संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - नवप्रकारकग्रहफलम्

मानसागरी - अध्याय ४ - नवप्रकारकग्रहफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


नवप्रकारकग्रहफलम् ।

दीप्तः १ स्वस्थो २ मुदितः ३ शान्तः ४ शक्तः ५ प्रपीडितो ६ दीनः ७ विकलः ८ खलश्च ९ कथितो नवप्रकारो ग्रहो हरिणा ॥१॥

दीप्तस्तुङ्गगतः खगो निजगृहे स्वस्थो हिते हर्षितः शान्तः शोभनवर्गगश्च खचरः शक्तः स्फुरद्रश्मिभाक् । लुप्तः स्याद्विकलः स्वनीचगृहगो दीनः खलः पापयुक् खेटो यः परिपीडितश्च खचरैः स प्रोच्यते पीडितः ॥२॥

अवस्थाफलम् ।

दीप्ते प्रतापादयितापितारिर्गलन्मदालंकृतकुञ्जरेशः । नरो भवेत्तन्निलये सलीलं पद्मालयालङ्कुरुते विलासम् ॥३॥

स्वस्थे महद्वाहनधान्यरत्नविशालशालाबहुलेन युक्तः । सेनापतिः स्यान्मनुजो महौजा वैरिव्रजावाप्तजयाधिशाली ॥४॥

हर्षितो भवति कामिनीजनोऽत्यंत भूषणमणिव्रजवित्तः । धर्मकर्मकरणैकमानसो मानसोद्भवचयो हतशत्रुः ॥५॥

शान्तेऽतिशान्तो हि महीपतीनां मन्त्री स्वतन्त्रो बहुमित्रपुत्रः । शास्त्राधिकारी सुतरां नरः स्यात्परोपकारी सुकृतैकचित्तः ॥६॥

शक्तेऽतिशक्तः पुरुषो विशेषात्सुगन्धमाल्याभिरुचिः शुचिश्च । विख्यातकीर्तिः सुजनः प्रसन्नो जनोपकर्ताऽरिजनप्रहर्ता ॥७॥

हतबलो विकले मलिनः सदा रिपुकुलप्रबलत्वगलन्मतिः । खलसखः स्थलसंचरतो नरः कृशतरः परकार्यगतादरः ॥८॥

दीनेति दीनोपचयेन तप्तः संप्राप्तभूमीपतिशत्रुभीतिः । संत्यक्तनीतिः खलु हीनकान्तिः स्वजातिवैरं हि नरः प्रयाति ॥९॥

खलाभिधाने हि खलैः कलिः स्यात्कान्तातिचिन्तापरितप्तचित्तः । विदेशयानं धनहीनतान्तः कोपी भवेल्लुब्धमतिप्रकाशः ॥१०॥

पीडिते भवति पीडितः सदा व्याधिभिर्व्यसनतोऽपि नितान्तम् । याति संचलनतां निजस्थलाव्द्याकुलत्वमपि बन्धुचिन्तया ॥११॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP