अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


नंदिकेश्वर उवाच
स्थानं त्वया मुने पृष्टमस्ति माहेश्वराग्रणि ॥
चराचराणां सर्वेषां भूतानामपि शर्मणे ॥१॥
प्रकल्पितं हि देवेन तत्तत्कर्मानुगुण्यतः ॥
शरीरभाजां जननं तासुतास्वपि योनिषु ॥२॥
त्वया शुश्रुषितं तेषां हिताय महते ह्यलम् ॥
अन्यथा संसृतेर्हानिः कल्पकोटिशतैर्नहि ॥३॥
स्वल्पैर्हि कर्मभिर्ज्ञानैरपि प्राप्ता पुनःपुनः ॥
घटीयंत्रनयाज्जन्ममरणे नैव शाम्यतः ॥४॥
कथं नु विरतो देही गर्भमोकसमागमात् ॥
विश्रांतये प्रकल्पेत विशुद्धज्ञानतो विना ॥५॥
प्रदेशाः कथिताः पूर्वं प्रसंगवशतो मया ॥
ऋषिभेदादिकं तेषु निवासः कृत्तिवाससः ॥६॥
केचित्तीरेषु गंगायाः केचित्सारस्वते तटे ॥
कालिंदीतीरयोरन्ये कतिचिच्छोणरोधसि ॥७॥
अपरे नर्मदातीरे परे गोदावरीतटे ॥
कतिचिद्गोमतीतीरेष्वन्ये हैमवतीतटे ॥८॥
समुद्रपार्श्वेष्वितरं द्वीपेष्वन्ये सरस्वताम् ॥
मुखेषु केचित्सिंधूनां संभेदेष्वपि केचन ॥९॥
कृष्णवेणीतटे केचित्तुंगभद्रांतिके परे ॥
उपवेण्यां कतिपये परे शक्त्यापगांतिके ॥१०॥
कावेरीतीर इतरे केचिद्वेगवतीतटे ॥
अन्ये तु ताम्रपर्ण्याश्च कतिचिन्मुरलातटे ॥११॥
केचिदैरावतीतीरे त्वितरे यातुकांक्षिके ॥१२॥
कन्यातटेषु कतिचित्कतिचित्कुमारीतीरे परे च तमसावरुणांतिकेन्ये ॥
मंदाकिनीसविधयोरितरे परेऽपि शिप्रातटे परिसरेषु परे सरय्वाः ॥१३॥
विपाशाभ्याश इतरे शतद्रुतितटे परे ॥
चर्मण्वत्युपकंठेऽन्ये केचिद्भीमरथीतटे ॥१४॥
केचिद्बिंदुसरोभ्यर्णे परे पंपासरस्तटे ॥
अभ्यर्णकेपि भैरव्याः कतिचित्कौशिकीतटे ॥१५॥
अपरे मालिनीतीरे परे गंधवतीतटे ॥
 कतिचिन्मानसोपांते केचिदच्छोदरोधसि ॥१६॥
इंद्रद्युम्नसरस्यन्य एके तु मणिकर्णिके ॥
परे तु वरदातीरे ताप्यां कतिचनापरे ॥
पातालगंगासविधे शरावत्यंतिके परे ॥१७॥
लोहित्याकूलयोः केचित्कतिचित्कालमातटे ॥
वितस्तोपांतिके त्वन्ये चंद्रभागांतिके परे ॥१८॥
सुरलोपांतिके केचित्पयोष्णीतीरयोः परे ॥
केचिन्मधुमतीतीरे केचनानु पिनाकिनीम् ॥१९॥
उक्तं वाराणसीक्षेत्रं क्रोशपंचकपावनम् ॥
देवस्तत्राविमुक्ताख्यो विशालाक्ष्या समर्चितः ॥२०॥
कपालमोचनं यत्र यत्रास्ते कालभैरवः ॥
मृतानां यत्र रुद्रत्वं काशीं विद्धि हि तां मुने ॥२१॥
गयाप्रयागावपि ते कथितौ सर्वसिद्धिदौ ॥
यत्र पिंडप्रदानेन तुष्यंति पितरः किल ॥२२॥
आकर्णितं च केदारं यस्मिन्महिषरूपधृक् ॥
देवोपि च हतो देव्या सर्वश्रेयस्करो नृणाम् ॥२३॥
सर्वसिद्धिकरं पुंसां क्षेत्रं बदरिकाश्रमम् ॥
यत्रास्ते त्र्यंबको देव्या नरनारायणार्चितः ॥२४॥
श्रुतं हि नैमिषं क्षेत्रं त्वया यत्र महेश्वरः ॥
देवदेवाभिधः पुण्यो देवी सारंगधारिणी ॥२५॥
अमरेशमिति स्थानं प्रोक्तं सर्वार्थसाधकम् ॥
ॐकारनामा तत्रेशश्चंडिकाख्या महेश्वरी ॥२६॥
पुष्कराख्यं महास्थानं श्रुतं ते कथितं मया ॥
यत्र देवो रुजोगंधिः पुरुहूता महेश्वरी ॥२७॥
आषाढीनाम ते स्थानं पावनं कथितं मया ॥
आषाढेशो हरस्तत्र रतीशा परमेश्वरी ॥२८॥
दंडिमुंडी समाख्यं च स्थानं ते कथितं मया ॥
यत्र मुंडी महादेवो दंडिका परमेश्वरी ॥२९॥
लाकुलंनाम ते स्थानं संशुद्धं कथितं मया ॥
लाकुलीशो हरो यस्मिन्ननंगा सर्वमंगला ॥३०॥
भारभूतिरिति स्थानं भवतोऽभिहितं मया ॥
यत्र भाराभिधः शंभुर्भूत्याख्या भूधरात्मजा ॥३१॥
अरालकेश्वरं नाम स्थानं ते कथितं मया ॥
यत्र सूक्ष्माभिधः शूली सूक्ष्माख्या शैलनंदिनी ॥३२॥
गयानाम महाक्षेत्रं तव प्रस्तावितं मया ॥
मंगलाख्या शिवा यत्र शंकरः प्रपितामहः ॥३३॥
कुरुक्षेत्रमिति स्थानं भवते विनिवेदितम् ॥
यत्र स्थाणुप्रिया देवी देवः स्थाणुसमाह्वयः ॥३४॥
उक्तं कनखलंनाम मया ते स्थानमुत्तमम् ॥
उग्रो यत्र पुरारातिरुग्रा गिरिवरात्मजा ॥३५॥
तालकाख्यं महाक्षेत्रं मार्कंडेय मयोदितम् ॥
देवी स्वायंभुवी यत्र स्वयंभूः परमेश्वरः ॥३६॥
अट्टहासमिति प्रोक्तं महास्थानं मया तव ॥
यत्रार्कः पूजयित्वेशमासीत्पूर्णमनोरथः ॥३७॥
कृत्तिवासाभिधं क्षेत्रमुक्तं ते वेदवित्तम ॥
यः कैलासादपि श्लाघ्यो निवासः कृत्तिवाससः ॥३८॥
भ्रमरांबिकया देव्या महेशो मल्लिकार्जुनः ॥
श्रीशैले सृष्टिसिद्धयर्थं पूजितः परमेष्ठिना ॥३९॥
सुवर्णमुखरीतीरे कालहस्तीति शंकरः ॥
व्यासेनाराधितो भृंगमुखरालकयांबया ॥४०॥
कांच्यामेकाम्रमूलस्थः कामाक्ष्या कामशासनः ॥
तपस्यंत्याभिसंश्लिष्टो वलयेनांकितोऽभवत् ॥४१॥
अस्ति व्याघ्रपुरंनाम तिल्लिकाननमध्यगम् ॥
यत्र नृत्यंतमीशानं पर्युपास्ते पतंजलिः ॥४२॥
श्वेतारण्यमिति स्थानमुक्तं तव मया पुरा ॥
भग्नमैरावतो दंतं भेजे यत्र शिवार्चनात् ॥४३॥
सेतुबंधमिति स्थानमवोचं तत्र राघवः ॥
रामनाथाख्यया देवमंहोघ्नं प्रत्यतिष्ठिपत् ॥४४॥
गतप्रत्याह्वय स्थानं विद्यते वृषभध्वजः ॥
यत्र जंबूतरोर्मूले जगद्रक्षार्थमाश्रितः ॥४५॥
मणिमुक्तानदीमन्वक्क्षेत्रे वृद्धाचलाह्वये ॥
नित्यं सन्निहितो देव इत्याकर्णित एव ते ॥४६॥
श्रीमन्मध्यार्जुनंनाम श्रुतं स्थानमनुत्तमम् ॥
यस्मिन्वरप्रदो नित्यं गौरीसहचरो हरः ॥४७॥
आस्थितं सोमनाथेन सोमतीर्थं त्वया श्रुतम् ॥
यत्र त्यक्तवतां देहं न भूयो भवबंधनम् ॥४८॥
आकर्णितं हि भवता क्षेत्रं सिद्धवटाह्वयम् ॥
यत्र सिद्धाः समर्चंति ज्योतिर्लिंगमनुत्तमम् ॥४९॥
अश्रावि खलु ते क्षेत्रं कमलालयसंज्ञकम् ॥
वल्मीकेशार्चनाल्लेभे यत्र श्रीर्जीविता हरेः ॥५०॥
श्रुतवानसि कंकाद्रिं यत्र संनिहितो हरः ॥
इदानीमप्युपासाते मोक्षाय ब्रह्मकेशवौ ॥५१॥
श्रीमद्द्रोणपुरं वेत्सि यस्मिन्कलियुगक्षये ॥
नौकामारूढवानब्धौ क्षुभिते पार्वतीपतिः ॥५२॥
श्रुतं ब्रह्मपुरंनाम क्षेत्रं यत्रेंद्रजित्पुरा ॥
आर्यपुष्करिणीतीरे स्थापयामास धूर्जटिम् ॥५३॥
श्रीकोटिकाख्यं ज्ञानाभिक्षेत्रं यत्रेंदुशेखरः ॥
समाराधयतां पुंसां पापकोटीर्व्यपोहति ॥५४॥
आकर्णितं च गोकर्णं शिवं यत्संनिधानतः ॥
आरिराधयिषुः स्वर्गं जामदग्न्यो न कांक्षति ॥५५॥
त्रिपुरांतकमुक्तं ते क्षेत्रं यत्र त्रियंबकः ॥
निराकरोति निरयाद्भयं दृष्टवतां नृणाम् ॥५६॥
उक्तं कालांजनं क्षेत्रं यद्वासी कालकंधरः ॥
निर्वापयति भक्तानां घोरसंसारसंज्वरम् ॥५७॥
प्रियालवणमाख्यातं क्षेत्रं यत्रांबिकापतिः ॥
पयोर्थिने पयःसिंधुं विततारोपमन्यवे ॥५८॥
क्षेत्रं प्रभासमुक्तं ते यत्र खंडेंदुशेखरः ॥
पूजितः शौरिसीरिभ्यां दत्तवानक्षयं फलम् ॥५९॥
वेदारण्यं विजानीषे यस्मिन्प्रमथनायकः ॥
अभ्यर्थितोऽभून्मोक्षार्थं दक्षेण प्राक्कृतागसा ॥६०॥
हेमकूटं त्वमश्रौषीः स्थानं विषमचक्षुषः ॥
पुंसां तपस्यतां यत्र पुनर्जननतो न भीः ॥६१॥
क्षेत्रं वेणुवनंनाम विद्यते पापनाशनम् ॥
यत्र वंशलतागर्भाज्जातो मुक्तामणिः शिवा ॥६२॥
जालंधरमिति स्थानमंधकारेस्त्वया श्रुतम् ॥
लेभे गणपतां तत्र तपस्याभिर्जलंधरः ॥६३॥
ज्वालामुखमिति स्थानमज्ञासीः कथितं मया ॥
यत्र ज्वालामुखी देवी कालरुद्रमपूजयत् ॥६४॥
अस्ति भद्रवटोनाम क्षेत्रमुक्तं श्रुतं त्वया ॥
त्र्यंबकं यत्र हेरंबः संपदे पर्यपूजयत् ॥६५॥
न्यग्रोधारण्यमुक्तं ते यत्रोग्रो निर्ममे किल ॥
उच्चंडतांडवं काल्या साकं संघर्षमेयिवान् ॥६६॥
गंधमादनसंज्ञं तत्क्षेत्रमाकर्णितं त्वया ॥
आंजनेयेन रचितं यत्र मृत्युंजयार्चनम् ॥६७॥
गोपर्वतमिति स्थानं शंभोः प्रख्यापितं मया ॥
यत्र पाणिनिना लेभे वैयाकरणिकाग्र्यता ॥६८॥
वीरकोष्ठमिति क्षेत्रस्थानं नन्ववधारितम् ॥
यत्र प्रचेतसा लेभे तपसा कविमुख्यता ॥६९॥
महातीर्थमिति प्रोक्तं जानीषे यत्र शंभुना ॥
अध्यापितास्सुपर्वाणः सर्वेऽपि द्रुहिणादयः ॥७०॥
मयूरपुरमुक्तं ते क्षेत्रं माहेश्वरं मया ॥
लेभे यत्र व्रतस्थेन ह्रादिनी वज्रपाणिना ॥७१॥
श्रीसुंदरमिति क्षेत्रमुक्तं वेगवती तटे ॥
कलावपि युगे यस्मिन्देवदेवेन दीप्यते ॥७२॥
कुंभकोणमिति स्थानं शंभोर्वेत्सि हि यत्र सा ॥
गंगापि माघे सान्निध्यं कुरुते स्वाघशांतये ॥७३॥
अनुगोदावरीतीरं त्र्यंबकंनाम ते श्रुतम् ॥
शक्तिं यत्र गुहो लेभे तारकासुरघातिनीम् ॥७४॥
श्रीपाटलं व्याघ्रपुरमाख्यातं वेदवित्तम ॥
त्रिशंकुना जातिशुद्ध्यै यत्र गंगाधरोर्चितः ॥७५॥
क्षेत्रं कदंबपुर्य्याख्यं भवता चावधारितम् ॥
त्वत्कृते यत्र शूलेन कृतांतं शम्भुरक्षिणोत् ॥७६॥
अविनाशाख्यमुक्तं ते क्षेत्रं यत्र वृषध्वजः ॥
सान्निध्यं पडिकण्ठाय विततार प्रसेदिवान् ॥७७॥
रक्तैकाननमाख्यातं मया क्षेत्रं तवानघ ॥
मित्रावरुणयोर्यत्र रुद्रोऽजनि वरप्रदः ॥७८॥
श्रीहाटकेश्वरं क्षेत्रं पातालस्थं त्वया श्रुतम् ॥
यत्र वैरोचनिर्देवं स्वपदप्राप्तयेर्चति ॥७९॥
वेत्सि शंभोः प्रियावासं कैलासं नित्यसेवकः ॥
यत्र यक्षेश्वरस्त्र्यक्षमयर्चयति भक्तितः ॥८०॥
स्थानानि खंडपरशोरित्युक्तानि मया पुरा ॥
त्वयाप्यवधृतान्येव किं भूयः श्रोतुमिच्छसि ॥८१॥
इत्यूचिवानेष शिलादनंदनो मुनेर्मृकण्डोस्तनयं मुनीश्वरम् ॥
भक्त्या नमंतं पदयोः करेण पस्पर्श मौलौ करुणारसार्द्रः ॥८२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे महीमण्डलस्थविविधशिवक्षेत्रवर्णनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP