संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - गुरुसन्ध्यादशाफलम्

मानसागरी - अध्याय ५ - गुरुसन्ध्यादशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


गुरुः स्वसन्ध्यां लभतेऽतिसौख्यं हेमाम्बरं रत्नगजाश्वजातम् ।

धनं लभेत्पुत्रसमुच्चयं च स्वधर्मसिद्धिं द्विजदेवपूजा ॥१॥

स्वजनागमं चात्र देवेश्वरत्वं वेश्मप्रवेशस्त्वपि चार्थसिद्धिः ।

स्वजन्मसम्मानमतिप्रहर्ष भूपालसौख्यं विविधार्थलाभम् ॥२॥

विदेशनिम्ने कृतगोविवर्णैर्गुरुः स्वपाके सुकृदर्थनाशनम् ।

भूपालभङ्गं सुतकष्टरोगं करोति पाके बहुदुःखकारी ॥३॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP