संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ७८

विष्णुधर्माः - अध्याय ७८

विष्णुधर्माः


अथ अष्टसप्ततितमोऽध्यायः ।
शौनक उवाच ।
पाताले निवसन्वीरस्तदा वैरोचनिर्बलिः ।
कामोपभोगसम्प्राप्त्या मुदं प्राप परां विभुः १

अलम्बुषा मिश्रकेशी पुण्डरीकाथ वामना ।
घृताची मेनका रम्भा ननृतुस्तस्य सन्निधौ २

प्रजगुर्देवगन्धर्वा विश्वावसुपुरोगमाः ।
तुष्टुवुश्च महाभाग बलिं सिद्धाः सचारणाः ३

तस्मिन्सङ्गीतगीता तु वीणावेणुरवाकुले ।
स्रगादिभूषितो दैत्यः पपौ पानमनुत्तमम् ४

शर्कारसवमाध्विकां पुष्पासवफलासवम् ।
दिव्याः प्रसन्नाश्च सुरास्तदर्हाणि मधूनि च ५

परावदंशान्मधुरांल्लवणांस्तिक्तकाङ्कटून् ।
कषायांश्च महाराज सुमृष्टान्यपराणि च ६

सुहृट्सुजनसम्बन्धिभृत्यवर्गसमन्वितः ।
बुभुजे पातालगतस्तदा वैरोचनिर्बलिः ७

प्रासादाः काञ्चनाः सर्वे सुवर्णमणिमण्डिताः ।
स्फाटिकामलसोपाना मुक्ताहारशतोज्ज्वलाः ८

तेषु सर्वेषु दैतेया बलेः सम्बन्धिबान्धवाः ।
नृत्यवाद्यादिमुदिता बुभुजुर्विषयान्प्रियान् ९

बलिश्च भगवान्दैत्यो दैत्योरगशतैर्वृतः ।
उपगीयमानो बुभुजे यथेष्टं विषयान्प्रियान् १०

पत्नी विन्ध्यावली नाम तस्य दैत्यपतेरभूत् ।
सर्वलक्षणसम्पूर्णा श्रीरिवाब्जं विनापरा ११

न देवी नापि गन्धर्वी नाप्सरा न च मानुषी ।
तस्या रूपेण सदृशी बभूव मनुजेश्वर १२

सा तु पीनायतश्रोणी मृद्वङ्गी मधुरस्वरा ।
घनोन्नतकुचा सुभ्रूः सस्मितायतलोचना १३

मृद्वल्पपाणिपादाब्जा सुमध्या गजगामिनी ।
सुकेशी सुमुखी श्यामा सर्वैर्योषिद्गुणैर्युता १४

तनया मेरुसावर्णेर्दौहित्री मृगमोकिनः ।
वपुषा रूपसम्पदा पौतना मृगलोचना ।
पत्नी सहस्रद्वितये प्रधाना तस्य साभवत् १५

तया तु रमतस्तस्य रमणीये रसातले ।
शक्तिरासीदनुदिनं विवेकप्रतिलोमिनी १६

कदाचिद्रमतस्तस्य दैत्यराजस्य पार्थिव ।
तीक्ष्णांशुर्मध्यमां वीथीं ययौ वैषुवतीं रविः १७

यदा यदा च विषुवं भास्करः प्रतिपद्यते ।
तदा तदा हरेश्चक्रं पाताले परिवर्तते १८

स्रवन्ति योषितां गर्भास्तस्य धारांशुतापिताः ।
सहसा दैत्यपत्नीनां यासु पुंसां समुद्भवः ।
निस्तेजसो दैत्यभटा भवन्ति च महीपते १९

तद्दृष्ट्वा सहसायान्तमादित्यशततेजसम् ।
ज्वालामालासुदुःप्रेक्ष्यं विष्णुचक्रं सुदर्शनम् ।
हाहाकृतमभूत्सर्वं पातालमरिसूदन २०

जेपुर्ये मुनयस्तत्र सार्घपात्रा महोरगाः ।
बभूवुः प्रणताश्चान्ये सिद्धगन्धर्वचारणाः ।
वैक्लव्यं चागताः सर्वाः स्त्रियः परपुरञ्जय २१

तद्दृष्ट्वा व्याकुलीभूतं पातालमसुरास्ततः ।
ये तस्थुः पौरुषपरास्ते हताः शतनेमिना २२

भ्राम्यता तेन चक्रेण सप्तलोकविचारिणा ।
समस्तजगदाधारकरमुक्तेन वेगिना २३

तन्निषूदितदैत्यौघं दैत्यस्त्रीगर्भहानिदम् ।
श्रुत्वा चक्रं महाचक्रो निश्चक्राम गृहाद्बलिः २४

आः किमेतदितीत्युक्त्वा स तु मद्यमहोद्धतः ।
विमलं खड्गमादाय शतचन्द्रंच भानुमत् २५

निर्यान्तमथ वेगेन तमुदारपराक्रमम् ।
विध्यावली नाम शुभा दधार दयितं पतिम् २६

उवाच च परिष्वज्य क्रोधताम्रेक्षणं बलिम् ।
कल्याणी गुणदोषज्ञा प्रणयान्मृदुभाषिणी २७

विन्ध्यावल्युवाच ।
दैत्यराज न कोपस्य वशमागन्तुमर्हसि ।
विमृश्य तज्ज्ञः सामादीन्प्रयुञ्जीत बलाबलम् २८

किमेतत्कस्य वा कुत्र किन्निमित्तमिहागतम् ।
चक्रमित्थं विचार्य त्वं क्रोधं याहि प्रशाम्य वा २९

एतत्किल जगद्धातुश्चक्रं विष्णोः सुदर्शनम् ।
प्रतिषण्मासमभ्येति दैत्यगर्भविनाशनम् ३०

पुङ्गर्भान्निखिलानेतद्दानवानां महासुर ।
विनाशयत्यनन्तरां सर्वदुष्टनिबर्हणम् ३१

करोति दुःखमतुलं घातनात्प्रतिपक्षजम् ।
पुरुषाणां न सर्वत्र संस्थिता जगतः पतेः ३२

मयि त्वयि तथान्यत्र यथा विष्णुर्व्यवस्थितः ।
तस्यैतच्चक्रमायान्तं पुरुषः को न पूजयेत् ३३

यस्याधिक्षेपजा राजंस्तव त्रैलोक्यविच्युतिः ।
तस्य चक्रं जगन्मूर्तेः समुपैषि रुषा कथम् ३४

सदृशे पुरुषे क्रोधं नरः कुर्वीत दैत्यप ।
न तु सर्वेश्वरे विष्णौ यत्र सर्वं प्रतिष्ठितम् ३५

तत्प्रसीद महाभाग समुपैहि जगत्पतिम् ।
शरण्यं शरणं विष्णुं यं प्रणम्य न सीदति ३६

यस्मिन्प्रसन्ने त्रैलोक्यं त्वत्तः प्राप्तः शचीपतिः ।
भ्रष्टश्च यदधिक्षेपात्तं त्वं शरणमाव्रज ३७

यत्र सर्वेश्वरे सर्वं सर्वभूते जगत्स्थितम् ।
तस्य चक्रमुपैहि त्वं विनयादसुराधिप ३८

सर्वकारणभूतस्य देवदेवस्य चक्रिणः ।
कश्चक्रमतिवर्तेत मर्त्यधर्मा महासुर ३९

चक्रमत्र जगद्धातुः करोति स्थितिपालनम् ।
विपक्षासुरसम्भूतिगर्भविस्रंसनात्प्रभो ४०

प्रसाद्य चक्रनामानं गोविन्दं जगतो गुरुम् ।
श्रेयसे सर्वधर्मज्ञ शरणं व्रज केशवम् ४१

संस्मरस्व च दैत्येन्द्रप्रह्लादं स्वपितामहम् ।
भ्रष्टराज्येन भवता स्मर्तव्योऽहमिति प्रभो ४२

स व्याजहार भगवांस्तवानुग्रहकाम्यया ।
संस्मर्यतां महाभाग सर्वधर्मभृतां वरः ।
विष्णुभक्तो महाबाहुः स ते श्रेयोऽभिधास्यति ४३

शौनक उवाच ।
एतद्वचनमाकर्ण्य तदा वैरोचनिर्बलिः ।
ययौ तदार्घमादाय विष्णोश्चक्रस्य पूजकः ४४

स ददर्श समायान्तमनन्तकरसङ्गिनम् ।
चक्रमक्षयचक्रस्य विश्वस्य परिपालकम् ४५

सस्मार च बलिः सर्वं प्रह्लादवचनं नृप ।
जगाद यच्च गोविन्दः प्रसादसुमुखः प्रभुः ४६

भक्तिनम्रस्ततो भूत्वा भूतभव्यभवत्प्रभोः ।
तुष्टाव वासुदेवस्य चक्रमव्यक्तमूर्तिनः ४७

ज्वालामालाकरालान्तमुद्यदिन्दुसमप्रभम् ।
मध्याह्नार्कसमाभासं तेजसः पिण्डसंस्थितम् ४८

तं दृष्ट्वा तेजसा राशिमुपसङ्गम्य चा विभुम् ।
उवाच दैत्यशार्दूलः प्रणिपत्य कृताञ्जलिः ४९

बलिरुवाच ।
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः ।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ५०

सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव ।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ५१

दुष्टराहुगलच्छेदशोणितारुणतारकम् ।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ५२

यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः ।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ५३

धारायां द्वादशादित्याः समस्ताश्च हुताशनाः ।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ५४

समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः ।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ५५

यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणम् ।
दैत्यौजसां च नाशाय तन्नमामि सुदर्शनम् ।
भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम् ।
तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनम् ।
नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलम् ।
तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनम् ।
स्वभावतेजसा युक्तं यदर्काग्निमयं महत् ।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ५७

दुर्वृत्तदैत्यमथनं जगतः परिपालकम् ।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ५८

करोतु मे सदा शर्म धर्मतां च प्रयातु मे ।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ५९

स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभम् ।
प्रसीद संयुगेऽरिणां सुदर्शनसुदर्शनम् ।
विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ६०

जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् ।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ६१

शौनक उवाच ।
एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत् ।
बभूव प्रकटं चक्रं दैत्यचक्र्पतेस्तदा ६२

ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम् ।
अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ६३

भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते ।
त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ६४

मेर्वादीनखिलाञ्शैलान्गङ्गाद्याः सरितस्तथा ।
क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसञ्ज्ञितान् ६५

वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान् ।
नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ६६

रुद्रादित्यांश्च मरुतां साध्यानां च महीपते ।
सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ६७

ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः ।
नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ६८

यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ ।
यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ६९

प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य ।
सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ७०

इति विष्णुधर्मेषु चक्रस्तवः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP