संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - केमतुमभंगमाह

मानसागरी - अध्याय ४ - केमतुमभंगमाह

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


हित्वार्क सुनफायुजी दुरधरा स्वान्त्यौ भवस्थैर्ग्रहैः

शीतांशोः कथितोऽन्यथा तु बहुभिः केमद्रुमोत्थैः परैः ।

केन्द्रे शीतकरेऽथवा ग्रहयुते केमद्रुमोनेऽपि ते

केचित्केन्द्रनवांशकेष्विति वदंत्युक्तिप्रसिद्धा न ते ॥१॥

कुमुदगहनबन्धुर्वीक्षप्राणः समस्तैर्गगनगृहनिवासैर्दीर्घजीवी चिरायुः ।

फलमशुभसमुत्थं यच्च केमद्रुमोक्तं स भवति नरनाथः सार्वभौमो जितारिः ॥१॥

पूर्णः शशी यदि भवेच्छुभसंस्थितो वा सौम्यामरेज्यभृगुनन्दनसंयुतश्च ।

पुत्रार्थसौख्यजनकः कथितो मुनीन्द्रैः केमद्रुमे भवति मङ्गलसुप्रसिद्धिः ॥२॥

अथ सुनफादयो योगास्ते कथसुत्पद्यंते तदाह -

रविवर्ज्य द्वादशगैः सुनफां चन्द्राद्दितीयगैः ।

सुनफाया उभयस्थितैर्दुर्द्धराकेमद्रुमसंज्ञिता वाच्याः ॥१॥

N/A

References : N/A
Last Updated : March 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP