अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः २०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ मार्कंडेय उवाच ॥
अहो महिषदैत्यस्य दुराचारत्वमीदृशम् ॥
अहो दुरितहारिण्या दुर्गायाश्च पराक्रमः ॥१॥
एवं तया भद्रकाल्या निहते महिषासुरे ॥
किं चकार गिरींद्रस्य नंदिनी तपसि स्थिता ॥२॥
॥ नंदिकेश्वर उवाच ॥ ॥
अनंतरं सा हस्तेन दधती दैत्यमस्तकम् ॥
ननाम गौरीमन्येन पाणिना खङ्गधारिणा ॥३॥
अथ हर्षेण नृत्यंतीं तामालोक्य दयार्द्रया ॥
दृष्ट्या देवी जगादैनां दंतांशुद्योतितांबरा ॥४॥
त्वयातिदुष्करं कर्म निर्मितं विंध्यवासिनि ॥
जातं तव प्रभावेन निष्प्रत्यूहं च मे तपः ॥५॥
अथैतन्माहिषं शीर्षमपवित्र भयंकरम् ॥
जगत्पवित्रचारित्रे त्यक्तुमर्हसि हस्ततः ॥६॥
इति गौर्योदिता दुर्गा जुगुप्साकुलमानसा ॥
मूर्ध्नस्तस्य निपाताय व्यधुनोद्बहुशः करम् ॥७॥
तीर्थमुत्पाद्यतां देवि नवं पापविनाशनम् ॥
तस्मिन्निमज्जनाद्दुर्गे प्रायश्चित्तं भविष्यति ॥८॥
इतीरिता गौतमेन दुर्गा दुरितशंकिनी ॥
पाटयामास खङ्गेन शिलापट्टं पटीयसा ॥९॥
पातालावधि निर्भिन्नात्पाषाणतलतस्ततः ॥
उदजृंभत्तरंगांभः सच्चित्तमिव निर्मलम् ॥१०॥
ममज्ज सापि गंभीरे तस्मिन्नंभसि पावने ॥
नमः शोणाद्रिनाथायेत्युक्त्वा मंत्रमनुत्तमम् ॥११॥
तावन्महिषकंठस्थं लिंगं तद्गलितं तले ॥
तटे प्रतिष्ठितं जातं पापनाशनसंज्ञया ॥१२॥
उन्ममज्ज ततो दुर्गा तीर्थांभोधूतकल्मषा ॥
निपपाताथ तत्पाणेर्महिषासुरमस्तकम् ॥१३॥
कृतप्रदक्षिणा नत्वा पापनाशनमीश्वरम् ॥
पुरस्तादस्ति सा गौर्या गौतमेनाभिनंदिता ॥१४॥
एवं प्रत्यक्षनिरतपापां तां वीक्ष्य पार्वती॥
जगाद दीर्घतपसं जगतीधरनंदिनी ॥१५॥
महिषासुरसंहारेंऽजसा स्वनुमतिः कृता ॥
विंध्यवासिनीयमहो दुष्टमाहिषविग्रहम् ॥१६॥
गृहीत्वा भक्षयामास तस्य लिंगमिदं शिवम् ॥
प्रायश्चित्तं ततो ब्रूहि ममापि मुनिसत्तम ॥१७॥
॥ गौतम उवाच ॥ ॥
देवि सर्वजगत्सर्गस्थितिसंहारकारिणि ॥
त्वद्ध्यानमेव जगतां सर्वपातकनाशनम् ॥१८॥
अथापि लौकिकं वृत्तमवलंब्य त्वयेरितम् ॥
स्वकृतापि हि मर्यादा न महद्भिर्विलंघ्यते ॥१९॥
अन्तःकरणकालुष्यक्षालिनी काचन क्रिया ॥
कथ्यतेऽद्य मया मातरवधानं विधीयताम् ॥२०॥
अरुणाद्रिरयं साक्षादनलाद्रिस्तिरोहितः ॥
ज्वलतिज्योतिषा स्वेन कृत्तिकापूर्णिमा निशि ॥२१॥
तत्सपर्यातपश्चर्या कार्या कात्यायनि त्वया ॥
तज्ज्योतिर्दर्शनात्सर्वमभीष्टं तव सिध्यति ॥२२॥
इत्युक्ता गौतमेनांबा तदाप्रभृति दारुणा ॥
इयं च शिवभक्ता हि शिवपूजारता तदा ॥२३॥
तपश्चचार पंचानामग्नीनां मध्यमाश्रिता ॥
चतुर्णां शिखिनां मध्ये स्थिता सूर्यनिविष्टदृक् ॥२४॥
रेजे हैमी शलाकेव द्योतमाना गिरींद्रजा ॥
अथाकृष्टेवपार्वत्याः प्रेमपाशैर्निरायतैः ॥२५॥
सा कार्त्तिकी पौर्णमासी समापेदे शुभा तिथिः ॥
ततस्तस्य दिनस्यांते शृंगे शोणमहीभृतः ॥२६॥
अदर्शि किमपि ज्योतिरनुपाधिकवैभवम् ॥
तदर्थोपगतैर्ब्रह्ममधुभिद्वासवादिभिः ॥२७॥
उपास्यमानमभितो देवैर्दिव्यर्षिसंगतैः ॥
तदनिंधनमस्नेहमदशावर्तिसंभवम् ॥२८॥
महाप्रदीपमालोक्य विस्मयं प्राप पार्वती ॥
कृतप्रदक्षिणा साथ प्रणमंती पदेपदे ॥
अरुणाद्रीश्वरं नाथं तुष्टा तुष्टाव शैलजा ॥२९॥
नमस्ते मेरुचापाय कैलासाचलवासिने ॥
नीहारशैलजामात्रे शोणक्ष्माधररूपिणे ॥३०॥
वरुणादिसुरार्च्याय तरुणादित्यवर्चसे ॥
अरुणाचलनाथाय करुणामूर्त्तये नमः ॥३१॥
जय जह्नुसुताचन्द्र लेखालंकृतशेखर ॥
सौंदर्यमोहिताशेषमुनिपत्नीजनाशय ॥३२॥
जय शैलसुतासंगसंभृतानंगवैभव ॥
माया नारायणाभोगक्रीडाम्रेडनपंडित ॥३३॥
जय संध्यासमोपेतसंभृतानंदतांडव ॥
जय गीर्वाणगंधर्वसिद्धविद्याधरार्चित ॥३४॥
जय हेरंबजनक जय षण्मुखवत्सल ॥
जय हैमवतीप्रार्थ्य जय पार्थिवदुर्लभ ॥३५॥
इति स्तुत्वा मुहुस्तस्मिञ्ज्योतिषि न्यस्तलोचनाम् ॥
दृष्ट्वा देवीं दयाव्याजाद्विलिल्ये वृषभध्वजः ॥३६॥
लयित्वा निजमास्थाय रूपमुत्कटसुन्दरम् ॥
आस्थाय वृषभं दिव्यममूं दृष्ट्वा शिवां शुभाम् ॥३७॥
मानातिरेकादपहाय सर्वमैश्वर्यमेवं तपसि प्रवृत्ताम् ॥
मुग्धां पुनः सांत्वयितुं गिरीशः प्रचक्रमे पर्वतराजपुत्रीम् ॥३८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरस्तुतिवर्णनंनाम विंशतितमोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP