मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
निशुम्भशुम्भमर्दिनीं प्रच...

विन्ध्येश्वरी स्तोत्रम् - निशुम्भशुम्भमर्दिनीं प्रच...

देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याण्कारी तसेच दुष्टांचा संहार.करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times.


निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥१॥
त्रिशूलमुण्डधारिणीं धराविघातहारिणीम् ।
गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥२॥
दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम् ।
वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम् ॥३॥
लसत्सुलोललोचनां लतासदेवरप्रदाम् ।
कपालशूलधारिणीं भजामि विन्ध्यवासिनीम् ॥४॥
करो मुदा गदाधरो शिवां शिवप्रदायिनीम् ।
वरावराननां शुभां भजामि विन्ध्यवासिनीम् ॥५॥
ऋषीन्द्रजामिनिप्रदां त्रिधास्यरूपधारिणीम् ।
जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ॥६॥
विशिष्टसृष्टिकारिणीं विशालरूपधारिणीम् ।
महोदरे विशालिनीं भजामि विन्ध्यवासिनीम् ॥७॥
पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् ।
विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम् ॥८॥
॥इति विन्ध्येश्वरीस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP