संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - नक्षत्रविचारः

मानसागरी - अध्याय ४ - नक्षत्रविचारः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञकम् । एकोनविंश आधानं त्रयोविंशविनायकम् ॥१॥

अष्टादशं च नक्षत्रं सामुदायिक संज्ञितम् । सांघातिकं च विज्ञेयमृक्षं षोडशसंख्यया ॥२॥

मृत्युः स्याज्जन्मभे विद्धे कर्मभे क्लेशमेव च । आधानर्क्षे प्रकाशः स्याद्विनाशे बन्धुविग्रहः ॥३॥

सामुदायिकभे विद्धे कष्टं हानिः सघातिके । जातिभे कुलनाशं च बन्धनं चाभिषाङ्कभे ॥४॥

एतेषु नक्षत्रेषु यात्राविवाहादिमाङ्गल्यकार्ये वर्ज्यम् ॥५॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP