संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - दशमभावफलम्

मानसागरी - अध्याय ४ - दशमभावफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


समुदितमृषिवर्थैर्मानवानां प्रयत्नादिह हि दशमभावे सर्वकर्म प्रकामम् ।

गगनगपरिदृष्टया राशिखेटस्वभावैः सकलमपि विचिन्त्यं सत्त्वयोगात्सुधीभिः ॥१॥

तनोः सकाशाद्दशमे शशाङ्के वृत्तिर्भवेत्तस्य नरस्य नित्यम् ।

नानाकलाकौशलवाग्विलासैः सर्वोद्यमैः साहसकर्मभिश्च ॥२॥

तनोः शशांकाद्दशमे बलीयान् स्याज्जीवनं तस्य खगाख्यवृत्त्या ।

बलान्विताद्वर्गपतेस्तु यद्वा वृत्तिर्भवेत्तस्य खगस्य पाके ॥३॥

दिवामणिः कर्मणि चन्द्रतन्वोर्द्रव्याण्यनेकोद्यमवृत्तियोगात् ।

सत्त्वाधिकत्वं च सदा सुरम्यं पुष्टत्वमङ्गे मनसः प्रसादः ॥४॥

लग्नेन्दुतः कर्मणि चेन्महीजः स्यात्साहसाच्चौर्यनिषादवृत्तिः ।

नूनं नराणां विषयातिशक्तिर्दूरे निवासः सहसा कदाचित् ॥५॥

लग्नेन्दुभ्यां कर्मगो रौहिणेयः कुर्याद्द्रव्यं नायकत्वं बहूनाम् ।

शिल्पेऽभ्यासः साहसं सर्वकार्ये विद्वद्वृत्त्या जीवनं मानवानाम् ॥६॥

विलग्नतः शीतमयूखरश्मितो माने मघोनः सचिवो यदि स्यात् ।

नानाधनाभ्यागमनानि पुंसां विचित्रवृत्त्या नृपगौरवं च ॥७॥

होरायाश्च निशाकराद्भृगुसुतो मेषूरणे संस्थितो नानाशास्त्रकलाकलापविलसदृत्त्यादिशेज्जीवनम् ।

दाने साधुनि वै यथा विनयतां कामं धनाभ्यागमं नानामानवनायकादिविरलं विस्तीर्णशीलं यशः ॥८॥

होरायाश्च सुधाकराद्रविसुतः शैलूषमध्यस्थितो वृत्तिं हीनतरां नरस्य कुरुते कार्श्य शरीरे सदा ।

खेदं वादभयं च धान्यधनयोर्हानिं स्वमुच्चैर्मनश्चित्तोद्वेगसमुद्भवेन चपलं शीलं च नो निर्मलम् ॥९॥

जीवो द्विजात्माकरदेवधर्मैः शुक्रो महिष्यादिकरौप्यरत्नैः ।

शनैश्चरो नीचतरप्रकारैः कुर्यान्नराणां खलु कर्मवृत्तिम् ॥१०॥

कर्मस्वामी ग्रहो यस्य नवांशे परिवर्तते ।

तत्तुल्यकर्मणा वृत्तिं निर्दिशन्तु मनीषिणः ॥११॥

मित्रारिगेहोपगतैर्नभोगैस्ततस्ततोऽर्थः परिकल्पनीयः ।

तुङ्गे पतङ्गे स्वगृहे त्रिकोणे स्यादर्थसिद्धिर्निजबाहुवीर्यात् ॥१२॥

बुधभार्गवजीवार्कियुक्तो राहुश्चतुष्टये ।

कुरुते कमलारोग्यपुत्रमानादिकं फलम् ॥१३॥

कर्मस्थाने निजक्षेत्रे भौमशुक्रबुधैर्युतः ।

यदि राहुर्भवेत्तस्य क्षणे वृद्धिः क्षणे क्षयः ॥१४॥

पाताले चाम्बरे पापो द्वादशे च यदा स्थितः ।

पितरं मातरं हन्ति देशाददेशान्तरं व्रजेत् ॥१५॥

चापे सूर्यशनी कुम्भे मेषे भवति चन्द्रमाः ।

मकरे च यदा शुक्रो भुङ्गे नाशं पितुर्धनम् ॥१६॥

सप्तमे भवने भानुर्मध्यस्थो भूमिनन्दनः ।

राहुश्चान्ते च तस्यैव पिता कष्टेन जीवति ॥१७॥

कन्यायां मिथुने राहुः केन्द्रे षष्ठे भवेत् ।

त्रिकोणे च तदा जातो दाता भोक्ता निरामयः ॥१८॥

सूर्यः पापेन संयुक्तः सूर्यश्च पापमध्यगः ।

सूर्यात्सप्तमगः पापस्तदा पितृवधो भवेत् ॥१९॥

दशमस्थो यदा भौमः शत्रुक्षेत्रस्थितो यदि ।

म्रियते तस्य बालस्य पिता शीघ्रं न संशयः ॥२०॥

लग्ने जीवो धने मन्दो रविर्भौमस्तदा बुधः ।

विवाहसमये तस्य बालस्य म्रियते पिता ॥२१॥

भ्रातृस्थाने यदा जीवो लाभस्थाने यदा शशी ।

स लोके गृहमध्यस्थो जायते कुलदीपकः ॥२२॥

सिंहे लग्ने यदा भौमः पञ्चमे च निशाकरः ।

व्ययस्थाने यदा राहुः स जातः कुलदीपकः ॥२३॥

एकः पापो यदा लग्ने पापश्चैको रसातले ।

जायते च द्विनाली स्यात्स जातः कुलदीपकः ॥२४॥

लग्ने वा सप्तमे भौमः पञ्चमे च दिवाकरः ।

व्ययस्थाने यदा राहुर्विख्यातः स न संशयः ॥२५॥

केन्द्रे शुभे यदैकोऽपि बली विश्वप्रकाशकः ।

सर्वदोषाः क्षयं यान्ति दीर्घायुश्च भवेन्नरः ॥२६॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP