संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १००

विष्णुधर्माः - अध्याय १००

विष्णुधर्माः


अथ शततमोऽध्यायः ।
शतानीक उवाच ।
यमांश्च नियमांश्चैव श्रोतुमिच्छामि भार्गव ।
यैर्धूतकल्मषो योगी मुक्तिभागुपजायते १

शौनक उवाच ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमास्तवैते कथिता नियमानपि मे शृणु २

सन्तोषशौचस्वाध्यायास्तपश्चेश्वरभावना ।
नियमाः कौरवश्रेष्ठ योगसंसिद्धिहेतवः ३

एभिर्मूलगुणैः सद्भिर्विष्णोर्भक्तिमतस्तथा ।
श्रद्दधानस्य चान्यानि योगाङ्गानि निबोध मे ४

मध्यमप्राणमचलं सुखदायि शुभं शुचि ।
योगसंसिद्धये भूप योगिनामासनं स्मृतम् ५

प्राणायामस्त्रिधा वायोः प्राणस्य हृदि धारणम् ।
कुम्भरेचकपूराख्यास्तस्य भेदास्त्रयो नृप ६

एते निबोध मात्रास्तु नालम्बनगुणान्विताः ।
सालम्बनश्चतुर्थोऽन्यो बाह्यान्तर्विषयः स्मृतः ७

इन्द्रियाणां स्वविषयाद्बुद्धिः प्रत्येकशस्तु यत् ।
करोत्याहरणं ज्ञेयः प्रत्याहारः स पण्डितैः ८

शुभे ह्येकत्र विषये चेतसो यच्च धारणम् ।
निश्चलत्वात्तु सा सद्भिर्धारणेत्यभिधीयते ९

पौनःपुन्येन तत्रैव विषये सैव धारणा ।
ध्यानाख्या लभते राजन्समाधिमपि मे शृणु १०

अर्थमात्रं च यद्ग्राह्ये चित्तमादाय पार्थिव ।
अर्थस्वरूपवद्भाति समाधिः सोऽभिधीयते ११

कथितानि तवैतानि योगाङ्गानि कृतैस्तु यैः ।
उत्कर्षो जायते व्यस्तैः समस्तैर्हेयसङ्क्षयः १२

योगाङ्गान्यङ्गभूतानि ध्यानस्यैतान्यशेषतः ।
ध्यानमप्यवनीपाल योगस्याङ्गत्वमर्छति १३

ध्यानमेकव्रतानां तु कुशलाकुशलेषु तत् ।
अर्थेष्वाशक्तिमभ्येति सर्वदैव नरेश्वर १४

शुभाव्यावर्तितं ध्यानमविवेकस्य जायते ।
संसारदुःखदं राजन्नशुभालम्बि तद्यतः १५

तदेवाकृष्य दुष्टेभ्यो विषयेभ्यः शुभाशुभम् ।
सर्वसंसारकान्तारपारमभ्येति मानवः १६

दुःखदाघप्रशमने या चिन्ताहर्निशं नृणाम् ।
तद्ध्यानमविशुद्धार्थं सुखदानामपालने १७

कथं संसारबन्धोऽयमस्मान्मुक्तिः कथं त्विति ।
मनोवृत्तिर्मनुष्याणां ध्यानमेतच्छुभं द्विधा १८

शुद्धमप्येतदखिलं लोभकार्यतयानया ।
सुखाभिलाषो यन्मुक्तौ बन्धुदुःखादिपीडनात् १९

अवाञ्छितफलं लोभमलोभांशविवर्जितम् ।
शुभाशुभफलं ध्यानमरक्तं द्विष्टमिष्यते २०

दृष्टानुमानागमिकं ध्यानस्यालम्बनं त्रिधा ।
न हि निर्विषयं ध्यानं मूढवृत्तिरिवेष्यते २१

प्राक् स्थूलेषु पदार्थेषु ततः सूक्ष्मेषु पण्डितः ।
ध्यानं कुर्वीत तत्पश्चात्परमाणौ महीपते २२

ध्यानाभ्यासपरस्यैवं हेयालम्बनबाधने ।
तच्छान्तये तद्विपक्षभावनामेव भावयेत् २३

तच्चित्तस्तन्मयो ज्ञानी भवत्यस्मान्न दोषवत् ।
कुर्वीतालम्बनं काले कस्मिंश्चिदपि पार्थिव २४

आब्रह्मस्तम्बपर्यन्तजगदन्तर्व्यवस्थिताः ।
प्राणिनः कर्मजनितसंस्कारवशवर्तिनः २५

यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः ।
अविद्यान्तर्गताः सर्वे ते हि संसारगोचराः २६

पश्चादुद्भूतबोधाश्च ध्याता नैवोपकारकाः ।
नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः २७

तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत् ।
ध्येयं ध्यानविदां सम्यग्यद्विष्णोः परमं पदम् २८

न तद्यज्ञैर्न दानेन न तपोभिर्न तद्व्रतैः ।
पश्यन्त्येकाग्रमनसो ध्यानेनैव सनातनम् २९

तच्च विष्णोः परं रूपमनिर्देश्यमजं स्थिरम् ।
यतः प्रवर्तते सर्वं लयमभ्येति यत्र च ३०

अनिद्रमजमस्वप्नमरूपानाम शाश्वतम् ।
योगिनस्तं प्रपश्यन्ति ज्ञानदृश्यं सनातनम् ३१

निर्धूतपुण्यपापा ये ते विशन्त्येवमीश्वरम् ।
तच्च सर्वगतं ब्रह्म विष्णुः सर्वेश्वरेश्वरः ।
परमात्मा परः प्रोक्तः सर्वकारणकारणम् ३२

अनन्तशक्तिमीशेशं स्वप्रतिष्ठमनोपमम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३३

यत्र सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३४

सर्गादिकारणं यस्य स्वभावादेव शक्तयः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३५

निर्धूतपुण्यपापा यं विशन्त्यव्ययमीश्वरम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ३६

तत्र योगवतः सम्यक् पुरुषस्य नरेश्वर ।
यदुक्तं लक्षणं तन्मे गदतः श्रोतुमर्हसि ३७

ब्रह्मण्येव स्थितं चित्तं सर्वतः सन्निवर्तितम् ।
नान्यालम्बनसापेक्षं योगिनः सिद्धिकारकम् ३८

संस्थानमविकारेण चेतसो ब्रह्मसंस्थितौ ।
निवात इव दीपस्य योगिनः सिद्धिलक्षणम् ३९

एवमेकाग्रचित्तस्य पुण्यापुण्यमशेषतः ।
प्रयाति सङ्क्षयमृते देहारम्भकरे नृप ४०

देहारम्भकरस्यापि कर्मणः सङ्क्षयावहः ।
यो योगः पृथिवीपाल शृणु तस्यापि लक्षणम् ४१

यत्तद्ब्रह्म परं प्रोक्तं विष्ण्वाख्यमजमव्ययम् ।
चेतसः प्रलयस्तत्र योग इत्यभिधीयते ४२

योगसेवानिरोधेन प्रलीने तत्र चेतसि ।
पुरुषः कारनाभावाद्भेदं नैवानुपश्यति ४३

परात्मनोर्मनुष्येन्द्रविभागो ज्ञानकल्पितः ।
क्षये तस्यात्मपरयोर्विभागाभाग एव हि ४४

परमात्मात्मनोर्योऽयमविभागः परन्तप ।
स एव परमो योगः समासात्कथितस्तव ४५

यथा कमण्डलौ भिन्ने तत्तोयं सलिले गतम् ।
व्रजत्यैक्यं तथैवैतदुभयं कारणक्षयात् ४६

यथाग्निरग्नौ सङ्क्षिप्तः समानत्वमनुव्रजेत् ।
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ४७

एवं ब्रह्मात्मनोर्योगादकत्वमुपपन्नयोः ।
न भेदः कलशाकाशनभसोरिव जायते ४८

प्रक्षीणाशेषकर्मा तु यदा ब्रह्ममयः पुमान् ।
तदा स्वरूपमस्योक्तेर्गोचरे नोपपद्यते ४९

घटध्वंसे घटाकाशं न भिन्नं नभसो यथा ।
ब्रह्मणा हेयविध्वंसे विष्ण्वाख्येन पुमांस्तथा ५०

भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना ।
क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ५१

ततः समस्तकल्याणसमस्तसुखसम्पदाम् ।
आह्लादमन्यमतुलं कमप्याप्नोति शाश्वतम् ५२

ब्रह्मस्वरूपस्य तदा ह्यात्मनो नित्यदैव सः ।
व्युत्तानकाले राजेन्द्रआस्ते हेयतिरोहितः ५३

आदर्शस्य मलाभावाद्वैमल्यं काशते यथा ।
ज्ञानाग्निदग्धहेयस्य सोऽह्लादो ह्यात्मनस्तथा ५४

यथा न क्रियते ज्योत्स्ना मलप्रक्षालनादिना ।
दोषप्रहाणं न ज्ञानमात्मनः क्रियते तथा ५५

यथोदुपानकरणात्क्रियते न जलाम्बरम् ।
सदैव नीयते व्यक्तिमसतः सम्भवः कुतः ५६

यथा हेयगणध्वंसादवबोधादयो गुणाः ।
प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हिते ५७

ज्ञानवैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर ।
आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम् ५८

एतदद्वैतमाख्यातमेष योगस्तवोदितः ।
अयं विष्णुरिदं ब्रह्म तथैतत्सत्यमुत्तमम् ५९

पुनश्च श्रूयतामेष सङ्क्षेपाद्गदतो मम ।
नानाद्वैकत्वविज्ञानस्वरूपमवनीपते ६०

आत्मा क्षेत्रज्ञसञ्ज्ञोऽयं संयुक्तः प्राकृतैर्गुणैः ।
तैरेव विगतैः शुद्धः परमात्मा निगद्यते ६१

ध्येयं ब्रह्म पुमान्ध्याता उपायो ध्यानसञ्ज्ञितः ।
यस्त्वेतत्करणेष्वास्ते तद्वर्गे का विभागता ६२

सङ्क्षेपादपि भूपाल सङ्क्षेपनपरं शृणु ।
पुत्राय यत्पिता ब्रूयात्स्वशिष्यायाथवा गुरुः ६३

न वासुदेवात्परमस्ति किञ्चिन्न वासुदेवाद्गदितं परं च ।
सत्यं परं वासुदेवोऽमितात्मा नमो नमो वासुदेवाय नित्यम् ६४

तस्मात्तमाराधय चिन्तयेशमभ्यर्चयानन्तमतन्द्रितात्मा ।
संसारपारं परमीप्समानैराराधनीयो हरिरेक एव ६५

आराधितोऽर्थान्धनकाङ्क्षकानां धर्मार्थिनां धर्ममशेषधर्मी ।
ददाति कामांश्च मनोनिविष्टान्मोक्षार्थिनां मुक्तिद एव विष्णुः ६६

इति विष्णुधर्मेषु योगाध्यायः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP