संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५५

विष्णुधर्माः - अध्याय ५५

विष्णुधर्माः


अथ पञ्चपञ्चाशोऽध्यायः ।
भगवानुवाच ।
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ।
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ।
सत्यं देवेषु जागर्ति मुक्तिः सत्यतरोः फलम् १

तपो यशश्च पुण्यं च पितृदेवर्षिपूजनम् ।
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् २

सत्यं यज्ञस्तथा वेदा मन्त्रा देवी सरस्वती ।
व्रतचर्या तथा सत्यमॐकारः सत्यमेव च ३

सत्येन वायुरभ्येति सत्येन तपते रविः ।
सत्येन चाग्निर्दहति स्वर्गं सत्येन गच्छति ।
सत्येन चापः क्षिपति पर्जन्यः पृथिवीतले ४

पारणं सर्ववेदानां सर्वतीर्थावगहनः ।
सत्यं च वदतो लोके तत्समं स्यान्न संशयः ५

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेतद्विशिष्यते ६

मुनयः सत्यनिरता मुनयः सत्यविक्रमाः ।
मुनयः सत्यप्रपथाः परां सिद्धिमितो गताः ।
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा ।
सत्यमाहुः परं धर्मं तस्मात्सत्यं न लोपयेत् ७

मुनयः सत्यनिरतास्तस्मात्सत्यं विशिष्यते ।
स्वर्गे सत्यपरा नित्यं मोदन्ते देवता इव ८

अप्सरोगणसङ्कीर्णैर्विमानैरुपयान्ति ते ।
वक्तव्यं हि सदा सत्यं न सत्याद्विद्यते परम् ९

एतत्प्रमाणं यः कुर्यात्सर्वयज्ञफलं लभेत् ।
अगाधे विमले शुद्धे सत्यतीर्थे ह्रदे शुभे ।
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम् १०

आत्मार्थे च परार्थे वा पुत्रार्थे वापि पार्थिव ।
येऽनृतं नाभिभाषन्ते ते नराः स्वर्गगामिनः ११

अपि चेदं पुरा गीतं धर्मविद्भिर्युधिष्ठिर ।
यः सत्यवादी पुरुषो नानृतं परिभाषते १२

सम्प्राप्य विरजांल्लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे जायते सुमहामतिः १३

विद्यारोग्यसुखैश्वर्यैर्युक्तो योगपरो भवेत् ।
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् १४

तस्मान्न वाच्यमनृतं हि सद्भिरेवंविधैर्धर्मविदो वदन्ति ।
सत्यं वदंस्तेजसा दीप्यमानो न हीयते धर्मयशोऽर्थकामैः १५

एष वाणीकृतो धर्मो वैदिको धर्मनिश्चये ।
एवमेतद्यथान्यायं सत्याध्याये प्रकीर्तितम् ।
तत्प्रमाणं बुधः कुर्या न सत्याद्विद्यते परम् १६

इति विष्णुधर्मेषु सत्यप्रशंसा ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP