संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - त्रिनाडीचक्रम्

मानसागरी - अध्याय ४ - त्रिनाडीचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


आर्द्राद्यं विलिखेच्चक्रं मृगान्तं च त्रिनाडिकम् । भुजङ्गसदृशाकारं मध्ये मूलं प्रतिष्ठितम् ॥१॥

यद्दिने एकनाडिस्थाश्चन्द्रनामर्क्षभास्कराः । तद्दिनं वर्जयेत्तस्य विवादे विग्रहे रणे ॥२॥

रोगिणो जन्मऋक्षस्य एकनाड्यां यदा शशी । तदा पीडा विजानीयादष्टप्राहरकी ध्रुवम् ॥३॥

रोगिणो जन्मऋक्षस्य एकनाड्यां यदा रविः । यावदृक्षं भवेद्भोग्यं तावत्पीडां विनिर्दिशेत् ॥४॥

रोगिणो जन्मऋक्षस्य एकनाड्यां यदा भवेत् ॥ जन्मऋक्षं रविश्चन्द्रस्तदा मृत्युं समादिशेत् ॥५॥

जन्मऋक्षं रविश्चन्द्रो भवेद्यादि कथञ्चन । अन्यास्त्वन्यासु नाडीषु तदा नीरोगिता भवेत् ॥६॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP