अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः २१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
तदा ब्रह्मा सरस्वत्या महाविष्णुश्च पद्मया ॥
शक्रः पुलोमसुतया परे दिक्पालका अपि ॥१॥
गंधर्वाप्सरसां संघा वसवोऽपि सुरा अपि ॥
त्रयस्त्रिंशत्कोटिगणाः परे मुनि गणा अपि ॥२॥
एकादशमहारुद्रा आदित्या द्वादशापि च ॥
भैरवाश्च पिशाचाश्च वेतालाः कटपूतनाः ॥३॥
यक्षरक्षोरगा भूता ये चान्ये शिवकिंकराः ॥
संतोषभाजः सर्वेऽपि विकटाकारवेष्टिताः ॥४॥
परिवार्य महेशानं समाजग्मुः सहस्रशः ॥
तद्वीराशंसनं दृष्ट्वा योगिनीदानवैः कृतम् ॥५॥
अतीव विस्मयं भेजुः सर्वे कल्पांतभीषणम् ॥
कृतसांनिध्यमालोक्य देवमानंदयंत्युमा ॥६॥
चिररात्रप्ररूढां च तद्वियोगव्यथां जहौ ॥
रोमांचिता स्विन्नमुखी वेपमाना घनस्तनी ॥७॥
पादांगुलीषु नयने विनिवेशयति स्म सा ॥
वृषभादवरुह्याथ गृहीत्वैनां करे शिवः ॥
स्मितशरीरकंठश्रीप्रणयेनैवमब्रवीत् ॥८॥
 ॥ शिव उवाच ॥
व्याकुलीक्रियते देवि किमेवं कारणं विना ॥९॥
सर्वैराराधनीयेति मयापि घटितोंजलिः ॥
किं न वेत्स्यावयोरैक्यं ज्योत्स्नाचंद्रमसोरिव ॥१०॥
अनादिसिद्धं देवेशि तवेदं मौग्ध्यमीदृशम् ॥
क्वेदं शिरीषमृद्वंगि शरीरं ते गिरीन्द्रजे ॥११॥
तपः समाधयश्चेति क्व कर्कशजनोचिताः ।
नारायणोहं लक्ष्मीस्त्वं ब्रह्मास्मि त्वं सरस्वती ॥१२॥
वारुणी त्वं फणींद्रोहं रोहिणी त्वमहं शशी ॥
स्वाहा त्वं हव्यवाहोऽहं सूर्योऽहं त्वं सुवर्चला ॥१३॥
जाह्नवी त्वं समुद्रोऽहं मेरुरस्मि त्वमुर्वरा ॥
पुलोमजा त्वं शक्रोहं त्वं रतिश्चित्तभूरहम् ॥१४॥
बुद्धिस्त्वं राजराजोहं त्वं शमाऽहं समीरण ॥
पाथोधिपोऽहं वीचिस्त्वं प्रकृतिस्त्वं पुमानहम् ॥१५॥
विद्या त्वं वेदितव्योऽहं वाक्त्वमर्थोपि पार्वती ॥
ईश्वरोऽहं मदंशासि त्वयैवाज्ञास्वरूपया ॥१६॥
सृष्टि स्थित्युपसंहारविधानानुग्रहेश्वरे ॥
न भेदोऽतस्त्वया कार्यः पृथग्जनवदावयोः ॥१७॥
चित्प्रकाशात्मनोर्देवि स्वेच्छाधृतशरीरया ॥
व्याकुलीकुरुषे शश्वद्वृथैवेर्ष्यायसे हि माम् ॥१८॥
दृष्टाप्रतिक्रिया तस्य क्रियते याधुना मया ॥
इत्युक्त्वेशो निषण्णस्तां पार्श्वदेशे न्यवेशयत् ॥१९॥
गौरीं स्वकीय एवांगे गूहमानामिव ह्रिया ॥
अंगद्वयं तयोरैक्यमगात्प्रेम्णा च लीनयोः ॥२०॥
अर्थद्वयमिवाह्नाय संनिकर्षोपलंभतः ॥
अर्धे कर्पूरधवलमर्धे सिंधूरपाटलम् ॥२१॥
तद्विचित्रमभूदंगं शिवयोरेकतां गतम् ॥
अर्धे कुंतलदामार्धहारमध्ये तु कुंचिका ॥२२॥
अंगादर्धेंदुचूडस्य वपुरर्धेन्दुकूलितम् ॥
एकनूपुरताटंकपरिहार्यमनोहरम् ॥२३॥
एकपिंगलसध्रीचो गात्रमेकस्तनं बभौ ॥
देव्यै दत्त्वा च धामार्थं वामदेवो जगाद ताम् ॥२४॥
अवकाशो रुषो देवि मा भूरतः परं तव ॥
स्तन्यार्थिनं गुहं हित्वा यातासि तपसे यतः ॥२५॥
तदपीतस्तनीनाम्ना निवसात्र ममांतिके ॥
त्वामपीतस्तनीं देवीं शोणाद्रीशं च मामपि ॥२६॥
जनाः सर्वे समाराध्य रमंतां भोगमोक्षयोः ॥
इयं त्वदंशजा देवी दुर्गा महिषसूदिनी ॥२७॥
अत्रैव सन्निधत्तां तु मंत्रसिद्धिप्रदा नृणाम् ॥
खड्गतीर्थमिदं पुण्यं सकृदेव निमज्जनात् ॥२८॥
सर्वरोगहरं पुंसामस्तु सर्वाघनाशनम् ॥
प्रवालगिरिनाथश्च देवोऽयं पापनाशनः ॥२९॥
भक्तिश्रद्धावतां नॄणां भूयास्तां भूतये भृशम् ॥
अयं च गौतमो देवि त्वदनुग्रहभाजनम् ३०॥
तपोनुरूपं भजतां लोकेष्वाचंद्रतारकम् ॥
इमाश्च मातरः सप्त सप्तलोकैकमातरः ॥३१॥
अद्यप्रभृति कुर्वंतु सान्निध्यं जगतां श्रियै ॥
शास्तारो भैरवाः क्षेत्रपालका बटुका अपि ॥३२॥
अरुणक्षेत्र एवात्र नित्यं कुर्वंतु संनिधिम् ॥
अत्राहमरुणक्षेत्रे निवसाम्यरुणाह्वयः ॥३३॥
त्वयाप्यरुणया देव्या स्थातव्यं करुणार्द्रया ॥
ईप्सिनामरुणादेवौ सान्निध्यं कुरुतो यतः ॥३४॥
तदस्मिन्नरुणक्षेत्रे सुलभाः सर्वसिद्धयः ॥३५॥
इदं कृतं पर्वतराजपुत्र्या प्रसादनं शोणगिरीश्वरस्य ॥
शृणोति यः स द्विषतो विधूय स्वर्गापवर्गौ सुलभावुपेयात् ॥३६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवकृतपार्वतीप्रशंसावर्णनंनामैकविंशतितमोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP