अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
गार्हस्थ्यं बिभ्रती भर्तुरेकाम्रतलवासिनः ॥
पक्वान्नपानैस्सा तत्र पर्य्यतर्पयत प्रजाः ॥१॥
जातु संध्यानुसंधानमुकुलीकृतलोचनम् ॥
बद्धांजलिपुटं देवमद्राक्षीदद्रिनंदिनी ॥२॥
ध्यायते नूनमधुना कापि सौभाग्यशालिनी ॥
क्रियते यन्मयि प्रेम तन्मन्ये वचनं महत् ॥३॥
कथं विज्ञायते पुंसां कुटिला मानसी स्थितिः ॥
मिथ्योपचाराद्दक्षेण वंचितास्म्यमुना भृशम् ॥४॥
मयि दाक्षिण्यमेवास्य मन्ये मनसि चेद्रहः ॥
जनः सौभाग्यवान्यस्माद्भवति स्नेहभाजनम् ॥५॥
अद्यप्रभृति ते दासस्तपोभिः क्रीत इत्यपि ॥
मुग्धेंदुशेखरेणास्मि विप्रलब्धा स्मरारिणा ॥६॥
असमानानुरागेषु नारीणां मूढचेतसाम् ॥
सौभाग्यगर्वो लोकेषु परिहासाय केवलम् ॥७॥
इति प्रणयरोषेण देव्याः कलुषचेतसः ॥
हव्यवाहातपालीढमिवाननमलक्ष्यत ॥८॥
वाष्पवारिप्लवे तस्या आताम्रे च विलोचने ॥
नीलोत्पले जलापूर्णे इव भूम्ना विरेजतुः ॥९॥
यत्तस्याधीनतिलकं भ्रुवोर्युगमभज्यत ॥
द्वेधाकृतमिवादर्शि मन्मथस्य शरासनम् ॥१०॥
अंतर्मन्युभरेणास्याः कंपते स्माधरच्छदः ॥
मुहुः प्रवालस्थायीव रक्ताशोकस्य पल्लवः ॥११॥
अतीव रज्यमाने तत्पार्वत्या गंडमंडलम् ॥
शाणावघर्षमाणिक्यदर्पणप्रतिमं बभौ ॥१२॥
अंतर्वेपधुतौ तस्याश्चकंपाते पयोधरौ ॥
पद्मकोशाविवांतःस्थ चंचरीकप्रचालितौ ॥१३॥
अचिंतयच्च संभूय सौभाग्याभावतो ननु ॥
ममायमन्यस्त्रीचिंतां कुरुते चंद्रभूषणः ॥१४॥
तदैषा क्वापि यास्यामि किमत्रास्त्येकया मम ॥
तपस्यते च सौभाग्यमर्जनीयं मयाधुना ॥१५॥
निमीलिताक्षिण्येवास्य गंतव्यं निभृतं मया ॥
न चेन्मां वारयत्येष कंठादुपरि भाषितैः ॥१६॥
वत्सौ तु वर्धयत्येव गंगेयमतिवत्सला ॥
देवस्तु न स्मरत्येव मामन्यस्त्रीपरायणः ॥१७॥
इति निश्चित्य देवस्य पार्श्वादाशु निवृत्त्य सा ॥
अनिर्दिश्य दिशं कांचिद्यातुं व्यग्रा प्रचक्रमे ॥१८॥
चलावती माल्यवती मालिनी विजया जया ॥
वारिता अपि संरंभात्स्वामिनीमन्वयुः स्वयम् ॥१९॥
तत्र सापि गिरीन्पुण्यान्वनानि नगराणि च ॥
सरांसि सरितश्चैषा विचचार समंततः ॥२०॥
भ्रमंती सह्यपादेषु द्राविडाख्ये सुनीवृति ॥
तीर्त्वा शक्त्यापगां देवी विजयां समभाषत ॥२१॥
दृश्योऽयं नातिदूरेण पुरस्तात्सकलारुणः ॥
शृंगैस्संलक्ष्यतेऽष्टाभिर्नूनं माहात्म्यवान्गिरिः ॥२२॥
उपत्यकासु चैतस्य दृश्यंते तापसाश्रमाः ॥
अतीव पावनाः शांताः पुण्यारण्यमनोहराः ॥२३॥
गत्वा निरूपयामस्तानिमान्पुण्याश्रमान्वयम् ॥
प्रसीदतितरां चेत एषां संदर्शनेन मे ॥२४॥
एवमाह्रादयत्यालि क्रमेण गिरिनंदिनी ॥
तस्याद्रेर्जग्मुषी पार्श्वमपश्यत्कंचिदाश्रमम् ॥२५॥
लूतास्तंतून्नयंत्यत्र कुम्भीराः शैवलान्यपि ॥
शिशून्पुष्णंति नीवारैः सफरान्भूरिमायवः ॥२६॥
हरंत्यवकरान्वालैश्चमराः स्फीतरोमभिः ॥
समीकुर्वंति चोद्भूतैर्विषाणैर्यत्र सैरिभाः ॥२७॥
वानराः फलपुष्पाणि मधुपत्राणि भल्लुकाः ॥
क्रोडाः स्नानीयमृत्स्नां च यत्रर्षिभ्यो नयंत्यहो ॥२८॥
काकोलूकैः शुकश्येनैर्मृगव्याघ्रैर्हरिद्विपैः ॥
कलापिसर्पैर्यत्रासुमार्जारैः सौहृदं श्रितम् ॥२९॥
हूयमानपुराडाशद्रव्यसौरभ्यहारिणी ॥
यत्र द्रुमांतरालेभ्यो धूम्या निर्याति पावनी ॥३०॥
पठंति शतरुद्रीयं यत्र वायसवैरिणः ॥
गृणंति काकाः स्तोत्राणि साम गायंति सारिकाः ॥३१॥
शाकशालिषु शार्दूलाश्चरंति च तथैव गाः ॥
सिंचंति पुष्करांभोभिः कुंभिनी यत्र पादपान् ॥३२॥
क्वचिच्च शोभने देशे पुण्ये पुण्यमनोहरे ॥
ददर्श सा तपस्यन्तं यं कंचिद्दृषिसत्तमम् ॥३३॥
अधस्तात्सप्तपर्णस्य चित्रव्याघ्रत्वगासने ॥
बद्धवीरासनं सम्यक्पावने कुशविष्टरे ॥३४॥
शालिशूकारुणाभाभिर्जटाभिर्भस्मपांडुरम् ॥
अचंचलाभिर्विद्युद्भिरिव शारदवारिदम् ॥३५॥
नासाग्रनिश्चलदृशं समप्रस्फुरिताधरम् ॥
आवर्त्तयन्तं रुद्राक्षमालिकामग्रपाणिना ॥३६॥
प्रत्यग्रनिर्णेजनतो ह्यंत्यश्यानदशांचले ॥
वसानं वल्कलयुगे संध्याभ्रे भूभृतां यथा ॥३७॥
षड्वर्गहिंस्रबंधाय स्थापितां वागुरामिव ॥
उपवीतत्रयीमारादुरोगर्तस्य बिभ्रतम् ॥
कृतोचितोपचारा सा तमप्राक्षीत्तपोधनम् ॥३८॥
 ॥ पार्वत्युवाच ॥
कस्त्वं कोऽयं गिरिवरो यत्र त्वं कुरुषे तपः ॥३९॥
स चाहारुणशैलोऽयं पुण्यक्षेत्रेषु पूजितः ॥
गौतमोऽहं मुनिर्मुक्त्यै तपसाराधये शिवम् ॥४०॥
इत्युक्त्वा विजयादीनां मुखेनैनामुमां विदन् ॥
प्रणम्य भक्त्या बहुशो नीतवानुटजं निजम् ॥४१॥
कन्दमूलफलाद्यैश्च कृतातिथ्यामिमां मुनिः ॥
जगन्मंगलमूलाय तपसे चान्वमन्यत ॥४२॥
ज्योतिःस्तम्भस्य संभूतिमारभ्यानुक्रमेण सः ॥
जगाद चास्यै शोणाद्रेर्महिमानमशेषतः ॥४३॥
शोणाद्रेः पूर्वदिग्भागे स्थलीश्वरमिति स्थलम् ॥
यत्र संनिहितः शंभुर्ज्योतिर्लिंगात्मतां गतः ॥४४॥
वैकुण्ठपरमेष्ठ्यादि गीर्वाण निबिडीकृते ॥
न तत्र मे तपः कर्तुमव्याक्षेपेण शक्यते ॥४५॥
अयं शोणगिरेः पादः प्रवालाचलनामवान् ॥
पुण्यारण्योपरुद्धत्वाद्रहस्यत्वं विगाहते ॥४६॥
तत एवाहमत्रैव प्रतिष्ठाप्य त्रिलोचनम् ॥
आराधये यथाशक्ति तपोभिः कल्पितात्मभिः ॥४७॥
ममाश्रमसमीपेऽस्मिन्पुण्यक्षेत्रमिदं महत् ॥
क्रियतामाश्रमो देव्या कर्त्तव्यं हि तपश्चिरम् ॥४८॥
मुनेरेवमनुज्ञानात्कृताश्रमपरिग्रहा ॥
उदयुंक्त तपः कर्त्तुं सुमहत्पर्वतात्मजा ॥४९॥
आश्रमं रक्षितुं सत्यवतीं काननवासिनीम् ॥
शुभगां धुंधुमारिं च प्रागाद्याशास्वतिष्ठिपत् ॥५०॥
तपोवनस्य सर्वस्य रक्षार्थं सा समादिशत् ॥
दुर्गामनर्गलस्फूर्तिमाज्ञानिर्वाहणक्षमाम् ॥५१॥
अनंतरं सा धम्मिल्लं मंदारप्रसवोचितम् ॥
जटाभरत्वं तपसे गमयामास पार्वती ॥५२॥
हंसचिह्नदशं हित्वा दुकूलं मिहकालघु ॥
परुषं सुकुमारांगी परिधत्तेस्म वल्कलम् ॥५३॥
अपि प्रसूनावचयनिस्सहांगुलिपल्लवा ॥
अलावीदतितीक्ष्णाग्राण्यविकारं कुशानि सा ॥५४॥
वज्रसूचिनिर्भरांगैरवच्छिन्नानि कंटकैः ॥
शिरीषमृद्वी शांडिल्यपल्लवान्युच्चिकाय या ॥५५॥
पावन्यां कमलानद्यां प्रातर्विहितमज्जना ॥
अर्चयामास रक्ताब्जैर्यथाविधि विभाकरम् ॥५६॥
दर्भाक्षततिलोन्मिश्रैर्गौरी श्रीनदिवारिभिः ॥
देवी निर्वर्तयामास देवर्षिपितृतर्पणम् ॥५७॥
वालुकामंडले सूर्यमावाह्याभ्यर्च्य पंकजैः ॥
कृतप्रदक्षिणा गौरी प्रणनाम सहस्रशः ॥५८॥
स्वयमेव प्रतिष्ठाप्य लिंगं किमपि शंकरम् ॥
आगमोक्तेन विधिना पूजयामास पार्वती ॥५९॥
आसनेन च मूर्त्या च मूलेनांगैश्च सा रविम् ॥
दंडिपिंगलमुख्यांश्च शक्तीर्दीप्तादिका अपि ॥६०॥
तत्तद्दिक्षु च सोमादीन्ग्रहान्धेन्वादिमुद्रया ॥
तेजश्चंडे चार्चयित्वा निर्माल्यं च न्यवेदयत् ॥६१॥
अर्घेणातीव शुद्धेन संप्रोक्ष्य च समंततः ॥
द्वारवास्तु समभ्यर्च्य न्यासानपि चकार सा ॥६२॥
भूतशुद्धिं विधायान्वगंतर्यागं चकार सा ॥
हृदि पद्मासने चार्च्य ज्ञानधर्मादिकान्क्रमात् ॥६३॥
शक्तीर्दलेषु वामादीर्दलाग्रे सूर्यवेधसौ ॥
केसराग्रे सोमविष्णू कर्णिकाग्रेऽग्निधूर्जटी ॥६४॥
तदूर्ध्वे शक्तिचक्रं च विन्यस्तब्रह्मपंचका ॥
अंगैर्दत्त्वा च पाद्यादीनुपचर्याभिषिच्य सा ॥६५॥
प्रादाच्चंदनपुष्पादि धूपदीपप्रदायिनी ॥
भूयोपि पंचब्रह्माणि षडंगान्यप्यपूजयत् ॥६६॥
तत्तद्दिक्षु च शक्रादीन्वज्रादींश्च विधानतः ॥
कृत्वा सर्वोपचारांश्च वितताराष्टपुष्पिकाम् ॥६७॥
पंचवक्त्राणि चाभ्यर्च्य कृतचंडेश्वरार्चना ॥
प्रदक्षिणा प्रणामाद्यैर्नित्यं शिवमपूजयत् ॥६८॥
शिवागमोक्तविधिना द्रव्यैः सौभाग्यदायिभिः ॥
सा जुहाव च पूजांते प्रणीते जातवेदसि ॥६९॥
परिकल्पितोपचारा च कंदमूलफलादिकैः ॥
स्वयं कृतोपचारेयमतिथीनभ्यपूजयत् ॥७०॥
अंगुष्ठाग्रेण तिष्ठंती ग्रीष्ये पंचाग्निमध्यतः ॥
ह्रदे च शिशिरे चंद्रपीयूषाप्यायिताऽभवत् ॥७१॥
वर्षरात्रीषु धाराभिः सह वारिधरा पुनः ॥
सौदामिनीव ददृशे तमसि स्तिमिता कृतिः ॥७२॥
पाणिपादेन पद्मानि मुखेन च कलानिधिम् ॥
प्रदर्शयत्यनायासान्निन्ये सा हैमनीर्निशाः ॥७३॥
नीवारबीजदानेन सा मृगानप्यपोषयत् ॥
अज्ञातहिंसाभिभवानाश्रमोपांतवर्तिनः ॥७४॥
कृतालवालसलिलैः सुवालाकलशाहृतैः ॥
वात्सल्याद्वर्द्धयामास पूर्णानाश्रमपादपान् ॥७५॥
प्रदक्षिणां कृतवती शोणशैलं गिरींद्रजा  ॥
सा मनोरथसंसिद्ध्यै नित्यं सह सखीजनैः ॥७६॥
पंचाक्षरी जजापैषा शिवस्तोत्राण्युदैरयत् ॥
दध्यौ च देवं मनसा शोणपर्वतरूपिणम् ॥७७॥
अनुदिनमरुणाचलेश्वरं सा प्रणतवती विहितप्रदक्षिणाद्यैः ॥
शिवनिगमविधानवेदिनी सा व्यरचयदद्रिसुता चिरं तपस्याम् ॥७८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पार्वतीकृतारुणाचलेश्वरपरिचरणवर्णनंनामाऽष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP