अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः ९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
अहमेव प्रभुरिति प्ररूढाधिकगर्वयोः ॥
विरंच्यप्युतयोरासीद्विवादो मोहसंभवः ॥१॥
रजोविकाराभ्यधिको बाह्ये नील इवोत्थितः ॥
विश्वसृष्टिकरो विष्णुं विरंच्योऽब्रूत गर्वतः ॥२॥
 ॥ ब्रह्मोवाच ॥
कथं त्वमधिकश्चासि विष्णो जनयितुर्मम ॥
पितामहस्य लोकानां किमेवमतिमोहितः ॥३॥
त्वत्त एवोदितौ दैत्यौ निहत्य मधुकैटभौ ॥
दैत्यारिरिति मुग्ध त्वं गर्वं वहसि केशव ॥४॥
त्वामेव सृजतो नित्यं बहुधा मम वेधसः ॥
अद्याप्यायासजां पीडां न परित्यजतः करौ ॥५॥
मम श्रमांभसोद्भूते महांभोधौ निमज्जतः ॥
नैयग्रोधं न चोत्पन्नं कुतस्तेऽस्त्ववलंबनम् ॥६॥
मदुपज्ञे महांभोधौ स्रवते कोऽपि पन्नगः ॥
तदाश्रयस्त्वमूर्ध्वं ते पद्मं तच्चासनं मम ॥७॥
कुतस्तमोमये ब्रूहि त्वयि सत्त्वगुणोदयः ॥
स वेत्सि किं त्वं प्रकृतिं निद्राजडिमनिर्भरः ॥८॥
जलाशये प्रस्वपता दैत्यभीत्या जनार्दन ॥
कथं त्वया रक्षितासौ मदधीना जगत्त्रयी ॥९॥
चतुर्भ्यो मम वक्त्रेभ्यो वेदाः समुदयं गताः ॥
चैतन्यरूपिणी शक्तिः कलत्रं मे सरस्वती ॥१०॥
मया हि सृज्यते विश्वमिदं स्थावरजंगमम् ॥
रक्ष्यते च तदिन्द्राद्यैर्मामकैःपुत्रपौत्रकैः ॥११॥
ततः कथय वैकुंठ मन्नियोज्येषु कश्चन ॥
जगतामीश्वरान्मत्तः कथं नामातिरिच्यसे ॥१२॥
 ॥ नंदिकेश्वर उवाच ॥
इत्थं सरोषसंरंभे विधौ पौरुषभाषिणि ॥
नारायणोऽपि सासूयं स्मित्वैवं समभाषत ॥१३॥
 ॥ विष्णुरुवाच ॥
विरंचे मुंच संरंभं वृथा खलु विकत्थसे ॥
नाभीसरोजसंजातो मम त्वमवधारय ॥१४॥
योगनिद्रां मयोन्मुच्य पुरा ह मधुकैटभौ ॥
न चेद्यन्मथितौ ताभ्यां तथैव स्याः प्रणाशितः ॥१५॥
सोमकप्रमुखान्दैत्यान्हंतुमात्मेच्छया मम ॥
धृतमत्स्यादिरूपस्य को वान्यः सृष्टिकारणम् ॥१६॥
न किंचिदपि पश्यंति रजसारूढदृष्टयः ॥
रजोमयेन भवता किं निरूपयितुं क्षमम् ॥१७॥
अविनाभाविनी शक्तिर्ननु मे पद्मवासिनी ॥
यस्याः कटाक्षमात्रेण जगवितयमेधते ॥१८॥
भूतान्यमूनि कालोऽयमात्मनोप्यहमेव हि ॥
मया विरहितं कि वा त्रिषु लोकेषु विद्यते ॥१९॥
प्र आदित्या वसवो रुद्रा दिक्पाला मनवोऽप्यहम् ॥
भूर्भुवःस्वस्त्रयीमेनां मदधीनां विचिंतय ॥२०॥
ममैव विनियोगेन सृष्टिशक्तिः स्वयं स्थिता ॥
तन्मे त्रैलोक्यनाथस्यकि त्वंज्येष्ठः समोऽथवा ॥२१॥
 ॥ नंदिकेश्वर उवाच ॥
एवं मोहांधमनसोरन्योन्यं प्रतिगर्जतोः ॥
ययावनल्पसमयःसवर्तसदृशस्तयो. ॥२२॥
उदयास्तमयौ स्यातां न तदा चंद्रसूर्ययोः ॥
नक्षत्राणि च ताराश्च ग्रहाश्च क्षीणतां ययुः ॥२३॥
नाववुर्मरुतो वा न जज्वलुर्जातवेदसः ॥
नांतरिक्षं न च क्षोणी न दिशोऽपि चकाशिरे ॥२४॥
समुद्राश्चुक्षुभुस्सर्वे पर्वताश्च चकंपिरे ॥
औषध्यः शोषमासेदुरवसेदुश्च जंतवः ॥२५॥
पक्षमासर्तुवर्षादिकालस्य नियमो गतः ॥
अहोरात्रव्यवस्थापि प्रणाश समुपाययौ ॥२६॥
इन्द्रादयो लोकपाला मरीच्याद्या महर्षयः ॥
सर्वेप्यकाले संप्राप्तं कल्पांतं मेनिरे तदा ॥२७॥
एवं जाते महाक्षोभे भूताक्रन्दप्रचोदितः ॥
भूतनाथो जगज्जातमविद्यायामबुध्यत ॥२८॥
व्यचिंतयच्च विश्वात्मा विश्वसंरक्षणोद्यतः ॥
अवाह्यया दृशाऽपश्यदनयोमोहकारणम् ॥२९॥
स्वामिनं सकलैश्वर्यदातारं मां मदोद्धतौ ॥
विस्मृत्य स्वं स्वमेवैतावमंसेतां जगत्प्रभू ॥३०॥
अहो मोहस्य माहात्म्यं वदिमौ द्रुहिणाच्युतौ ॥
जानानावपि मां सम्यगभूतामेवमुद्धतौ ॥३१॥
अज्ञानतिमिरोद्भूति दूषिताशयलोचनः ॥
जनः प्राप्तं स्तुतमपि प्रायो वस्तु न पश्यति ॥३२॥
कृतापराधावप्येतौ निमग्नौ मोहसागरे ॥
मया नोपेक्षणीयौ हि लोकानां हितकाम्यया ॥३३॥
इति निश्चित्य मनसा माया वैवश्यमेतयोः ॥
देवो दयामहांभोधिर्व्यपोहयितुमैहत ॥३४॥
अहोऽनुकम्पा तरुणेंदुमौलेः स्वभावसिद्धा भुवनत्रयेऽस्मिन् ॥
असौ प्रमोहांबुधिमध्यतोभूदाविर्निरस्तावपि धातृविष्णू ॥३५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शिवविष्णुविवादवर्णनंनाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP