मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
नमस्ते शरण्ये शिवे सानुकम...

दुर्गापदुद्धारस्तोत्रम् - नमस्ते शरण्ये शिवे सानुकम...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्‌व्यापिके विश्‍वरूपे |
नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ १ ॥
नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिनि ज्ञानरूपे ।
नमस्ते नमस्ते सदानन्दरूपे नमस्ते० ॥ २ ॥
अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तो: ।
त्वमेका गतिर्देवि निस्तारकर्त्री नम० ॥ ३ ॥
अरण्ये रणे दारुणे शत्रुमध्येऽनले सागरे प्रान्तरे राजगेहे ।
त्वमेका गतिर्देवि निस्तारनौका नम० ॥ ४ ॥
अपारे महादुस्तरेऽत्यन्तघोरे विपत्सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारहेतुर्नम० ॥ ५ ॥
नमश्‍चण्डिके चण्डदुर्दण्डलीलासमुत्कण्डिताखण्डितशेषशत्रो ।
त्वमेका गतिर्देवि निस्तारबीजं नम० ॥ ६ ॥
त्वमेवाघभावधृतासत्यवादीन्न जाता जित क्रोधानात् क्रोधनिष्ठा ।
इडा पिङ्गला त्वं सुषुम्ना च नाडी नम० ॥ ७ ॥
नमो देवि दुर्गे शिवे भिमनादे सरस्वत्यरुन्धत्यमोघस्वरूपे ।
विभूति: शची कालरात्रि: सती त्वं नम० ॥ ८ ॥
शरणमसि सुराणां सिद्धविद्याधराणां मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभि: पीडितानां त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ ९ ॥
इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम् ।
त्रिसंध्यमेकसंध्यं वा पठनाद्‌घोरसंकटात् ॥ १० ॥
मुच्यते नात्र संदेहो भुवि स्वर्गे रसातले ।
सर्वं वा श्‍लोकमेकं वा य: पठेद्भक्तिमान् सदा ॥ ११ ॥
स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम् ।
पठनादस्य देवेशि किं न सिद्ध्यति भूतले ॥ १२ ॥
स्तवराजमिद देवि संक्षेपात्कथितं मया ॥ १३ ॥
इति श्री सिद्धेश्‍वरीतंत्रे उमामहेश्वरसंवादे श्रीदुर्गापदुद्धारस्तोत्रम् संपूर्णम् ।

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP