मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
ॐ अस्य श्रीन्द्राक्षीस्तो...

इन्द्राक्षीस्तोत्रम् - ॐ अस्य श्रीन्द्राक्षीस्तो...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


ॐ अस्य श्रीन्द्राक्षीस्तोत्रमन्त्रस्य सहस्राक्ष ऋषि: । इन्द्राक्षी देवता । अनुष्टुप् छन्द: । महालक्ष्मी: बीजम् ।
भुवनेश्‍वरीति शक्‍ति: । भवानीति कोरकम् । ॐ श्रीं ह्रीं क्लीं इति बीजानि ।
मम सर्वाभीष्टसिद्ध्यर्थे श्रीमदिन्द्राक्षीस्तोत्रजपे विनियोग: ॥ ॐ इन्द्राक्षी इत्यंगुष्ठाभ्यां नम: ॥
ॐ महालक्ष्मीरिति तर्जनीभ्यां नम: ॥
ॐ माहेश्‍वरीति मध्यमाभ्यां नम: ॥ ॐ अम्बुजाक्षीत्यनामिकाभ्यां नम: ॥
ॐ कात्यायनीति कनिष्ठिकाभ्यां नम: ॥ ॐ कौमारीति करतलकरपृष्ठाभ्यां नम: ॥
ॐ इन्द्राक्षीति ह्रदयाय नम: । ॐ महालक्ष्मीरिति शिरसे स्वाहा ॥ ॐ माहेश्वरीति शिखायै वषट् ।
ॐ अम्बुजाक्षीति कवचाय हुम् ॥ ॐ कात्याअयनीति नेत्रत्रयाय वौषट्‍ । ॐ कौमारीत्यस्त्रायफट् ॥
ॐ भूर्भुव:स्वरोम् इति दिग्बन्धनम् ॥ पूर्वास्यां पातु मां ब्राह्मी चाग्नेय्यां तु महेश्वरी ॥
कौमारी पातु याम्ये वै नैऋत्यां पातु भैरवी ॥ १ ॥
पश्‍चिमे पातु वाराही वायव्ये नारसिंहीका । कालरात्रिरुदीच्यां वा ऎशान्यां सर्वशक्तिधृक् ॥ २ ॥
ऊर्ध्व मे भैरवी पातु चाधस्थं विंध्यवासिनी । यद्यद्विषमस्थानं तत्तद्रक्षतु चेश्‍वरी ॥ ३ ॥
अथ ध्यानम् ॥
इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्विताम् ।
वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ॥ १ ॥
इन्द्राक्षीं युवतीं देवीं नानालंकारभूषिताम् । प्रसन्नवदनाम्भोजामप्सरोगणसेविताम् ॥ २ ॥
द्विभुजां सौम्यवदनां पाशांकुशधरां पराम् । त्रैलोक्यमोहिनीं देवी मिंद्राक्षीनामकीर्तिताम् ॥ ३ ॥
अथ मन्त्र: ॥ ॐ ऎं ह्रीं श्रीं क्लीं क्लुं इन्द्राक्ष्यै नम: ॥
इन्द्र उवाच ॥
इन्द्राक्षी नाम सा देवी दैवतै: समुदाह्रता । गौरी शाकंभरी देवी दुर्गानाम्नीति विश्रुता ॥ ४ ॥
कात्यायनी महादेवी चन्द्रघण्टा महातपा: । सावित्री सा च गायत्री ब्रह्माणी ब्रह्मवादिनी ॥ ५ ॥
नारायणी भद्रकाली रुद्राणी कृष्णपिंगला । अग्निज्वाला रौद्रमुखा कालरात्रिस्तपस्विनी ॥ ६ ॥
मेघश्यामा सहस्राक्षी मुक्तकेशी जलोदरी । महादेवी मुक्तकेशी घोररुपा महाबला ॥ ७ ॥
अजिता भद्रदा नन्दा रोगहंत्री शिवप्रिया । शिवदूती कराली च प्रत्यक्षा परमेश्‍वरी ॥ ८ ॥
सदा सम्मोहिनी देवी सुन्दरी भुवनेश्‍वरी । इन्द्राक्षी इन्द्ररूपा च इन्द्रशक्ति: परायणा ॥ ९ ॥
महिषासुरसंहर्त्री चामुण्डा गर्भदेवता । वाराही नारसिंही च भीमा भैरवनादिनी ॥ १० ॥
श्रुति: स्मृतिर्धृतिर्मेधा विद्या लक्ष्मी: सरस्वती । अनन्ता विजया पूर्णा मानस्तोकाऽपराजिता ॥ ११ ॥
भवानी पार्वती दुर्गा हैमवत्यम्बिका शिवा । एतैर्नामशतैर्दिव्यै: स्तुता शक्रेण धीमता ॥ १२ ॥
आयुरारोग्यमैश्वर्यवित्तं ज्ञानं यशो बलम् । नाभिमात्रजले स्थित्वा सहस्त्रपरिसंख्यया ॥ १३ ॥
जपेत्स्तोत्रमिमं मन्त्रं वाचां सिद्धिर्भवेत्तत: । अनेन विधिना भक्त्या मन्त्रसिद्धिश्च जायते ॥ १४ ॥
सन्तुष्टा च भवेद्देवी प्रत्यक्षा सम्प्रजायते । शतमावर्तयेद्यस्तु मुच्यते नात्र संशय: ॥ १५ ॥
आवर्तनसहस्त्रेण लभ्यते वाञ्छितं फलम् । सायं शतं पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ॥ १६ ॥
चोरव्याधिभयस्थाने मनसा ह्यनुचिन्तयन् । संवत्सरमुपाश्रित्य सर्वकामार्थसिद्धये ॥ १७ ॥
राजानं वश्यमाप्नोति षण्मासान्नात्र संशय ॥ १८ ॥
इति श्रीइन्द्राक्षीस्तोत्रं संपूर्णम् ।

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP