मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
नमस्ते शरण्ये शिवे सानुकम...

आपदुद्धारकदुर्गास्तोत्रम् - नमस्ते शरण्ये शिवे सानुकम...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्व्यापिकेविश्वरूपे ।
नमस्ते जगद्वन्द्य पादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥१॥

नमस्ते जगत्‌चिन्त्यमानस्वरूपे
नमस्ते महायोगिनि ज्ञानरूपे ।
नमस्ते नमस्ते सदानन्दरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥२॥

अनाथस्य दीनस्य तृष्णातुरस्य
भयार्तस्य भीतस्य बद्धस्य जन्तोः ।
त्वमेका गतिर्द्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥३॥

अरण्ये रणॆ दारुणॆ शत्रुमध्ये-
ऽनले सागरे प्रान्तरे राजगेहे ।
त्वमेकागतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥४॥

अपारे महादुस्तरेऽत्यन्तघोरे
विपत्सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्द्देवि निस्तारहेतुः
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥५॥

नमश्चण्डिकेचण्डदुर्द्दण्डलीला-
समुत्खण्डिताखण्डिताशेषशत्रो ।
त्वमेका गतिर्द्देवि निस्तारबीजं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥६॥

त्वमेवाघभावाधृता सत्यवादी
नजाताजित क्रोधनात्क्रोधनिष्ठा ।
इडा पिङ्गलात्वं सुषुम्नाच नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥७॥

नमॊ देवि दुर्गे शिवे भीमनादे
सरस्वत्यरुन्धत्यमॊघस्वरूपे ।
विभूतिः शची कालरात्रिः सती त्वं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥८॥

शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥९॥

सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान् सदा ।
स सर्वं दुष्कृतं त्यक्त्वा प्राप्नॊति परमं पदम्
पठनादस्य भूतेशि किं न सिध्यति भूतले ॥१०॥

N/A

References : N/A
Last Updated : February 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP