मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
करवाणि वाणि किं वा जगति प...

श्रीकालटिक्षेत्रे श्रीशारदादशकम् - करवाणि वाणि किं वा जगति प...

देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याणकारी तसेच दुष्टांचा संहार करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


करवाणि वाणि किं वा जगति प्रचयाय धर्ममार्गस्य ।
कथयाशु तत्करोम्यहमहर्निशं तत्र मा कृथा विशयम् ॥१॥

गणनां विधाय मत्कृतपापानां किं धृताक्षमालिकया ।
तान्ताद्याप्यसमाप्तेर्निश्चलतां पाणिपङ्कजे धत्से ॥२॥

विविधाशया मदीयं निकटं दूराज्जनाः समायान्ति ।
तेषां तस्याः कथमिव पूरणमहमम्ब सत्वरं कुर्याम् ॥३॥

गतिजितमरालगर्वां मतिदानधुरन्धरां प्रणम्रॆभ्यः ।
यतिनाथसेवितपदामतिभक्त्या नौमि शारदां सदयाम् ॥४॥

जगदम्बां नगतनुजाधवसहजां जातरूपतनुवल्लीम् ।
नीलेन्दीवरनयनां बालेन्दुकचां नमामि विधिजायाम् ॥५॥

भारो भारति न स्याद्वसुधायास्तद्वदंब कुरु शीघ्रम् ।
नास्तिकतानास्तिकताकरणात्कारुण्यदुग्धवाराशे ॥६॥

निकटॆवसन्तमनिशं पक्षिणमपि पालयामि करतॊऽहं ।
किमु भक्तियुक्तलॊकानिति बॊधार्थं करॆ शुकं धत्से ॥७॥

शृङ्गाद्रिस्थितजनतामनेकरोगैरुपद्रुतां वाणि ।
विनिवार्य सकलरोगान्पालय करुणार्द्रदृष्टिपातेन ॥८॥

मद्विरहादतिभीतान्मदेकशरणानतीव दुःखार्तान् ।
मयि यदि करुणा तव भो पालय शृङ्गाद्रिवासिनॊ लोकान् ॥९॥

सदनमहेतुकृपाया रदनविनिर्धूतकुन्दगर्वालिम् ।
मदनान्तकसहजातां सरसिजभवभामिनीं हृदा कलये ॥१०॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP