मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
गणेशः । हरिद्राभंचतुर्वाद...

नवदुर्गास्तोत्र - गणेशः । हरिद्राभंचतुर्वाद...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.


गणेशः । हरिद्राभंचतुर्वादु हारिद्रवसनंविभुम् ।
पाशांकुक्षधरं दैवंमोदकंदन्तमेव च ॥
देवी शैलपुत्री । वन्दे वाज्ञ्छतलाभाय चन्द्रार्धकृतशेखरां।
वृषारुढां शूलधरां शैलपुत्री यशस्विनीं ॥देवी ब्रह्मचारिणी ।
दधाना करपद्माभ्यामक्षमाला कमण्डलू ।
देवीप्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
देवी चन्द्रघण्टेति । पिण्डजप्रवरारुढा चन्दकोपास्त्रकैर्युता ।
प्रसादं तनुते महा चन्द्रग़्हण्टेति विश्रुता ॥देवीस्कन्दमाता ।
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥देवीकात्यायणी ।
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥देवीकालरात्रि ।
एकवेणिजपाकर्णपूर नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्णि तैलभ्यक्तशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धनमुर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥देवीमहागौरी ।
श्वेते वृषे समारुडःआ श्वेताम्बरधरा शुचिः ।
महागौरी शुभम् दद्यान्महदेवप्रमोददा ॥देवीसिद्धिदात्रि ।
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धीदा सिद्धीदायिनी ॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP