संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ४०

विष्णुधर्माः - अध्याय ४०

विष्णुधर्माः


अथ चत्वारिंशोऽध्यायः ।
दाल्भ्य उवाच ।
कुर्वीत किं पुमान्स्थानं कः पुमान्ब्रह्मणो बलम् ।
ब्रह्मणश्च कथं भेदो ज्ञेयोऽभिन्नफलप्रदः १

पुलस्त्य उवाच ।
स्वकर्मणा धनं लब्ध्वा नित्यनैमित्तिकाः क्रियाः ।
कुर्वीत शुद्धिमास्थाय स्वेच्छया च तथा परः २

त्यक्त्वा रागादिकान्दोषान्समः सर्वत्र वै भवेत् ।
सर्वत्र मैत्रीं कुर्वीत दद्यादिष्टानि चार्थिनाम् ३

कुर्याद्दीनेषु करुणां दुःशीलान्परिवर्जयेत् ।
मुदितां धर्मशीलेषु भावनां मुनिसत्तम ४

एकत्र वा जगन्नाथे भावनां पुरुषोत्तमे ।
निःशेषार्थमलापेतां शुद्धां कुर्वीत पण्डितः ५

शरीरबाह्यतां शश्वद्धिंसां कुर्वीत न क्वचित् ।
निन्दावमानमन्येषां यच्चान्यदुपघातकम् ६

शरीरवाङ्मनःशुद्धिं कुर्वीत च सदात्मनः ।
भूतानामुपकारश्च तपोभिश्चात्मकर्षणम् ७

एष धर्मः समासेन दाल्भ्याख्यातो मया तव ।
अधर्मश्चायमेवोक्तो विपरीतो मनीषिभिः ८

एते यत्र गुणाः पूर्वं कथिता ज्ञानसंयुताः ।
ब्रह्मणः साश्रयः शुद्ध उपचारात्तदेव सः ९

एकस्यैव सतस्तस्य ब्रह्मणो द्विजसत्तम ।
नाम्नां बहुत्वं लोकानामुपकारकरं शृणु १०

निमित्तशक्तयो नाम्नो भेदतस्तदुदीरणात् ।
विभिन्नान्येव साध्यन्ते फलानि कुरुनन्दन ११

यच्छक्ति नाम तत्तस्य तत्तस्मिन्नेव वस्तुनि ।
साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु १२

वासुदेवाच्युतानन्तसत्याज्यपुरुषोत्तमैः ।
परमात्मेश्वराद्यैश्च स्तुतो नामभिरव्ययः १३

निमित्तभावं भगवान्विमुक्तेर्यात्यधोक्षजः ।
तथान्यकार्यसंसिद्धौ यद्यत्तत्तन्निशामय १४

धनकृद्धर्मकृद्धर्मी धर्मात्मा विश्वकृच्छुचिः ।
शुचिषद्विष्णुरब्जाक्षः पुष्कराक्षो ह्यधोक्षयः ।
शुचिश्रवाः शिपिविष्टो यज्ञेशो यज्ञभावनः १५

नाम्नामित्येवमादीनां समुच्चारणतो नरः ।
धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा १६

तथार्थप्राप्तये ब्रह्मन्देवनामानि मे शृणु ।
येषां समुच्चारणतो वित्तमाप्नोति भक्तिमान् १७

श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः ।
श्रियः पतिः श्रीपरमः श्रीमाञ्श्रीवत्सलाञ्छनः १८

नृसिंहो दुष्टदामनो जयो विष्णुस्त्रिविक्रमः ।
स्तुतः प्रयच्छते चार्थमेवमादिभिरच्युतः १९

काम्यः कामप्रदः कान्तः कामपालस्तथा हरिः ।
आनन्दो माधवश्चैव कामसंसिद्धये नृप २०

रामः परशुरामश्च नृसिंहो विष्णुरेव च ।
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः २१

विद्यामभ्यसता नित्यं जप्तव्यः पुरुषोत्तमः ।
दामोदरं बन्धगतो नित्यमेव जपन्नरः २२

केशवं पुण्डरीकाक्षं पुष्कराक्षं तथा जपेत् ।
नेत्रबाधासु सर्वासु हृषीकेशं भयेषु च २३

अच्युतं चामृतं चैव जपेदौषधकर्मणि ।
भ्राजिष्णुमग्निहानौ च जपेदालम्बने स्थितम् २४

सङ्ग्रामाभिमुखं गच्छन्संस्मरेदपराजितम् ।
पातालनरसिंहं च जलप्रतरणे स्मरेत् २५

चक्रिणं गदिनं चैव शार्ङ्गिनं खड्गिनं तथा ।
क्षेमार्थे प्रसवन्राजन्दिक्षु प्राच्यादिषु स्मरेत् २६

अजितं चाधिकं चैव सर्वं सर्वश्वरं तथा ।
संस्मरेत्पुरुषो भक्त्या व्यवहारेषु सर्वदा २७

नारायणं सर्वकालं क्षुतप्रस्खलितादिषु ।
ग्रहनक्षत्रपीडासु देवबाधाटवीषु च २८

अस्युवैरिनिरोधेषु व्याघ्रसिंहादिसङ्कटे ।
अन्धकारे च तीव्रे च नरसिंहमनुस्मरेत् ।
तरत्यखिलदुर्गाणि तापार्तो जलशायिनम् २९

गरुडध्वजानुस्मरणादापद्भ्यो मुच्यते नरः ।
ज्वरदुष्टशिरोरोगविषवीर्यं प्रशाम्यति ३०

स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे ।
कीर्तयेद्भगवन्नाम वासुदेवेति तत्परः ३१

स्थगने वित्तधान्यादेरपध्याने च दुष्टजे ।
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ३२

नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम् ।
वामनं खड्गिनं चैव दुःस्वप्नेषु च संस्मरेत् ३३

एकार्णवाहिपर्यङ्कशायिनं च नरः स्मरेत् ।
वाय्वग्नीगृहदाहाय प्रवृद्धावुपलक्ष्य च ३४

विद्यार्थी मोहविभ्रान्तिवेगाघूर्णितमानसः ।
मनुष्यो मुनिशार्दूल सदाश्वशिरसं स्मरेत् ३५

बलभद्रंसमृद्ध्यर्थी सीरकर्मणि कीर्तयेत् ।
जगत्सूतिमपत्यार्थी स्तुवन्भक्त्या न सीदति ३६

जप्तव्यं सुप्रजाख्यं तु देवदेवस्य सत्तम ।
दम्पत्योरात्मसम्बन्धे विवाहाख्ये पुनः पुनः ३७

श्रीशं सर्वाभ्युदयिके कर्मणि सम्प्रकीर्तयेत् ।
अरिष्टान्तेष्वशेषेषु विशोकं च सदा जपेत् ३८

मरुत्प्रतापाग्निजलबन्धनादिषु मृत्युषु ।
स्वातन्त्र्! यपरतन्त्रेषु वासुदेवं जपेद्बुधः ३९

सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः ।
यद्वाभिरोचते नाम तत्सर्वार्थेषु कीर्तयेत् ४०

सर्वार्थसिद्धिमाप्नोति नाम्नामेकार्थता यतः ।
सर्वाण्येतानि नामानि परस्य ब्रह्मणोऽनघ ४१

एवमेतानि नामानि देवदेवस्य कीर्तयेत् ।
यं यं काममभिध्यायेत्तं तमाप्नोत्यसंशयम् ।
सर्वान्कामानवाप्नोति समाराध्य जगद्गुरुम् ४२

तन्मयत्वेन गोविन्दमित्येतद्दाल्भ्य नान्यथा ।
तन्मयो वाञ्छितान्कामान्यदवाप्नोति मानवः ४३

निमित्तशक्तिः सा तस्य न भेदो दाल्भ्य मानसः ।
वाङ्मनःकायिकं द्वेषं यच्च कुर्वन्प्रयात्यधः ४४

स्वरूपशक्तिः सा तस्य मतिभेदकृतं न तद् ।
स शाक्तो निर्गुणः शुद्धो ब्रह्मभूतो जगद्गुरुः ४५

कर्मभिर्नामभिर्जीवो दृश्यते दाल्भ्य नैकधा ।
यथा च गङ्गासलिलं सितमत्यन्तनिर्मलम् ४६

एकस्वरूपमध्यात्मं पुण्यापुण्यविभेदिभिः ।
भ्रान्तिज्ञानान्वितैर्मिश्रं सितासितविचेष्टितैः ।
दृश्यते नैकधा दाल्भ्य प्राणिभिर्भिन्नबुद्धिभिः ४७

तापार्तास्तापशमनमतिप्रीत्यतिशीतलम् ।
कफदोषान्वितैर्नातिप्रीतियुक्तैर्निरंशुभिः ४८

स्त्रीयोग्यमेतन्नेतीति प्रीत्यप्रीतिसमन्वितैः ।
मध्यस्थबुद्ध्या चैवान्ये नातिशीतातितापिभिः ४९

पवित्रमित्येतदिति पुण्यबुद्ध्या तथापरैः ।
मृष्टमेतदितीत्यन्यैर्मत्स्याढ्यमिति चापरैः ५०

तुल्यबुद्ध्यापि चैवान्यैर्हेयबुद्ध्या तथापरैः ।
नातिवेगातिवेगं च हृष्टोद्विग्नैस्तथापरैः ५१

किमेतेनेति चैवान्यैः परदाराभिलाषिभिः ।
दाल्भ्य सन्दृश्यते चान्यैर्जन्तुभिर्भायकातरैः ।
तदेव पूयं पश्यन्ति प्रेताद्या हृतिपापिनः ५२

एतैश्चान्यैश्च बहुभिर्विशेषैर्बहुजन्तुभिः ।
विशेषवत्कर्मभेदादेकमेव हि दृश्यते ५३

नैते गङ्गाम्भसो भेदाः प्रीत्यप्रीतिप्रदायिनः ।
प्राणिनां चेतसो भेदाद्दाल्भ्यैते कर्मयोनयः ५४

समस्तकर्मणा दाल्भ्य सङ्क्षये भयमेत्यसौ ।
विशेषकारणाभावाद्विशेषाभाव एव हि ५५

विष्ण्वाख्यमेवं तद्ब्रह्म शुद्धमत्यन्तनिर्मलम् ।
अभेदं बहुधा भिन्नं दृश्यते कर्मभेदिभिः ५६

योगिभिर्दृश्यते शुद्धं रागाद्युपशमामलैः ।
रागिभिर्विषयाकारं तदेव ब्रह्म दृश्यते ५७

कर्ममार्गाश्रितैः कर्मभोक्तृत्वे च तथेष्यते ।
किमप्यस्तीति चैवान्यैरविवेकिभिरुच्यते ५८

सर्वमेतत्तदेवेति वदन्त्यद्वैतवादिनः ।
प्रत्यक्षं दृश्यमेवेति वदन्त्यन्ये दुरुक्तिभिः ५९

वदन्त्यन्ये तदेवाहं नास्तीत्यन्ये वदन्ति तत् ।
तिर्यङ्मनुष्यदेवाख्यं तदन्यैरभिधीयते ६०

वन्द्यबुद्ध्या तु तत्कैश्चिद्ध्येयबुद्ध्या तथापरैः ।
गम्यबुद्ध्या तथान्यैश्च लभ्यबुद्ध्या च जन्तुभिः ६१

गृह्यते तत्परं ब्रह्म रिपुबुद्ध्या तथापरैः ।
आत्मपुत्रसुहृद्भर्तृपरबुद्ध्या च नैकधा ६२

प्राणिभिः कर्मवैषम्यभिन्नबुद्धिभिरव्ययम् ।
तद्ब्रह्म गृह्यते दाल्भ्य परमार्थं निबोध मे ६३

भूतेन्द्रियान्तःकरणप्रधानपुरुषात्मकम् ।
अपरं ब्रह्मणो रूपं परं दाल्भ्य निशामय ६४

अहेयमक्षरं शुद्धमसम्भूतिनिरञ्जनम् ।
विष्ण्वाख्यं परमं ब्रह्म यद्वै पश्यन्ति सूरयः ६५

इति विष्णुधर्मेषु ब्रह्माख्यानकम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP