संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५

विष्णुधर्माः - अध्याय ५

विष्णुधर्माः


अथ पञ्चमोऽध्यायः ।
पुलस्त्य उवाच ।
पञ्चदश्यां च शुक्लस्य फाल्गुनस्यैव सत्तम ।
पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः १

नास्तिकान्भिन्नवृत्तींश्च पापिनश्चाप्यनालपन् ।
नारायणे गतमनाः पुरुषो नियतेन्द्रियः २

तिष्ठन्व्रजन्प्रस्खलिते क्षुते वापि जनार्दनम् ।
कीर्तयेत्तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत् ३

लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम् ।
सन्ध्याव्युपरमे चेन्दुस्वरूपं हरिमीश्वरम् ४

रात्रिं च लक्ष्मीं सञ्चिन्त्य सम्यगर्घ्येन पूजयेत् ।
नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम् ५

तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम ।
अर्चयीत यथाप्रोक्तं प्राप्ते प्राप्ते तु तद्दिने ६

निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तितः ।
द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम ७

आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा ।
तथैवाश्वयुजेऽभ्यर्च्य श्रीधरं च श्रिया सह ८

सम्यक् चन्द्रमसे दत्त्वा भुञ्जीतार्घ्यं यथाविधि ।
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु ९

कार्त्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् ।
भूत्या समन्वितं दद्याच्छशाङ्कायार्हनं निशि १०

भुञ्जीत च तथा प्रोक्तं तृतीयमिति पारणम् ।
प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् ११

प्रतिमासं च वक्ष्यामि प्राशनं कायशोधनम् ।
चतुरः प्रथमान्मासान्पञ्चगव्यमुदाहृतम् १२

कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम् ।
सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम् १३

गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथान् ।
कारियीत च देवस्य पारणे पारणे गते १४

एवं सम्पूज्य विधिवत्सपत्नीकं जनार्दनम् ।
नाप्नोतीष्टवियोगादीन्पुमान्योषिदथापि वा १५

जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः ।
सश्रीकं श्रीधरं भक्त्या तृतीये भूतिकेशवौ १६

यावन्त्येतद्विधानेन पारणेनार्चति प्रभुम् ।
तावन्ति जन्मान्यसुखं नाप्नोतीष्टवियोगजम् १७

देवस्य च प्रसादेन मरणे प्राप्य तत्स्मृतिम् ।
कुले सतां स्फीतधने जायते नरः १८

-———–नारिं प्राप्नोति न व्याधिं नरकं च न पश्यति ।
दुर्गमं यममार्गं च नेक्षते द्विजसत्तम ।
दाल्भ्य उवाच ।
श्रोतुमिच्छाम्यहं तात यममार्गं सुदुर्गमम् ।
यथा सुखेन संयान्ति मानवास्तद्वदस्व मे १९

पुलस्त्य उवाच ।
प्रतिमासं तु नामानि कृष्णस्यैतानि द्वादश ।
कृतोपवासः सुस्नातः पूजयित्वा जनार्दनम् ।
उच्चारयन्नरोऽभ्येति सुसुखेनैव तत्पथम् २०

ततो विप्राय वै दद्यादुदकुम्भं सदक्षिणं ।
उपानद्वस्त्रयुग्मं च छत्त्रं कनकमेव च २१

यद्वै मासगतं नाम तत्प्रीतिश्चापि संवदेत् ।
संवत्सरान्तेऽप्यथवा प्रतिमासं द्विजान्बुधः ।
वाचयेदुदकुम्भाद्यैर्दानैः सर्वाननुक्रमात् २२

केशवं मार्गशीर्षे तु पौषे नारायणं तथा ।
माधवं माघमासे तु गोविन्दं फाल्गुने तथा २३

विष्णुं चैत्रेऽथ वैशाखे तथैव मधुसूदनम् ।
ज्येष्ठे त्रिविक्रमं देवमाषाढे वामनं तथा २४

श्रावणे श्रीधरं चैव हृषीकेशेति चापरम् ।
नाम भाद्रपदे मासि गीयते पुण्यकाङ्क्षिभिः २५

पद्मनाभं चाश्वयुजे दामोदरमतः परम् ।
कार्त्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् २६

इह वै स्वस्थतां प्राप्य मरणे स्मरणं ततः ।
याम्यक्लेशमसम्प्राप्य स्वर्गलोके महीयते २७

ततो मानुष्यमासाद्य निरातङ्को गतज्वरः ।
धनधान्यवति स्फीते जन्म साधुकुलेऽर्हति २८

इति विष्णुधर्मेषु याम्यक्लेशमुक्तिः ।

N/A

References : N/A
Last Updated : February 06, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP