अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः ७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
रक्तोत्पलैरर्कवारे यः शोणाद्रीशमर्चयेत् ॥
अवश्यं तस्य सिध्यंति सार्वभौममहर्द्धयः ॥१॥
सौम्यवारेऽरुणाद्रीशं कस्तूरीकरवीरकैः ॥
यः पूजयति तस्य स्यात्सत्यलोके सुखासिका ॥२॥
गुरुवारे सितांभोजैः शोणेशं वरिवस्यतः ॥
जनलोके चिरं वासः सिद्धैः सह भविष्यति ॥३॥
चंपकैर्मल्लिकाभिश्च शुक्रवारे समर्चयेत् ॥
तपोलोकं प्रपद्येत ब्रह्मर्षिभिरभिष्टुतः ॥४॥
सौरिवारे च जातीभिस्समाराध्यारुणेश्वरम् ॥
न जातु यमलोकानां पापीयानपि कल्पते ॥५॥
प्रथमायां तिथौ देवस्योपहारं समर्पयेत् ॥
यः पायसेन स भवेद्धनधान्यसमृद्धिमान् ॥६॥
द्वितीयस्यां तिथौ भक्त्या यो दध्यन्नं निवेदयेत् ॥
स भवेद्भाग्यवाञ्छ्रेष्ठः सोमपाश्च भवेद्ध्रुवम् ॥७॥
तृतीयायां च योऽपूपैः शोणेशं परितर्पयेत् ॥
तस्या व्याहतमारोग्यमाशरीरं भविष्यति ॥८॥
चतुर्थ्यामरुणेशाय पूर्णकुम्भोत्करादिकम् ॥
निवेदयति यस्तस्य भवेत्पूर्णमनोरथः ॥९॥
मुद्गौदनं च पंचम्यामुपहारं प्रकल्पयेत ॥
शोणेश्वराय भक्त्या यः स स्यादक्षय्यवैभवः ॥१०॥
षष्ठ्यां गुडौदनं दद्यादरुणाचलशम्भवे ॥
भक्त्या यस्तस्य सन्तानो न कदाचित्प्रहीयते ॥११॥
तिलौदनं यस्सप्तम्यां शोणेशाय समर्पयेत् ॥
स दीनोऽप्यधमर्णत्वमयत्नेन व्यपोहति ॥१२॥
अष्टम्यां राजशाल्यन्नं यो दद्याच्छोणशम्भवे ॥
तस्य सेवां विनापि स्याद्राजलोको वशीकृतः ॥१३॥
गोधूमान्नं नवम्यां च शोणाद्रीशाय योऽर्पयेत् ॥
राजयक्ष्मादयस्तस्य न भविष्यंति जातु च ॥१४॥
दशम्यां शोणनाथाय यः करंभं निवेदयेत् ॥
स भवेत्सर्वलोकानां सदैव प्रीतिभाजनम् ॥१५॥
पृथुकैरुपहारान्य एकादश्यां प्रकल्पयेत् ॥
अरुणाचलनाथस्य स भवेदकुतोभयः ॥१६॥
द्वादश्यां शोणनाथाय सूपौदननिवेदनम् ॥
यः करोति भवेत्तस्य निर्विघातो मनोरथः ॥१७॥
यः सक्तूनरुणेशाय त्रयोदश्यां समर्पयेत् ॥
तस्या व्याकुलचित्त्वमश्रांतमपि जायते ॥१८॥
अर्पयेच्छोणनाथाय फलानि विविधानि यः ॥
चतुर्दश्यां स मूढोऽपि सिद्धसारस्वतो भवेत् ॥१९॥
यः पौर्णमास्यां शोणाद्रिनाथाय विनिवेदयेत् ॥
पनसस्य फलं तस्य चक्षूरोगो न जायते ॥२०॥
कुह्वां च संगमे भक्त्या कंदमूलादि योऽर्पयेत् ॥
शोणाचलेश्वरायास्य तुष्यंति पितरः किल ॥२१॥
अश्विन्यामरुणेशाय दद्याद्वासांसि भक्तिमान् ॥
भरण्यामरुणेशाय दद्यादाभरणान्यपि ॥२२॥
कृत्तिकासु प्रदीपांश्च रोहिण्यां रौप्यमर्पयेत् ॥
मृगशीर्षे मलयजमार्द्रायां हरिचंदनम् ॥२३॥
पुनर्वसौ मृगमदं पुष्ये कर्पूरमर्पयेत् ॥
काश्मीरोद्भवमाश्लेषे मघायां तुहिनोदकम् ॥२४॥
तांबूलं पूर्वफाल्गुन्यां धूपमुत्तरफाल्गुने ॥
कालागुरूंश्च हस्तर्क्षे चित्रायां यक्षकर्दमम् ॥२५॥
स्वात्यां सुवासिनीवृंदं विशाखायां प्रकीर्णकम् ॥
मैत्रे मुक्तातपत्रं च ज्येष्ठायां धैनुकान्यपि ॥२६॥
मूले मुक्तासरान्पूर्वाषाढे मुकुटमर्पयेत् ॥
रत्नानि चोत्तराषाढे श्रवणे भद्रपीठिकाम् ॥२७॥
अष्टापदं धनिष्ठायां वासः शतभिषज्यपि ॥
पूर्वाभाद्रपदे भोगानुत्तरायां तुरंगमान् ॥२८॥
रेवत्यां च रथं हैमं प्रदद्याच्छोणशंभवे ॥
दद्यात्कृत्वा महापूजां तत एवार्पयेन्नरः ॥२९॥
पूज्यो राशिषु मेषादिष्वरुणेथो विशेषतः ॥
सिंदुवारैः कुरबकैः ककुभैः पाटलैः क्रमात् ॥३०॥
कुटजैर्नीपकुसुमैर्जीवंतीमल्लिकादिभिः ॥
सरोरुहैर्दमनकैर्नद्यावर्तसरोरुहैः ॥३१॥
पंचामृतेन स्नपयन्नुभयोरुपरागयोः ॥
पंचाक्षरेण कुर्वीत शोणनाथस्य भक्तितः ॥३२॥
स्नपनं पञ्चगव्येन द्वयोरयनयोरपि ॥
षडक्षरेण कुर्वीत गव्येन स्नपनक्रियाम् ॥३३॥
प्रणवेनैव कुर्वीत क्षीरेण स्नपनक्रियाम् ॥
अरुणाचलनाथस्य भक्त्या विषुवयोर्द्वयोः ३४॥
प्राह्णे स्याद्रुद्रतुलसी मध्याह्ने कृतमालकम् ॥
अपराह्णे मल्लिका च शोणाद्रीशस्य शस्यते ॥३५॥
अद्धोदये च स्नपयेत्सहस्रकलशोदकैः ॥
शतरुद्रीयमुच्चार्य श्रीशोणाचलशंभवे ॥३६॥
शिवरात्रौ विशेषेण त्रिशिखैर्बिल्वपत्रकैः ॥
कमलैः कर्णिकारैश्च जागरूको यतेंद्रियः ॥३७॥
गीतवादित्रनृत्यैश्च दिव्यागमविधानतः ॥
पूजयेदपवर्गार्थं शोणशैले महेश्वरम् ॥३८॥
मासि पौषे च देवस्य कुर्यादाग्नेयमुत्सवम् ॥
नवान्नैरुपदंशाद्यैर्व्याहृतीरुच्चरन्बुधः ॥३९॥
वैशाखे च विशाखायां शिवतंत्रानुसारतः ॥
शोणाचलेश्वरस्यास्य कुर्याद्दमनकोत्सवम् ॥४०॥
प्राबोधिक मार्गशीर्षे प्रातर्निर्माय सामभिः ॥
महापूजां प्रकुर्वीत शोणशैलस्य भक्तिमान् ॥४१॥
शनिप्रदोषेष्वार्द्रासु व्यतीपातेषु पर्वसु ॥
सोमार्कवारयोश्चार्चेच्छोणाद्रीशं यथागमम ॥४२॥
दीक्षोपनयनोद्वाहपुत्रजन्मादिकेष्वपि ॥
विशेषपूजां कुर्वीत शोणनाथस्य भक्तिमान् ॥४३॥
अपि स्वजन्मनक्षत्रे संपत्स्वापत्सु भीतिषु ॥
प्रवेशनिर्गमनयोश्चार्चनीयोऽरुणेश्वरः ॥४४॥
व्रतिचक्रागमे पादबंधने नववैभवे ॥
अरुणेशार्चनं कुर्यादभियानेषु च द्विषाम् ॥४५॥
स्मरेदतिदवीयांश्चेत्पश्येत्पर्यंतगो यदि ॥
स्थितश्चेदरुणक्षेत्रे त्रिकालं पूजयेच्छिवम् ॥४६॥
किमन्यद्वद वत्सेति उद्धृत्य भुजमुच्यते ॥
अरुणक्षेत्रतो नान्यदलं स्वर्गापवर्गयोः ॥४७॥
स्मरणेन मनःश्रोत्रे श्रवणाद्दर्शनादृशौः ॥
जिह्वां च कीर्त्तनाच्छोणक्षेत्रं सद्यः पुनात्यलम् ॥४८॥
अरुणेस्मिन्महाक्षेत्रे देहिभिर्लब्धजन्मभिः ॥
जीवद्भिर्लभ्यते भोगो मोक्षश्चोन्मुक्तजीवितैः ॥४९॥
अन्यत्र मुक्तदेहानामप्यत्र श्राद्धकर्मणा ॥
अपि पापात्मनां पुंसामपवर्गो भविष्यति ॥५०॥
अयोध्यां मथुरां मायां काशीं कांचीमवंतिकाम् ॥
द्वारकां चारुणक्षेत्रमतिशेते न संशयः ॥५१॥
इत्युक्तवंतं च शिलादपुत्रं मृकण्डुसूनुः पुनरप्युवाच ॥
माहात्म्यमेतन्महनीयकीर्ते भूयोपि पृच्छामि वदस्व मह्यम् ॥५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे काम्यकर्मवर्णनं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP