अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
सोऽपि ब्रह्माणमुद्वीक्ष्य तावता द्विगुणं स्मयन् ॥
नाग्रं दृष्टमनेनेति निश्चिकाय विवेकवान् ॥१॥
अनुग्रहीतुं मां मुग्धं हंतुं चास्य विधेर्मदम् ॥
देवदेवः स एवालं भूतभर्तेत्यमन्यत ॥२॥
मूलसंदर्शनाशक्त्या तेजःस्तंम्भस्य मे मदः ॥
व्यपेत एव मन्येऽद्य यद्भक्तिस्त्र्यंबकेऽजनि ॥३॥
स्तूयते वीतगर्वत्वात्स इदानीं महेश्वरः ॥
यस्य दक्षिणवामाभ्यामंगाभ्यां नौ समुद्भवौ ॥४॥
अद्याप्यवीतगर्वत्वाल्लब्ध्वासौ कूटसाक्षिणम् ॥
हिरण्यगर्भो मामेवमतिसंधातुमिच्छति ॥५॥
तदद्य सकलस्यापि दुःखस्यापनये क्षमः ॥
स एव शरणत्वेन प्राप्तव्यः शंकरो मया ॥६॥
तथा कृतापराधस्य कृतघ्नस्य गुरुद्रुहः ॥
तमृते रक्षिता कोऽन्यस्तमेव स्तौमि शंकरम् ॥७॥
 ॥ विष्णुरुवाच ॥
जय पृध्वीमयाकार जय चापोमयाकृते ॥
जय प्रभाकराकार जयामृतकराकृते ॥८॥
जय वैश्वानराकार जय गन्धवहाकृते ॥
जय होतृमयाकार जयाकाशमयाकृते ॥९॥
रक्ष मां त्रिगुणातीत रक्ष मां कालविग्रह ॥
रक्ष मामक्षयैश्वर्य रक्ष मां करुणाकर ॥१०॥
स्रष्टा त्वं सर्वजगतां रक्षिता सर्वदेहिनाम् ॥
हर्ता च सर्वभूतानां त्वां विनैवास्ति कोऽपरः ॥११॥
अणूनामप्यणीयांस्त्वं महांस्त्वं महतामपि ॥
अन्तर्बहिस्त्वमेवैतज्जगदाक्रम्य वर्तसे ॥१२॥
निगमास्तव निश्वासा विश्वं ते शिल्पवैभवम् ॥
स त्वं त्वदीय एवासि ज्ञानमात्मा तव प्रभो ॥१३॥
अमरा दानवा दैत्याः सिद्धा विद्याधरा नराः ॥
प्राणिनः पक्षिणः शैलाः शिखिनोऽपि त्वमेव हि ॥१४॥
स्वर्गस्त्वमपवर्गस्त्वं त्वमोंकारस्त्वमध्वरः ॥
त्वं योगस्त्वं परा संवित्किं त्वं न भवसीश्वर ॥१५॥
त्वमादिर्मध्यमंतश्च तस्थुषां जग्मुषामपि ॥
कालस्वरूपतां प्राप्य कलयस्यखिलं जगत् ॥१६॥
परेशः परतः शास्ता सर्वानुग्राहकः शिवः ॥
स एष मे कथंकारं साक्षाद्भवति धूर्जटिः ॥१७॥
यं दृष्ट्वा शरणं प्राप्तो निःश्रेयसमवाप्नुयात् ॥
अथ वा स्तौमि तद्धाम जातमात्रं यथामिति ॥१८॥
तच्छ्रुत्वैष कृपां कुर्यादवश्यं सर्वतः श्रुतिः ॥
इति निश्चित्य वैकुंठः स्तोतुं समुपचक्रमे ॥१९॥
तमेव तैजसं स्तंभं प्रणम्य परमेश्वरम् ॥
आदिमध्यांतरहितं मत्वा तं जगदीश्वरम् ॥
हठात्तेन विरंचेन वार्यमाणोपि सस्मितम् ॥२०॥
 ॥ श्रीविष्णुरुवाच ॥
जय देव महादेव वामदेव वृषध्वज ॥
कालांतक क्रतुध्वंसिन्नीलकंठेंदुशेखर ॥२१॥
जय शंभो शिवेशान शर्व त्र्यंबक धूर्जटे ॥
स्मरवैरिन्पुराराते स्थाणो भव महेश्वर ॥२२॥
जयेश खंडपरशो शूलिन्पशुपते हर ॥
सर्वज्ञ भर्ग भूतेश कपालिन्नीललोहित ॥२३॥
जय रुद्र मखाराते पिनाकिन्प्रमथाधिप ॥
गंगाधर व्योमकेश गिरीश परमेश्वर ॥२४॥
जय भीम मृगव्याध कृत्तिवासः कृपानिधे ॥
कृशानुरेतः कैलासे नित्यमेव हि वर्तसे ॥२५॥
त्वदाज्ञया मरुद्राति फणी वहति भूभरम् ॥
दीप्यतः सूर्यशशिनौ ब्रह्मांडं प्लवतेंऽबुधौ ॥२६॥
ज्योतींषि संचरंते खे सर्वं त्वच्छासनात्प्रभो ॥
अहं ब्रह्मा च जगतां सर्गसंत्राणयोरलम् ॥२७॥
विधाय कल्पसे पुष्ट्यै सूते सस्यानि मेदिनी ॥
नाक्रामंत्यव्ययः सीमां यच्च त्वन्महिरेव सः ॥२८॥
अणिमादिमहासिद्धिनिःसाधारणवैभवः ॥
कथं त्वाममरैरन्यैरुपेक्षे समभिष्टुतम् ॥२९॥
विशुक्त्वे विस्मरामस्त्वां स्मरामः संकटेपि च ॥
न रोषो जातु भक्तेषु प्रसादः सर्वदैव ते ॥३०॥
यदा विधित्सेर्भक्तिं त्वं यदा च प्रावृणोषि ताम् ॥
मोहबोधौ तदा पुंसां कल्पेते बंधमोक्षयोः ॥३१॥
इति स्तुतस्सांजलिबद्धपाणिना पतिः पशूनामथ चक्रपाणिना ॥
कृतापहासे च सरोजसंभवे मदोद्धते प्रादुरभूद्दयानिधिः ॥३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे शंकरप्रादुर्भाववर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP