अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः २२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ मार्कंडेय उवाच ॥
स्वामिन्नित्यशिवानन्द भगवन्नंदिकेश्वर ॥
आह्लादितोऽस्मि शोणेशमाहात्म्यसुधया त्वया ॥१॥
कथं वज्रांगदः पांड्यराजः शोणव्यतिक्रमम् ॥
चक्रे कथं तद्भक्त्यैव प्राप्तवान्संपदं पुनः ॥२॥
कथं विद्याधराधीशौ कांतिशालिकलाधरौ ॥
दुर्वासःशापनिर्विद्धाववितौ शोणशंभुना ॥३॥
 ॥ नंदिकेश्वर उवाच ॥
दीर्घायुष्यत्वसाफल्यं लब्धवांस्त्वं मृकण्डुज ॥
यदियं स्थेयसी भक्तिर्भवतो भूतनायके ॥४॥
वक्ष्ये वज्रांगदोदंतं वृत्तं विद्याभृतोरपि ॥
यतोऽभून्महितो लोके शोणाद्रीश्वरवैभवः ॥५॥
आसीद्वज्रांगदोनाम पुरा पांड्येषु पार्थिवः ॥
आस्ते यस्य भुजस्तम्भे वसुधा सालभंजिका ॥६॥
धार्मिको न्यायविज्ज्ञाता गंभीरो दक्षिणम् क्षमः ॥
शांतो विनयवान्धीमानेकदारव्रतः कृती ॥७॥
शिवपूजार्चनरतः श्रीमाञ्छीलवतां वरः ॥
पृथ्वीमासेतुकेदाराच्छशास जितशात्रवः ॥८॥
कदाचिन्मृगयाव्याजात्स चरन्सुतुरंगमः ॥
अरुणाचलपर्यंतं कांतारं समगाहत ॥९॥
स तत्र बहलामोदं कंचित्कस्तूरिकामृगम् ॥
दृष्ट्वा तमन्वक्तुरगं प्रावर्तयत कौतुकात् ॥१०॥
स मृगोऽनुद्रुतस्तेन अभितः शोणपर्वतम् ॥
प्रादक्षिण्यात्परीयाय पपात च मनोजवः ॥११॥
ततः स भग्नसारोपि राजा जातश्रमश्चरन् ॥
पपात वाहाद्विच्छायः क्षीणपुण्य इव द्युतः ॥१२॥
अज्ञातकारणेनैवं मातंगेनेव पीडितः ॥
नाज्ञासीत्क्षणमात्मानं राजा ग्रहगृहीतवत् ॥१३॥
अचिंतयच्च कोयं मे निर्हेतुः सत्त्वविप्लवः ॥
क्व गतः स ह्यकस्मान्मे उपवाह्यस्तुरंगमः ॥१४॥
इति चिंताकुले तस्मिंस्तज्ज्ञानेप्यपटीयसि ॥
तडित्तटजटालेव सहसा द्यौरदृश्यत ॥१५॥
निरीक्षमाण एवास्मिन्हित्वा तिर्यक्कलेवरम् ॥
तूर्णं तुरंगसारंगौ खेचरत्वमुपागतौ ॥१६॥
किरीटिनौ कुण्डलिनौ हारकेयूरधारिणौ ॥
क्षौमांतरीयोत्तरीयौ स्रग्विणौ च विरेजतुः ॥१७॥
अवोचतां च नृपतिमाश्चर्याकृष्टमानसम् ॥
हरंताविव दन्तांशुजालैस्त्वस्यार्त्तिजं तमः ॥१८॥
राजन्नलं विषादेन शोणाद्रीशप्रभावतः ॥
एतां जानीहि संजातां नवां नौ चेदृशी दशाम् ॥१९॥
तदोवाच तयोः किंचिदाश्वस्तइव पार्थिवः ॥
कृतांजलिरभाषिष्ट तावुभौ विनयान्वितः ॥२०॥
कौ युवां निर्मितो याभ्यामभिषंगो ममेदृशः ॥
भद्रौ भणतमार्त्तानां त्राणं हि महतां गुणः ॥२१॥
इति तेन कृते प्रश्ने तमुवाच कलाधरः ॥
राजानं जनिताश्चर्यं निर्दिष्टः कांतिशालिना ॥२२॥
अवेहि राजन्नावां हि पुराविद्याधरेश्वरौ ॥
परस्परातिसौहार्दौ वसंतमदनाविव ॥२३॥
एकदा तु सुवर्णाद्रेः पार्श्वे दुर्वाससो मुनेः ॥
तपोवनमगच्छाव मनसोऽपि दुरासदम् ॥२४॥
क्रोशेद्धां तपसस्तस्य शिवाराधनसाधनीम् ॥
पुष्पोज्ज्वलामपश्याव पुण्यामारामवाटिकाम् ॥२५॥
विनीतावप्यसंजातौ तत्त्वोचितसुधीगणौ ॥
प्राविशाव तदुद्यानं प्रसूनावचयोत्सुकौ ॥२६॥
स्थलस्य तस्य सौहार्दात्कांतिशाल्यतिगर्वितः ॥
संचचार मुहुः पादन्यासैराघट्टयन्महीम् ॥२७॥
अहं तु तत्र पुष्पाणां गंधातिशयमोहितः ॥
विकस्वरेषु पुष्पेषु न्यस्तहस्तो दुराशयः ॥२८॥
ततः शांडिल्यमूलस्थो व्याघ्रचर्मासने स्थितः ॥
दुर्वासास्तपसां राशिर्ज्वलन्निव हुताशनः ॥२९॥
अमर्षोत्कर्षनीरंध्रस्पंदमानाधरच्छदः ॥
कराल भृकुटीबंधसारालितविशालभूः ॥३०॥
सरोषोऽभूत्तेजसाढ्यो घर्मदंतुरविग्रहः ॥
दहन्निव दृशा पश्यन्नभर्त्सयत नौ मुनिः ॥३१॥
आः पापौ प्रच्युताचारौ कौ युवामतिगर्वितौ ॥
ज्वलतः कोपवह्नेर्मे शलभत्वमुपागतौ ॥३२॥
तपोवनमिदं मत्कं पावनं भूतभावनम् ॥
पादैर्न स्पृशतः क्वापि सूर्याचंद्रमसावपि ॥३३॥
पुरवैरिसपर्यायाः पर्यायकमिदं वनम् ॥
न स्पंदतेऽत्र वातोपि न लिप्यंतेऽत्र षटपदाः ॥३४॥
तदेतत्पादसंचारैर्दूषयन्नेष पातकी ॥
हयो भवतु भूलोके परवाह्यत्वपीडितः ॥३५॥
अपरोप्ययमत्युग्रे पतत्वचलकंदरे।
प्रसूनगंधलोभाद्यो गंधसारंगतां गतः ॥३६॥
इति तेनोग्ररोषेण शापवज्रे निपातिते ॥
तत्क्षणाद्विगलद्गर्वावावां तं शरणं गतौ ॥३७॥
अभिधाय च तं देवमाहितांघ्रिपरिग्रहैः ॥
अमोघ एष त्वच्छापस्तदस्यांतो निवेद्यताम् ॥३८॥
अथातिदीनमनसावावामालोक्य पार्थिव ॥
सानुग्रहोऽभून्मुनिराट् कारुण्यादतिशीतलः ॥३९॥
अभाषत च मैवं भो भवतोः क्वापि दुर्धियोः ॥
शापस्य भविता शांतिररुणाद्रेः प्रदक्षिणात् ॥४०॥
पुरा खलु पुरारातिरध्यतिष्ठच्छुभां सभाम् ॥
पर्युपास्यत दिक्पालैरिंद्रोपेंद्रयमादिभिः ॥४१॥
तदा च देवदेवाय नंदनारण्यदेवता ॥
उपायनीकृतवती फलं किमपि पाटलम् ॥४२॥
बाल्यात्कुतूहलाक्रान्तौ गजाननषडाननौ ॥
पितरं तदयाचेतां लोभनीयतरं फलम् ॥४३॥
अथ ताववदद्देवस्तनयौ फलतर्षितौ ॥
गोपयित्वा फलं पाणिसंपुटेन कुमारकौ ॥४४॥
इमां समस्तां पृथिवीं लोकालोकेन वेष्टिताम् ॥
यो वां प्रदक्षिणीकर्तुमीष्टे तस्मै ददाम्यहम् ॥४५॥
इत्युक्ते पार्वतीशेन स्मयमानमुखेंदुना ॥
स्कंदः प्रदक्षिणीकर्तुं मेदिनीमुपचक्रमे ॥४६॥
लंबोदरस्तु देवस्य शोणशैलाकृतेः पितुः ॥
प्रदक्षिणं ततः कृत्वा पुरस्तादेव तत्क्षणात् ॥४७॥
तद्दृष्ट्वा तस्य चातुर्यं हेरंबाय त्रियंवकः ॥
फलं वितीर्णवानस्मै प्रणयाघ्रातमस्तकः ॥४८॥
अद्यप्रभृति सर्वेषां फलानामधिनायकः ॥
भवेत्यस्मै वरं दत्त्वा ह्येकदंताय शंकरः ॥४९॥
बभाषे च सभास्तारान्सर्वानपि सुरासुरान् ॥
प्रसरद्दशनज्योत्स्नाकर्बुरीकृतमंदिरः ॥५०॥
स्थावरोयं ममाकारः शोणाद्रिर्योऽस्य भक्तितः ॥
प्रदक्षिणां वितनुते स मे सारूप्यभाग्भवेत् ॥५१॥
गिरेः प्रदक्षिणेनास्य यस्य धत्तः पदे रुजम् ॥
स सम्राट्सकलोत्कृष्टं लभते शाश्वतं पदम् ॥५२॥
इति शासनतः शंभोः शोणशैलप्रदक्षिणम् ॥
विधाय सर्वगीर्वाणा लेभिरे स्वं स्वमीप्सितम् ॥५३॥
युवामपि मदोद्भूतमालिन्यौ शिक्षितौ मया ॥
प्रदक्षिणेन शोणाद्रेः शापांतो वां भविष्यति ॥५४॥
तिरश्चोरपि वां सिध्येदरुणाद्रेः प्रदक्षिणा ॥
वज्रांगदस्य पांड्यस्य नृपतेरनुबंधतः ॥५५॥
इत्यमर्षणमहर्षिमहाब्धेः शापहालहल शोषितगात्रौ ॥
पातितौ बहुलपातकभारात्क्षिप्रमश्वमृगजातिषु जातौ ॥५६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ऽरुणाचलप्रदक्षिणामाहात्म्ये वज्रांगद वृत्तांतवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP