संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - सुनफायोगफलम्

मानसागरी - अध्याय ४ - सुनफायोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


भौमादीनां फलं यत्स्याज्जाताः कस्य तुलं बुधः । प्राज्ञाय प्रवदेत् सम्यक्सुनफादिकृतं फलम् ॥१॥

विक्रमवित्तप्रायो निष्ठुरवचनश्च भूपतिश्चन्द्रः । हिंस्त्रो नित्यविरोधी सुनफायां सोमसंयोगे ॥२॥

श्रुति शास्त्रगेयकुशलो धर्मरतः काव्यकृन्मनस्वी च । सर्वहितो रुधिरतनुः सुनफायां सोमजो भवति ॥३॥

नानाविद्याचार्यः ख्यातिं नृपतिं वृषप्रियं चापि । सकुटुम्बधनसमृद्धं सुनफायां सुरगुरुः कुरुते ॥४॥

स्त्रीक्षेत्रगृहपश्चतुष्पदाढ्यः सुविक्रमोभवति । नृपसत्कृतः सुवेषो दक्षः शुक्रेण सुनफायाम् ॥५॥

निपुणमतिर्ग्रामपुरैर्नित्यं संपूजितो धनसमृद्धः । सुनफायां रवितनये क्रियासुगुप्तो भवेन्मलिनः ॥६॥

N/A

References : N/A
Last Updated : March 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP