत्सदा । चन्द्रमा द्विगुणः शुक्रः परमायुः प्रकीर्तितम् ॥३॥

षट् ६ दश १० सप्ता ७ ष्टादश १८ षोडशनन्देन्दवो १९ मुनिशशाङ्काः १७ । सप्त ७ नखा २० वर्षाणां रव्यादीनां यथाक्रमशः ॥४॥

कृत्तिकामवधिं कृत्वा भरण्यवधि गण्यते । विंशोत्तरीदशाचक्रं षटत्रिंशद्भिश्च कोष्ठकैः ॥५॥

N/A

References : N/A
Last Updated : April 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP