संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - सर्वग्रहदशाफलविचारः

मानसागरी - अध्याय ५ - सर्वग्रहदशाफलविचारः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


क्रूरग्रहदशायां च क्रूरस्यान्तर्दशा यदि । शत्रुयोगे भवेन्मृत्युर्मित्रयोगे न संशयः ॥१॥

मङ्गलस्य दशायां च शनेरन्तर्दशा यदि । म्रियते च चिरंजीवी का कथा स्वल्पजीविनः ॥२॥

क्रूरराशिस्थितः पापः षष्ठे वा निधनेऽपि वा । सितेन रविणा दृष्टः स्वपाके म्रुत्युदो ग्रहः ॥३॥

लग्नस्याधिपतेः शत्रुर्लग्नस्यान्तर्दशां गतः । करोत्यकस्मान्मरणं सत्याचार्येण भाषितम् ॥४॥

प्रवेशे बलवान् खेटः शुभैर्वा स निरीक्षितः । सौम्याधिमित्रवर्गस्थोऽरिष्टभङ्गो भवेत्तदा ॥५॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP