संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - सूर्यकालानलचक्रम्

मानसागरी - अध्याय ४ - सूर्यकालानलचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.

 


सूर्यकालानलं चक्रं स्वरशास्त्रोदितं महत् । तदहं विशदं वक्ष्ये चमत्कृतिकरं परम् ॥१॥

त्रिशूलकाग्राः सरलाश्च तिस्त्रः कीलोर्ध्वरेखाः परिकल्पनीयाः । रेखात्रयं मध्यगतं च तत्र द्वेद्वे च कोणोपरिगे विधेये ॥२॥

त्रिशूलकोणान्तरगान्यरेखा तदग्रयोः श्रृङ्गयुगं विधेयम् । मध्यं त्रिशूलस्य च दण्डमूलात्सव्येन भान्यर्कभतोऽभिजिच्च ॥३॥

स्वनामभं यत्र गतं च तत्र प्रकल्पनीयं सदसत्फलं हि । तत्तस्य ऋक्षत्रितये क्रमेण चिन्तावधश्च प्रतिबन्धनानि ॥४॥

श्रृङ्गद्वये रुक् च भवेच्च भङ्गशूलेषु मृत्युं परिकल्पयन्ति । शेषेशु धिष्ण्येषु जयश्च लाभोऽभीष्टार्थसिद्धिर्विविधा नराणाम् ॥५॥

श्रीसूर्यकालानलचक्रमेतद्नदे च वादे च रणे प्रयाणे । प्रयत्नपूर्व परिचिन्तनीयं पुरातनानां वचनं प्रमाणम् ॥६॥

रवेर्वेधे मनस्तापो द्रव्यहानिश्च भूसुते । रोगपीडाकरो मन्दो राहुः केतुश्च मृत्युदः ॥७॥

गुरोर्वेधे भवेल्लाभो रत्नलाभश्च भार्गवे । स्त्रीलाभश्चन्द्रवेधे च सुखं स्यादबुधवेधतः ॥८॥

जन्मराशेश्च वेधेन फलमेतत्प्रकीर्तितम् ॥९॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP