संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - अष्टोत्तरीदशाक्रमः

मानसागरी - अध्याय ५ - अष्टोत्तरीदशाक्रमः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चत्वारि भानि पापेषु शुभेषु त्रीणि योजयेत् । रौद्रादिमृगपर्यन्तं लिखेदभिजिता सह ॥१॥

षडादित्ये च वर्षाणि चन्द्रे पञ्चदशैव च । मङ्गले चाष्टवर्षानि बुधे सप्तदशैव च ॥२॥

शनौ च दशवर्षाणि गुरावेकोनविंशतिः । राहौ द्वादशवर्षाणि शुक्रस्याप्येकविंशतिः ॥३॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP