अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः ३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ मार्कंडेय उवाच ॥
भगवन्वंचनेनालं त्वदेकप्रवणे मयि ॥
किं मादृशोऽस्ति ते शिष्यस्त्वत्कृपैवात्र साक्षिणी ॥१॥
स्थानेषु प्राक्त्वदुक्तेषु फलानि च पृथक्पृथक् ॥
यत्र सर्वफलप्राप्तिः स्थानं तद्वद मे विभो ॥२॥
चराचराणां भूतानां जानतामप्यजानताम् ॥
यस्य स्मरणमात्रेण मुक्तिस्तद्वद देशिक ॥३॥
पश्यैतेन मयैकेन भगवान्नानुराध्यसे ॥
सर्वैरप्येतदर्थं हि मुनिभिः परिवार्यसे ॥४॥
पुलहेन पुलस्त्येन वशिष्ठेन मरीचिना ॥
अगस्त्येन दधीचेन नक्रुणा भृगुणात्रिणा ॥५॥
जाबालिना जैमिनिना धौम्येन जमदग्निना ॥
उपयाजेन याजेन भरतेनार्वरीवता ॥६॥
पिप्पलादेन कण्ठेन कुमुदेनोपमन्युना ॥
कुमुदाक्षेण कुत्सेन वत्सेन वरतंतुना ॥७॥
विभांडकेन व्यासेन कण्वरीषेण कंडुना ॥
मांडव्येन मतंगेन कुक्षिणा मांडकर्णिना ॥८॥
चंडकौशिकशांडिल्यशाकटायनकौशिकैः ॥
शातातपमधुच्छन्दोगर्गसौभरिरोमशैः ॥९॥
आपस्तंबपृथुस्तंबभार्गवोदंकपर्वतैः ॥
भारद्वाजेन दाल्भ्येन दांतेन श्वेतकेतुना ॥१०॥
कौंडिन्यपुण्डरीकाभ्यां रैभ्येण तृणबिन्दुना ॥
वाल्मीकिना नारदेन वह्निना दृढमन्युना ॥११॥
बोधायनसुबोधाभ्यां हारीतेन मृकण्डुना ॥
दुर्वाससातितीक्ष्णेन जालपादेन शक्तिना ॥१२॥
कांक्वार्येण नदन्तेन देवदत्तेन न्यंकुना ॥
सुश्रुता चाग्निवेश्येन गालवेन मरुत्वता ॥१३॥
लोकाक्षिणा विश्रवसा सैंधवेन सुमंतुना ॥
शिशुपायनमौद्गल्यपथ्यचावनमातुरैः ॥१४॥
ऋष्यशृङ्गैकपात्क्रौंचदृढगोमुखदेवलैः ॥
अंगिरोवामदेवौर्वपतंजलिकपिंजलैः ॥१५॥
सनत्कुमारसनकसनंदनसनातनैः ॥
हिरण्यनाभसत्याख्यवाताशनसुहोतृभिः ॥१६॥
मैत्रेयपुष्पजित्सत्यतपःशालीष्यशैशिरैः ॥
निदाघोतथ्यसंवर्त्तशौल्कायनिपराशरैः ॥१७॥
वैशंपायनकौशल्यशारद्वतकपिध्वजैः ॥
कुशस्वार्चिककैवल्ययाज्ञवल्क्याश्वलायनैः ॥१८॥
कृष्णातपोत्तमानंतकरुणामलकप्रियैः ॥
चरकेण पवित्रेण कपिलेन कणाशिना ॥१९॥
नरनारायणाभ्यां च दिव्यैश्चान्यैर्महर्षिभिः ॥
मत्प्रश्नोत्तरशुश्रूषातत्परैः प्रत्यवेक्ष्यसे ॥२०॥
माहेश्वराग्रगण्यस्त्वं समस्तागमपारगः ॥
व्याप्तश्च सर्वलोकेषु यस्मात्तदनुसाधि नः ॥२१॥
त्वन्मुखादेव भगवन्वयमेते सुशिक्षिताः ॥
पूर्वमेव त्वया देव किं वान्यदुपपद्यते ॥२२॥
दिव्यागमपुराणानि द्रष्टव्यः परमेश्वरः ॥
कात्यायनी वा स्कन्दो वा भगवान्वाथ वा भवान् ॥२३॥
त्वयि यद्यस्ति नो भक्तिर्दया चास्मासु ते यदि ॥
रहस्यमिदमुद्घाट्य प्रसादं कर्तुमर्हसि ॥२४॥
इत्थं मृकण्डुतनयेन स नंदिकेशो विज्ञापितः सविनयं स्मयमानवक्त्रम् ॥
तं प्राह चोन्नततरं शिवभक्तिमस्तु प्राग्भक्तितोषितशिवाप्तशरीरसिद्धिम् ॥२५॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धेऽरुणाचलाख्यरहस्यस्थानप्रश्नवर्णनंनाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP