संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १३

विष्णुधर्माः - अध्याय १३

विष्णुधर्माः

अथ त्रयोदशोऽध्यायः ।
पुलस्त्य उवाच ।
मैत्रेयी ब्राह्मणी पूर्वं याज्ञवल्क्यमपृच्छत ।
प्रणिपत्य महाभागं योगेश्वरमकल्मषम् १

पापप्रशमनायालं यत्पुण्यस्योपवृंहकम् ।
मनोरथप्रदं यच्च तद्व्रतं कथ्यतां मम २

कानि दानानि शस्तानि स्नानानि च यतव्रत ।
प्रशस्तास्तिथयः काश्च प्राशनानि च शंस मे ३

याज्ञवल्क्य उवाच ।
सर्वदानानि शस्तानि यान्युद्दिश्य जनार्दनम् ।
दीयन्ते विप्रमुख्येभ्यः श्रद्धापूतेन चेतसा ४

ता एव तिथयः शस्ता यास्वभ्यर्च्य जनार्दनम् ।
क्रियन्ते श्रधया सम्यगुपवासव्रताः सदा ५

प्राप्यते विविधैर्यज्ञैर्यत्फलं साध्वसाधुभिः ।
उपवासैस्तदाप्नोति समभ्यर्च्य जनार्दनम् ६

मनोरथानां सम्प्राप्तिकारकं पापनाशनम् ।
श्रूयतां मम धर्मज्ञे व्रतानामुत्तमं व्रतम् ७

यत्कृत्वा न जडो नान्धो बधिरो न च दुःखितः ।
न चैवेष्टवियोगार्तिं कश्चित्प्राप्नोति मानवः ८

न चाप्रियोऽस्य लोकस्य न दरिद्रोन दुर्गतिः ।
सप्त जन्मानि भवति सर्वपापैः प्रमुच्यते ९

विष्णुव्रतमिदं ख्यातं भाषितं विष्णुना स्वयम् ।
पौषशुक्लद्वितीयादि कृत्वा दिनचतुष्टयम् १०

षण्मासपारणप्रायं गृह्णीयात्परमं व्रतम् ११

पूर्वं सिद्धार्थकैः स्नानं ततः कृष्णतिलैः स्मृतम् ।
वचया च तृतीयेऽह्नि सर्वौषध्या ततः परम् १२

नाम्ना कृष्णाच्युताख्येन तथानन्तेन पूजयेत् ।
तथैव च चतुर्थेऽह्नि हृषीकेशेन केशवम् ।
देवमभ्यर्च्य पुष्पैश्च पत्त्रैर्धूपानुलेपनैः १३

उद्गच्छतश्च बालेन्दोर्दद्यादर्घ्यं समाहितः ।
पुष्पैः पत्त्रैः फलैश्चैव सर्वधान्यैश्च भक्तितः १४

दिनक्रमेण चैतानि चन्द्रनामानि कीर्तयेत् ।
शशिचन्द्रशशाङ्केन्दुसञ्ज्ञानि ब्रह्मवादिनि १५

नक्तं भुञ्जीत मतिमान्यावत्तिष्ठति चन्द्रमाः ।
अस्तङ्गते न भुञ्जीत व्रतभङ्गभयाच्छुभे १६

एवं सर्वेषु मासेषु ज्येष्ठान्तेषु यशस्विनि ।
कर्तव्यं वै व्रतश्रेष्ठं द्वितीयादिचतुर्दिनम् १७

विप्राय दक्षिणां दद्यात्पञ्चम्यां च स्वशक्तितः ।
एवं समापयेन्मासैः षड्भिः प्रथमपारणम् १८

पारणन्ते च देवस्य प्रीणनं भक्तितः शुभे ।
यथाशक्त्या तु कर्तव्यं वित्तशाठ्यं विवर्जयेत् १९

आषाढादिद्वितीयं तु षण्मासेन तपोधने ।
पारणं वै समाख्यातं व्रतस्यास्य शुभप्रदम् २०

व्रतमेतद्दिलीपेन दुष्वन्तेन ययातिना ।
तथान्यैः पृथिवीपालैरुपवासविधानतः २१

चरितं मुनिमुख्यैश्च ऋचीकच्यवनादिभिः ।
सुरम्भया सुकैकेय्या शाण्डिल्या धूम्रपिङ्गया ।
सुदेष्णयाथवा रिण्या मतिमत्या कृताशया २२

सावित्र्! या पौर्णमास्या च वैरिण्या च सुभद्रया ।
ब्राह्मणक्षत्रियविशामिति स्त्रीभिरनुष्ठितम् २३

उर्वश्या रम्भया चैव सौरभेय्या तथा व्रतम् ।
वराप्सरोभिर्धर्मज्ञे चरितं धर्मवाञ्छया २४

प्रथमे पादपूजा स्याद्द्वितीये नाभिपूजनम् ।
तृतीये वक्षसः पूजा चतुर्थे शिरसो हरेः २५

एतच्चीर्त्वा समस्तेभ्यः पापेभ्यः श्रद्धयान्वितः ।
मुच्यते सकलांश्चैव सम्प्राप्नोति मनोरथान् २६

व्रतानामुत्तमं ह्येतत्स्वयं देवेन भाषितम् ।
पापप्रशमनं शस्तं मनोरथफलप्रदम् २७

यं च काममभिध्यायन्क्रियते नियतव्रतैः ।
व्रतमेतन्महाभागे तं तु पूरयते नृणाम् २८

मनोरथान्पूरयति सर्वपापं व्यपोहति ।
अव्याहतेन्द्रियत्वं च सप्त जन्मानि यच्छति २९

माघे स्नातस्य यत्पुण्यं प्रयागे पापनाशनम् ।
सकलं तदवाप्नोति श्रुत्वा विष्णुव्रतं त्विदम् ३०

इति विष्णुधर्मे विष्णुव्रतविधिर्नाम त्रयोदशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP