संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - भाग्यभवनविचारः

मानसागरी - अध्याय ४ - भाग्यभवनविचारः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


भाग्यभवनविचारः ।

विहाय सर्व गणकैर्विचिन्त्यं भाग्यालयं केवलमत्र यत्नात् । आयुश्च माता च पिता च बन्धुर्भाग्यान्वितेनैव भवन्ति धन्याः ॥१॥

यस्यास्ति भाग्यं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः । स एव वक्ता स च दर्शनीयो भाग्यान्वितः सर्वगुणैरुपेतः ॥२॥

 

अथ भाग्योदयलक्षणम् ।

द्वाविंशे रविणा च वर्षकथितं चन्द्रे चतुर्विशतिर्ह्यष्टाविंशतिभूमिनन्दनमतं दातुर्बुधे च स्मृतम् ।

जीवे षोडश भृगोः पञ्चविंशति तथा षटत्रिंश सौरी वदेत्कर्मेशात्खलु कर्म चैव कथितं लग्नाधिपौ चेत्स्मृतम् ॥३॥

भाग्ययोग्यन्तरे सौरिः स्थितो जन्म यथा भवेत् । लग्नपे तु विशेषेण यावज्जीवं समृद्धिमान् ॥४॥

मूर्तेश्चापि निशापतेश्च नवमं भाग्यालये कीर्तितं तत्स्वस्वामियुतेक्षितं प्रकुरुते भाग्यं च देशोद्भवम् ।

चेदन्यैर्विषयान्तरेऽत्र शुभदाः स्वोच्चादिगाः सर्वदा कुर्युर्भाग्यमसाधवो न च बलाहुः खोपलब्धिं पराम् ॥५॥

भाग्येश्वरो भाग्यगतोऽस्ति किंवा स्वस्थानगः सारविराजमानः । भाग्याश्रितः कोऽस्ति विचार्य सर्वमत्यल्पमल्पं परिकल्पनीयम् ॥६॥

तनुत्रिसूनूपगतो ग्रहश्चेद्यो वाधिवीर्यो नवमं प्रपश्येत् । यस्य प्रसूत स तु भाग्यशाली विलासशीलो बहुलार्थयुक्तः ॥७॥

चेद्भाग्यगामी खचरः स्वगेहे सौम्येक्षितो यस्य नरस्य सूतौ । भाग्याधिशाली स्वकुलावतंसो हंसो यथा मानसराजमानः ॥८॥

पूर्णेन्दुयुक्तौ रविभूमिपुत्रौ भाग्यस्थितौ सत्त्वसमन्वितौ च । वंशानुमानात्सचिवं नृपं वा कुर्वन्ति ते सौम्यदृशं विशेषात् ॥९॥

स्वोच्चोपगो भाग्यगृहे नभोगो नरस्य योगं कुरुते च लक्ष्म्या । सौम्येक्षितोऽसौ यदि भूमिपालं दन्तावलोत्कृष्टविलासशीलम् ॥१०॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP