अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
केतकीबर्हमप्येनं विहस्य पुनरब्रवीत् ॥
 ॥ केतक्युवाच ॥
अपि मूढ न किंचित्त्वं वेत्सि कस्त्वं कुतो न तत् ॥१॥
ईदृश्यः परितो लग्ना यस्मिन्ब्रह्मांडकोटयः ॥
तस्य प्रमाणमेतावदिति को वेदितुं क्षमः ॥२॥
चतुर्युगायुतैर्यातं ततो निपततो मम ॥
इदानीमपि नाप्रोति तन्मध्यं किल भूतलम् ॥३॥
इति ब्रुवाणमेनं च नमस्कृत्य सरोजभूः ॥
हित्वा निजमहंकारमभाषत कृतांजलिः ॥४॥
  ॥ ब्रह्मोवाच ॥
महात्मन्सत्यमेवास्मि मूढोऽहं केतकच्छद ॥
ब्रह्मणा हि मया स्पर्द्धा विष्णुना सह निर्मिता ॥५॥
द्वाभ्यामपीदमावाभ्यां विस्मृतं शिववैभवम् ॥
यन्नौ महानभूद्गर्वस्सर्गसंत्राणमात्रतः ॥६॥
ह्रेपणी संकथा तावदास्तामद्याप्यहं यतः ॥
स्पर्द्धया न विमुक्तोऽस्मि बद्धया गरुडध्वजे ॥७॥
सख्यं साप्तपदीनं हि कथ्यते तद्भवान्मयि ॥८॥
असंस्तुतधियं हित्वा कर्तुमर्हस्यनुग्रहम् ॥
अहं विष्णुश्च मोहांधौ तेजःस्तंभस्य वीक्षणात् ॥९॥
हंसकोलाकृती दध्वो मिथः साम्यं व्यपोहितुम् ॥
मूलं दिदृक्षुः स दशां कीदृशीं यातवानिति ॥१०॥
न जाने मम चास्याग्रं दिदृक्षोरीदृक्षी दशा ॥
गतमुड्डीयमानस्य मे सहस्रेण हायनेः ॥११॥
जातश्रमोऽस्मि नितरां वियुज्य इव चासुभिः ॥
दिष्ट्याद्य भद्र लब्धस्त्वं मयाऽऽलंबोवसीदताम् ॥१२॥
तन्मे कुरुष्व मित्रस्य सफलां याचनामिमाम् ॥
सखाहं सहसंजल्पादस्मि दासोनुषंजनात् ॥१३॥
तत्त्वया करणीयैवं प्रार्थनैषा कृतांजलिः ॥
यदि पश्यति मूलं स जितोऽहममुना तदा ॥१४॥
यद्वा न पश्यति तदाप्यस्मि साम्यमुपेयिवान् ॥
इदं द्वयमपि प्रायो ममातिह्रेपणं सखे ॥१५॥
त्वयैव परिहार्यत्वमिदानीं समुपागतम् ॥
अनृतामभिभाष त्वमुचितां च सुहृत्कृते ॥१६॥
गिरमेकामिमामग्रे चक्रपाणेरुदीरय ॥
एष हंसाकृतिर्ब्रह्मा तेजःस्तंभस्वरूपिणः ॥१७॥
अत्युच्चं दृष्टवानग्रमत्र साक्ष्ये स्थितोऽस्म्यहम् ॥
तेनापि तेजःस्तम्भत्वमेयुषा चन्द्रमौलिना ॥१८॥
संभावितोयं सुतरां पित्रेव हि पितामहः ॥
अतोऽयमेवाभ्यधिको भवतो विष्टरश्रवाः ॥१९॥
इत्युक्त्वा मम साहाय्यं सुमहत्क्रियतां त्वया ॥२०॥
 ॥ नंदिकेश्वर उवाच ॥
एवं भूयः प्रार्थितोऽयं विधात्रा दाक्षिण्यार्द्रः केतकीबर्हकोपि ॥
तेजःस्तंभाभ्यर्णभाजे तथैव प्राहाशेषं विष्णवे ब्रह्मवाक्यम् ॥२१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणाऽसत्यसाक्ष्यार्थं केतकच्छदप्राथनावर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP