मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
ध्यायेत् हेमांबुजारूढां व...

आयुर्देवी स्तोत्रम् - ध्यायेत् हेमांबुजारूढां व...

देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याणकारी तसेच दुष्टांचा संहार करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


ध्यायेत् हेमांबुजारूढां वरदाभयपाणिकाम् ।
आयुष्यदेवतां नित्यां आश्रिताभीष्टसिद्धिदाम् ॥१॥
आयुर्देवि महाप्राज्ञे सूतिकागृहवासिनि
पूजिता परया भक्त्या दीर्घमायुः प्रयच्छ मे ॥२॥
सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम् ।
शक्तिशूलगदापद्मधारिणीं चन्द्रमौलिकाम् ॥३॥
विचित्रवस्त्रसंयुक्तां स्वर्णाभरणभूषिताम् ।
सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम् ॥४॥
सिंहस्कन्धगते देवि सुरासुरसुपूजिते ।
प्रभवात्यब्दके संघे आयुर्देवि नमोऽस्तु ते ॥५॥
आयुर्देवि नमस्तुभ्यं वर्षदेवि नमोऽस्तु ते ।
आयुर्देहि बलं देहि सर्वारिष्टं व्यपोहय ॥६॥
आयुष्मदात्मिकां देवीं करालवदनोज्ज्वलाम् ।
घोररूपां सदा ध्यायेत् आयुष्यं याचयाम्यहम् ॥७॥
शुभं भवतु कल्याणि आयुरारोग्यसंपदाम् ।
सर्वशत्रुविनाशाय आयुर्देवि नमोऽस्तु ते ॥८॥
षष्ठांशां प्रकृतैर्सिद्धां प्रतिष्ठाप्य च सुप्रभाम् ।
सुप्रदां चापि शुभदां दयारूपां जगत्प्रसूम् ॥९॥
देवीं षोडशवर्षां तां शाश्वतस्थिरयौवनाम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरच्चन्द्रनिभाननाम् ॥१०॥
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।
शुभायै देवसेनायै आयुर्देव्यै नमो नमः ॥११॥
वरदायै पुत्रदायै धनदायै नमो नमः
सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ॥१२॥
मायायै सिद्धयोगिन्यै आयुर्देव्यै नमो नमः ।
सारायै शारदायै च परादेव्यै नमो नमः ॥१३॥
बालारिष्टहरे देवि आयुर्देव्यै नमो नमः ।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥१४॥
प्रत्यक्षायै स्वभक्तानां आयुर्देव्यै नमो नमः ।
देवरक्षणकारिण्यै आयुर्देव्यै नमो नमः ॥१५॥
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ।
वर्जितक्रोधहिंसायै आयुर्देव्यै नमो नमः । ॥१६॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP