मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
षडाधारपंकेरुहांतर्विराजत्...

भवानीभुजंगस्तोत्रम् - षडाधारपंकेरुहांतर्विराजत्...


देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


षडाधारपंकेरुहांतर्विराजत्सुषुम्नांतरालतितेजोल्लसंतीम् ।
सुधामंडलं द्रावयंतीं पिबंतीं सुधामूर्तिमीडेऽहमानंदरूपाम् ॥ १ ॥
ज्वलत्कोटिबालार्कभासारुणांगीं सुलावण्यश्रृंगारशोभाभिरामाम् ।
महापद्मकिंजल्कमध्ये विराजत्त्रिकोणोल्लसंतीं भजे श्रीभवानीम् ॥ २ ॥
क्वणत्किंकिणीनूपुरोद्भासिरत्‍नप्रभालीढलाक्षार्द्रपादारविंदाम् ।
अजेशाच्युताद्यै: सुरै: सेव्यमानां महादेवि सन्मूर्तिते भावयामि ॥ ३ ॥
शुचोणांबराबद्धनीवीविराजन्महारत्‍नकांचीकलापं नितंबम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्त्रो वलीरम्बते रोमराजिं भजेऽहम् ॥ ४ ॥
लसद्वत्तमुत्तुंगमाणिक्यकुंभोपमश्रीस्तनद्वंद्वमंबांबुजाक्षीम् ।
भजे पूर्णदुग्धाभिरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥
शिरीषप्रसूनोल्लसद्बाहुदंडैर्ज्वलद्‍बाणकोदंडपाशांकुशैश्‍च ।
चलत्कंकणोदारकेयूरभूषाज्वलद्भि: स्फुरंतीं भजे श्रीभवानीम् ॥ ६ ॥
शरत्पूर्णचंद्रप्रभापूर्णबिंबाधरस्मेरवक्त्रारविंदश्रियं ते ।
सुरत्‍नावलीहरताटंकशोभा भजे सुप्रसन्नामहं श्रीभ० ॥ ७ ॥
सुनासापुटं पद्मपत्रायताक्षं यजंत: श्रियं दानदक्षं कटाक्षम् ।
ललाटोल्लसद्‍गंधकस्तूरिभूषोज्ज्वलद्भि: स्फुरंतीं भजे श्रीभ० ॥ ८ ॥
चलत्कुंडलांते भ्रमद्‌भृङ्गवृन्दाघनस्निग्धधम्मिल्लभूषोज्वलंतीम् ।
स्फुरन्मौलिमाणिक्यमध्येंदुरेखाविलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥
स्फुरत्वंब बिंबंच मे ह्रत्सरोजे सदा वाङमयं सर्वतेजोमयं च ।
इति श्रीभवानीस्वरूपं तदेवं प्रपंचात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १० ॥
गणेशाणिमाद्याखिलै: शक्तिवृन्दै: स्फुरच्छ्रीमहाचक्रराजोल्लसंतीम् ।
परां राजराजेश्वरीं त्वां भवानीं शिवांकोपरिस्थां शिवां भावयेऽहम् ॥ ११ ॥
त्वमर्कस्त्वमग्निस्त्वमिंदुस्त्वमापस्त्वमाकाशभूवायवस्त्वम चिदात्मा ।
त्वदन्यो न कश्‍चित्प्रकाशोऽस्ति सर्वं सदानंदसंवित्स्वरूपं तवेदम् ॥ १२ ॥
गुरुस्त्वं च शक्तिश्च शुद्धिस्त्वमेव त्वमेवासि माता पिताऽसि त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बुद्धिर्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥१३ ॥
श्रुतीनामगम्यं सुवेदाग माद्यैर्महिम्नो न जानामि पारं तवेदम् ।
स्तुतिं कर्तृमिच्छामि ते त्वं भवानि क्षमस्वेदमंब प्रमुग्ध: किलाहम् ॥ १४ ॥
शरण्ये वरण्ये सुकारुण्यपूर्णे हिरण्योदराद्यैरगम्येऽतिपुण्ये ।
भवारण्यभीतं च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानी ॥ १५ ॥
इमामन्वहं श्रीभवानीभुजंगस्तुतिं य: पठेच्छ्रीतुमिच्छेद्धि तस्मै ।
स्वकीयम पदं शाश्वतं चैव सारं श्रियं चाष्टसिद्धीश्‍च देवी ददाति ॥ १६ ॥
इति श्रीमच्छं० वि० भवानीभुजंगस्तोत्रं संपूर्णम् ।

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP