संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १

विष्णुधर्माः - अध्याय १

विष्णुधर्माः

ॐ नमो भगवते वासुदेवाय ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् १

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं ।
पुण्यं पवित्रमथ पापहरं शुभं च ।
यो भारतं समधिगच्छति वाच्यमानं ।
किं तस्य पुष्करजलैरभिषेचनेन २

अथ प्रथमोऽध्यायः ।
कृताभिषेकन्तनयं राज्ञः पारीक्षितस्य ह ।
द्रष्टुमभ्याययुः प्रीत्या शौनकाद्या महर्षयः १

तानागतान्स राजर्षिः पाद्यार्घ्यादिभिरर्चितान् ।
सुखोपविष्टान्विश्रान्तान्कृतसम्प्रश्नसत्कथान् २

तत्कथाभिः कृताह्लादः प्रणिपत्य कृताञ्जलिः ।
शतानीकोऽथ पप्रच्छ नारायणकथां पराम् ३

राजोवाच ।
यमाश्रित्य जगन्नाथं मम पूर्वपितामहाः ।
विपक्षापहृतं राज्यमवापुः पुरुषोत्तमाः ४

द्रौणिब्रह्मास्त्रनिर्दग्धो मम येन पितामहः ।
परीक्षित्प्राणसंयोगं देवदेवेन लम्भितः ५

तस्य देवस्य माहात्म्यं देवर्षिसिद्धमनुजैः ।
श्रुतं सुबहुशो मया स्तुतस्याशेषजन्मनः ६

कः स्तोतुमीशस्तमजं यस्यैतत्सचराचरम् ।
अव्ययस्याप्रमेयस्य ब्रह्माण्डमुदरे शयम् ७

रुद्रः! क्रोधोद्भवो यस्य प्रसादाच्च पितामहः ।
तस्य देवस्य कः शक्तः प्रवक्तुं वा विभूतयः ८

सोऽहमिच्छामि देवस्य तस्य सर्वात्मनः प्रभोः ।
श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् ९

केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया ।
दानैर्व्रतोपवासैर्वा जप्यैर्होमैरथापि वा १०

आराधितः समस्तानां क्लेशानां हानिदो हरिः ।
शक्यः समाराधयितुं तन्नः शंसत सत्तमाः ११

विद्यानामपि सा विद्या श्रुतानामपि तच्छ्रुतम् ।
रहस्यानां रहस्यं तद्येन विष्णुः प्रसीदति १२

मन्त्राणां परमो मन्त्रो व्रतानां तन्महाव्रतम् ।
उपोषितं हि तच्छ्रेष्ठं येन तुष्यति केशवः १३

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् ।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ १४

सुजन्म देहमत्यन्तं तदेवाशेषजन्मसु ।
यदेव पुलकोद्भासि विष्णोर्नामाभिकीर्तनात् १५

सा हानिस्तन्महच्छिद्रंसा चान्धजडमूकता ।
यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते १६

नूनं तत्कण्ठशालूकमथवा प्रतिजिह्विका ।
रोगो वान्यो न सा जिह्वा या न वक्ति हरेर्गुणान् १७

सन्त्यनेका बिलास्तद्वच्छ्रोत्रमप्यल्पमेधसाम् ।
दत्त्वावधानं यच्छब्दे विनैव हरिसंस्तुतिम् १८

धर्मार्थकामसम्प्राप्तौ पुरुषाणां विचेष्टितम् ।
जन्मन्यविफला सैका या गोविन्दाश्रया क्रिया १९

दुर्गसंसारकान्तारमपारमभिधावताम् ।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः २०

सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं नभः ।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः २१

एवमादिगुणो भोगः कृष्णस्याद्भुतकर्मणः ।
श्रुतो मे बहुशो सिद्धैः गीयमानस्तथापरैः २२

सोऽहमिच्छामि तं देवं सर्वलोकपरायणम् ।
नारायणमशेषस्य जगतो हृद्यवस्थितम् २३

आराधयितुमीशानमनन्तममितौजसम् ।
शङ्करं जगतः प्राणं स्मृतमात्राघहारिणम् २४

तन्ममाद्य मुनिश्रेष्ठाः प्रसादयितुमिच्छतः ।
उपदेशप्रदानेन प्रसादं कर्तुमर्हत २५

तस्यैतद्वचनं श्रुत्वा भक्तिमुद्वहतो हरेः ।
परितोषं परं जग्मुर्मुनयः सर्व एव ते २६

सर्वे च ते मुनिश्रेष्ठा भृगुश्रेष्ठं च शौनकम् ।
यथार्थं भगवंस्तस्मै कथ्यतामित्यचोदयन् २७

सर्वज्ञाननिधिः स्फीतस्त्वमत्र भृगुनन्दन ।
त्रैलोक्यसर्वसन्देहतमोदीपस्तपोधन २८

एवमुक्तो मुनिवरैः प्रीत्या तस्य च भूपतेः ।
भक्त्या च देवदेवस्य प्रवणीकृतमानसः २९

कृत्वोत्तरीयपर्यङ्कं शिथिलं भगवानथ ।
प्रत्युवाच महाभागः शौनकस्तं महीपतिम् ३०

शौनक उवाच ।
यत्पृच्छसि महीपाल कृष्णस्याराधनं प्रति ।
व्रतोपवासजप्यादि तदिहैकमनाः शृणु ३१

अनादिमत्परं ब्रह्म सर्वहेयविवर्जितम् ।
व्यापि यत्सर्वभूतेषु स्थितं सदसतः परम् ३२

प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्तते ।
नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः ३३

तत्क्षोभकत्वाद्ब्रह्माण्डसृष्टिहेतुर्निरञ्जनः ।
अहेतुरपि सर्वात्मनः जायते परमेश्वरः ३४

प्रधानपुरुषत्वं च तथैवेश्वरलीलया ।
समुपैति ततश्चैव ब्रह्मत्वं छन्दतः प्रभुः ३५

ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये ।
रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुतेऽव्ययः ३६

तदेकमक्षरं धाम परं सदसतोर्महत् ।
भेदाभेदस्वरूपस्थं प्रणिपत्य परं पदम् ३७

प्रवक्ष्यामि यथा पूर्वं मत्पित्रा कथितं मम ।
तस्यापि किल तत्पित्रा तस्मै चाह किलोशनाः ३८

तेनापि भृगुमाराध्य प्राप्तमाराधनं हरेः ।
सकाशाद्ब्रह्मणः प्राप्तं भृगुणापि महात्मना ३९

मरीचिमिश्रैश्च पुरा परमेतन्महर्षिभिः ।
प्राप्तं सकाशाद्देवस्य ब्रह्मणो व्यक्तजन्मनः ४०

योगं ब्रह्मा परं प्राह महर्षीणां यदा प्रभुः ।
समस्तवृत्तिसंरोधात्कैवल्यप्रतिपादकम् ४१

तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः ।
सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् ४२

यो योगो भवतारोक्तो मनोवृत्तिनिरोधजः ।
प्राप्तुं शक्यः स त्वनेकैः जन्मभिर्जगतः पते ४३

विषया दुर्जया नॄणामिन्द्रियाकर्षणाः प्रभो ।
वृत्तयश्चेतसश्चापि चपला चातिदुर्धराः ४४

रागादयः कथं जेतुं शक्या वर्षशतैरपि ।
न योगयोग्यं हि मनो भवत्येभिरनिर्जितैः ४५

अल्पायुषश्च पुरुषा ब्रह्मन्कृतयुगेऽप्यमी ।
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ४६

भगवंस्त्वमुपायज्ञः प्रसन्नो वक्तुमर्हसि ।
अनायासेन येनेममुत्तरेम भवार्णवम् ४७

दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्म महाप्लवम् ।
उत्तरेयुर्भवाम्भोधिं तथा त्वमनुचिन्तय ४८

एवमुक्तस्तदा ब्रह्मा क्रियायोगं महात्मनाम् ।
तेषामृषीणामाचष्ट नराणां हितकाम्यया ४९

ब्रह्मोवाच ।
आराधयत विश्वेशं नारायणमतन्द्रिताः ।
बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् ५०

इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम् ।
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणैः ५१

तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः ।
अपरिच्छेद्यमाहात्म्यमाराधयत केशवम् ५२

तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः ।
तद्दृष्टयस्तन्मनसः सर्वस्मिन्स इति स्थितः ५३

समस्तान्यथ कर्माणि तत्र सर्वात्मनात्मनि ।
सन्न्यस्यध्वं स वः कर्ता समस्तावरणक्षयम् ५४

एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ ।
यतो यस्मिन्यथा चोभौ सर्वव्यापिन्यवस्थितौ ५५

परः पराणां परमः स एकः पुरुषोत्तमः ।
यस्याभिन्नमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति ५६

तमाराध्य जगन्नाथं मोक्षकारणमव्यक्तम् ।
अचिन्त्यमपरिग्रहं क्रियायोगेन मुच्यते ५७

इति ते ब्रह्मणः श्रुत्वा रहस्यमृषिसत्तमाः ।
नराणामुपकाराय योगशास्त्राणि चक्रिरे ।
क्रियायोगपराणीह मुक्तिकार्याण्यनेकशः ५८

आराध्यते जगन्नाथो यदनुष्ठानतत्परैः ।
परमात्मा हृषीकेशः सर्वेशः सर्वभावनः ५९

तानि ते नृपशार्दूल सर्वपापहराण्यहम् ।
वक्ष्यामि श्रूयतामन्यद्रहस्यमिदमुत्तमम् ६०

संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् ।
उत्तारमिच्छतां तस्माद्भृशं यन्नान्तरैरपि ।
विष्णुपोतं विना नान्यत्किञ्चिदस्ति परायणम् ६१

उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम् ।
भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् ६२

एवमेकाग्रचित्तस्त्वं संश्रितो मधुसूदनम् ।
जन्ममृत्युजराग्राहं संसाराम्भस्तरिष्यसि ६३

अनन्तमीड्यं पुरुषं पुराणं जगद्विधातारमजं जनित्र्! यम् ।
समाश्रिता ये हरिमीशितारं तेषां भवो नास्ति हि मुक्तिभाजाम् ६४

इति विष्णुधर्मेषु क्रियायोगप्रवृत्तिः ।

N/A

References : N/A
Last Updated : February 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP