संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - अरिष्टयोगः

मानसागरी - अध्याय ४ - अरिष्टयोगः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तत्र - तनुभावफलम् ।

सूर्याच्च नवमे तातश्चन्द्रे माता चतुर्थगः । भौमस्य तृतीये भ्राता बुधे चतुर्थंमातुलः ॥३॥

गुरोः पञ्चमतः पुत्रो भृगुः सप्तमतः स्त्रियः । शनेरष्टमतो मृत्युर्यदा क्रूरो भवेन्नरः ॥४॥

अथद्वादशभवनविचारः ।

तत्रादौ अरिष्टमाह -

सूर्यो भौमस्तथा राहुः शनिर्मूर्तो यदान्वितः । सन्तापो रक्तपीडा च सौम्यैः सर्वनिरोगता ॥५॥

भौमक्षेत्रे यदा जीवो जीवक्षेत्रे च भूसुतः । द्वादशे वत्सरे मृत्युर्बालकस्य न संशयः ॥६॥

धनस्थाने यदा भौमः शनैश्चरसमन्वितः । सहजे च भवेद्राहुर्वर्षमेकं स जीवति ॥७॥

चतुर्थे च यदा राहुः षष्ठे चन्द्रोऽष्टमेऽपि वा । सद्यश्चैव भवेन्मृत्युः शङ्करो यदि रक्षति ॥८॥

अष्टमस्थो निशानाथः केन्द्रे पापेन संयुतः । चतुर्थे च यदा राहुर्वर्षमेकं स जीवति ॥९॥

लग्ने व्यये धने क्रूरो यदा मृत्यौ च जायते । विष्ठाया मार्गबन्धः स्याद्वादशाष्टमवत्सरे ॥१०॥

सप्तमे भवने भौमो अष्टमे भार्गवो यदा । नवमे भवने सूर्य अल्पायुस्तस्य कथ्यते ॥११॥

धने क्रूरः स्वभवने क्रूरः पातालगो यदा । दशमे भवने क्रूरः कष्टं जीवति जातकः ॥१२॥

स्मरे व्यये च सहजे मध्ये क्रूरे यदा ग्रहाः । तदा जातस्य बालस्य शरीरे कष्टमादिशेत् ॥१३॥

लग्नस्थाने यदा भौमो द्वादशे च यदा गुरुः । शुक्रः शत्रुगृहे यस्य मासमेकं स जीवति ॥१४॥

क्षीणचन्द्रे गते लग्ने क्रूरग्रहनिरीक्षिते । द्वितीये द्वादशे भौमो मासमेकं स जीवति ॥१५॥

मूर्तिसप्तमयोः क्रूराः पापाव्ययद्वितीयगाः । चतुर्थे च यदा राहुः सप्ताहान्म्रियते तदा ॥१६॥

षष्ठाष्टमेऽपि चन्द्रः सद्यो मरणाय पापसन्दृष्टः । अष्टाभिः शुभदृष्टो वर्षेर्मिश्रैस्तदर्द्धेन ॥१७॥

द्वादशस्थो यदा सौरिर्लग्नसंस्थश्च भूसुतः । चतुर्थः पौरिकेयश्च ह्यष्ट मासान् स जीवति ॥१८॥

शुभलग्ने यदा जीवो ह्यष्टमे च शनैश्चरः । रन्ध्रसंस्थे च पापे च सद्यो मृत्युप्रदो भवेत् ॥१९॥

चतुर्थे नवमे सूर्ये अष्टमे च बृहस्पतौ । द्वादशे च शशाङ्के च सद्यो मृत्युकरो भवेत् ॥२०॥

शशिसूर्यसिते केन्द्रे संयुक्तश्चन्द्रजार्किणा । हन्ति वर्षद्वयनैव जातकं शिष्टभावितः ॥२१॥

गुरुर्मन्दगृहे वक्री मन्दगे बुधभास्करे । ईप्सितं कुरुते मृत्युं मन्दे चैकादशे ध्रुवम् ॥२२॥

सूर्यमन्दगृहे शुक्रो गुरुणा च विलोकितः । नवभिर्मारयत्येनं वर्षैर्जातं न संशयः ॥२३॥

सूर्यण सहितश्चन्द्रो बुधगृहगतः सदा । न वीक्षितश्च सौम्येन नववर्षेण मृत्युदः ॥२४॥

बुधः सूर्येन्दुसंयुक्तो वीक्षितोऽपि शुभैर्ग्रहैः । वर्षेरेकादशैस्तेन मारयत्येव निश्चित्तम् ॥२५॥

लग्नादष्टसगो राहुः शनिः सूर्यावलोकितः । निरीक्षितः शुभैः कुर्यादष्टद्वादशभिः क्षयम् ॥२६॥

धने राहुर्बुधः शुक्रः सौरेः सूर्यो यदा स्थितः । तत्र जातो भवेन्मृत्युर्मृते पितरि जायते ॥२७॥

व्यये राहुः सौरिसौम्यौ जीवो लग्ने च पञ्चमे । अत्र योगे च यो जातो जातमात्रः स नश्यति ॥२८॥

जीवार्कराहुभौमाः स्युश्चत्वारः क्रूरवेश्मगाः । सप्तमे च गृहे शुक्रो देहकष्टकराः सदा ॥२९॥

गुह्यस्थाने यदा भौमो राहुः सौरिसमन्वितः । नृपपीडा भवेत्तस्य स्वासने नैव तिष्ठति ॥३०॥

चतुर्थे राहुसौरार्काः षष्ठे चन्द्रो बुधः कुजः । भार्गवश्चात्र यो जातः स गृहस्य क्षयंकरः ॥३१॥

एकः पापोऽष्टमस्थोऽपि शत्रुक्षेत्रे यदा भवेत् । पापेन वीक्षितो वर्षान्मारयत्येव बालकम् ॥३२॥

भौमभास्करमन्दाश्च शत्रुक्षेत्रेऽष्टमे यदा । यमेन रक्षितोप्येष वर्षमात्रं स जीवति ॥३३॥

वक्री शनिभौंमगेहे केन्द्रे षष्ठेऽष्टमेऽपि वा । कुजेन बलिना दृष्टा हन्ति वर्षद्वये शिशुम् ॥३४॥

शनिराहुकुजैर्युक्तः सप्तमे नवमे शशी । सप्तमे दिवसे हन्ति मासे वा सप्तमे शिशुम् ॥३५॥

लग्नस्थश्च यदा भानुः पञ्चमस्थो निशाकरः । अष्टमस्था यदा पापास्तदा जातो न जीवति ॥३६॥

लग्नपः पापसंयुक्तो लग्ने वा पापमध्यगे । लग्नात्सप्तमगः पापस्तदा चात्मवधो भवेत् ॥३७॥

क्रूरक्षेत्रे यदा जीवो लग्नेशोऽस्तं गतो भवेत् । अकर्मा च तदा जातः सप्तवर्षाणि जीवति ॥३८॥

अष्टमे च यदा सौरिर्जन्मस्थाने च चन्द्रमाः । मंदाग्न्युदररोगी च गात्रहीनश्च जायते ॥३९॥

शनिक्षेत्रे यदा भानुर्भानुक्षेत्रे यदा शनिः । द्वादशे वत्सरे मृत्युस्तस्य जातस्य जायते ॥४०॥

बुधभौमौ यदा लग्ने षष्ठस्थानेऽथवा स्थितौ । तस्करश्चौरकर्मा स्याद्धस्तपादौ च नश्यतः ॥४१॥

षष्ठेऽष्टमे वा मूर्तो च शत्रुक्षेत्रे यदा बुधः । चतुर्वर्षैवेन्मृर्बालकस्य न संशयः ॥४२॥

अष्टमस्थो यदा राहुः केन्द्रस्थाने च चन्द्रमाः । सद्य एव भवेन्मृत्युर्बालकस्य न संशयः ॥४३॥

चतुर्थस्थो यदा राहुः षष्ठाष्टमगृहे शशी । विंशत्या दिवसैर्मृत्युर्बालकस्य न संशयः ॥४४॥

सप्तमे नवमे राहुः शत्रुक्षेत्रे यदा भवेत् । षोडशे वत्सरे मृत्युर्बालकस्य न संशयः ॥४५॥

द्वादशस्थो यदा चन्द्रः पापः स्यादष्टमे गृहे । एकमासे भवेन्म्रुत्युस्तस्य बालस्य निश्चितम् ॥४६॥

जन्मस्थाने यदा राहुः षष्ठस्थाने च चन्द्रमाः । अपस्मारस्तदा रोगो बालकस्य हि जायते ॥४७॥

भार्गवेण युतश्चन्द्रः षष्ठामगतो भवेत् । मन्दाग्न्युदररोगी च हीनाङ्गोऽपि च बालकः ॥४८॥

षष्ठाष्टमे यदा चन्द्रो बुधयुक्तश्च तिष्ठति । विषदोषेण बालस्य तदा मरणमुच्यते ॥४९॥

भानुना संयुतश्चन्द्रः षष्ठाष्टमयुतो भवेत् । गजदोषेण मृत्युर्वा सिंहदोषेण वा भवेत् ॥५०॥

एकोऽपि यदि मूर्तौ स्याज्जन्मकाले दिवाकरः । स्थानहीनो भवेद्वालो वृत्तिर्दुष्टा सदा पुनः ॥५१॥

लग्नेऽष्टमे यदा राहुश्चन्द्रो वा यदि दृश्यते । दशाहैर्जायते तस्य बालस्य मरणं ध्रुवम् ॥५२॥

लग्नाच्च नवमे सूर्यः सूर्यपुत्रे तथाऽष्टमे । एकादशे भार्गवे च मासमेकं न जीवति ॥५३॥

नवमे दशमे चन्द्रः सप्तमे च यदा सितः । पापे पातालसंस्थे च वंशच्छेदकरो नरः ॥५४॥

शत्रुक्षेत्रेऽष्टमे षष्ठे द्वितीये द्वादशे रविः । स जीवति षड्वर्षाणि बालको नात्र संशयः ॥५५॥

शत्रुक्षेत्रेऽष्टमे मूर्तो बुधः षष्ठे प्रजायते । बालो जीवति वर्षाणि चत्वारि नात्र संशयः ॥५६॥

एकादशे तृतीये च नवमे पञ्चमे गुरौ । शत्रुक्षेत्रे वृद्धस्थाने भवेत्पञ्चाशदष्टायुः ॥५७॥

नवमे पञ्चमे वापि रिपुक्षेत्रे बृहस्पतिः । तदा षटत्रिंशद्वर्षाणि जीवते नात्र संशयः ॥५८॥

मित्रक्षेत्रैकादशमे दशमे वा यदा गुरुः । शत्रुक्षेत्रेऽथवा शुक्रो द्वितीये द्वादशे भवेत् । एकविंशतिवर्षायुर्जायते बालको ध्रुवम ॥५९॥

शत्रुक्षेत्रेऽष्टमे षष्ठे द्वितीये द्वादशे शनिः । अष्टौ दिनान्यष्टमासानष्टवर्षाणि जीवति ॥६०॥

चन्द्रक्षेत्रे यदा भौमो जायते मनुजः सदा । रक्तपित्तेन हीनाङ्गो नानाव्याधिसमन्वितः ॥६१॥

चन्द्रक्षेत्रे यदा चान्द्रिर्जायते यस्य जन्मनि । स जातः क्षयरोगी स्यात्कुष्ठादिभिरुपद्रुतः ॥६२॥

राहौ च केन्द्रगे मृत्युः पापानां दृष्टिसंयुते । संवत्सरे तु दशमे षोडशे तु विशेषतः ॥६३॥

चन्द्रः सप्तमभवने शनिभौमराहुसंयुतो भवति । यदा सप्तमदिवसे मृत्युः सप्तमभवने शनिभौमराहुसंयुतो भवति ।

सप्तमदिवसे मृत्युः सप्तममासे न सन्देहः ॥६४॥

भौमक्षेत्रे यदा जीवो षष्ठेऽष्टमे च चन्द्रमाः । षष्ठेऽष्टमे भवेन्मृत्यू रक्षको यदि शङ्करः ॥६५॥

जन्मसप्तमभे सौरिरष्टमे यदि चन्द्रमाः । ब्रह्मपुत्रो यदा जातः सोऽपि पुत्रो न जीवति ॥६६॥

षष्ठाष्टमे यदा चन्द्रो रविर्भवति सप्तमः । पितृमातृधनं हन्ति मासमेकं न जीवति ॥६७॥

द्वादशे जीवशुक्रौ च जन्मतो राहुरेव च । सप्तमे च यदा सौरिर्वर्षमेकं न जीवति ॥६८॥

भौमे दिवाकरे छिद्रे जातः शत्रुगृहे यदि । स नरो म्रियतेऽवश्यं यमो मासेन रक्षकः ॥६९॥

यदा लग्ने ग्रहः क्रूरो षष्ठाष्टमेऽपि चन्द्रमाः । तदा सद्यो भवेन्मृत्युर्जातकस्य न संशयः ॥७०॥

चतुर्थेऽपि यदा राहुः केन्द्रे भवति चन्द्रमाः । विंशद्वर्षे भवेन्मृत्युर्जातकस्य न संशयः ॥७१॥

सप्तमस्थो यदा राहुर्जन्मकाले यदा तदा । दशवर्षैर्भवेन्मृत्युरमृतं यदि पीयते ॥७२॥

लग्नेऽष्टमे सदा राहुश्चन्द्रो वा यदि पश्यति । जातकस्य तदा मृत्युर्यदि शक्रेण रक्षितः ॥७३॥

दशमेऽपि यदा भौम उच्चः शत्रुगृहे स्थितः । जातकस्य भवेन्मृत्युर्मातुश्चैव न संशयः ॥७४॥

लग्नास्थितो यदा भानुः पञ्चमस्थो निशापतिः । लग्नेऽष्टमे स्थिताः पापास्तदा जातो न जीवति ॥७५॥

लग्नात्सप्तमशीतांशुः पापाष्टमेषु लग्नगः । लग्नस्थितो यदा भानुर्मासेन म्रियते शिशुः ॥७६॥

धने गुरुः सैंहिकेयो भौमः शुक्रश्च सप्तमे । अष्टमे रविचन्द्रौ च म्लेच्छः स्याद्यवने स्थितः ॥७७॥

लग्नस्थाने यदा भौम अष्टमे च दिवाकरः सौरेश्चतुर्थभवने तदा कुष्ठी भवेन्नरः ॥७८॥

धर्मस्थाने यदा पापा लग्नात्पापश्चतुर्थगः । कर्मस्थानगतो राहुस्तदा म्लेच्छो भवेद्ध्रुवम् ॥७९॥

व्ययभवनगे चन्द्रे वामं चक्षुर्विनश्यति । यदा सूर्यो द्वितीयस्थस्तदा ह्यन्धं समादिशेत् ॥८०॥

सिंहलग्ने यदा जन्म शनिर्मूतौ यदा भवेत् । चक्षुर्हीनो भवेद्वालः शुक्रे जन्मान्धको भवेत् ॥८१॥

होरायां द्वादशे राशौ स्थितो यदि दिवाकरः । करोति दक्षिणे काणं वामनेत्रे च चन्द्रमाः ॥८२॥

स्वस्थाने लग्नतः क्रूरः क्रूरः पातालगः पुनः । दशमे भवने क्रूरो कष्टं जीवति जातकः ॥८३॥

अस्मिन्योगेन यो जातो मातुर्दुःखकरो भवेत् । यदि जीवेदसौ जातो मातृपक्षक्षयंकरः ॥८४॥

क्रूरे क्षेत्रे भवेत्सूर्यः कन्यायां क्रूरसंस्थितः । क्रूरक्षेत्रे भवेद्राहु कष्टं जीवति जातकः ॥८५॥

शुक्रे च वाक्पतौ बुद्धौ नीचे राहुसमन्विते । चन्द्रमाश्च न पश्येत सोऽपि बालो न जीवति ॥८६॥

षष्ठाष्टमे यदा चन्द्रो द्वादशे रविमङ्गलौ । सोऽपि जातो न जीवेत रक्षते यदि शंकरः ॥८७॥

षष्ठाष्टमे यदा केतुः केन्द्री भवति चन्द्रमाः । सद्यो बालकमृत्युः स्याद्रक्षिता यदि शङ्करः ॥८८॥

चन्द्रो बुधस्तथा सूर्यः शनिश्चान्ते यदा भवेत् । मध्यस्थाने यदा भौमो हीनदृष्टिस्तदा भवेत् ॥८९॥

अर्कः सौरिस्तथा भौमः स्वर्भानुः केतुसंयुतः । नीचसंयुक्तदृष्टिः स्यात् स जातो मातृघातकः ॥९०॥

रविराहू सौरिभौमौ जीवो लग्ने च पञ्चमे । योगेऽस्मिन्नपि यो जातो जातमात्रो विनश्यति ॥९१॥

क्रूरे क्षेत्रे गतो जीवो रवी राहुर्धरासुतः । सप्तमे भवने शुक्रो देही कष्टं प्रयाति च ॥९२॥

क्रूरे लग्ने भवेज्जातस्तत्स्वामी क्रूरेक्षेत्रगः । आत्मघातो भवेत्तस्य शरीरे कष्टमादिशेत् ॥९३॥

सप्तमे भवने भौमः पञ्चमे च दिवाकरः । अरण्ये च भवेज्जन्म वृक्षालये न संशयः ॥९४॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP