अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः ११

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ नंदिकेश्वर उवाच ॥
अथ हंसाकृतिं व्योमपदवीलंघनक्षमाम् ॥
भेजे विरंचिस्तस्याग्रं द्रक्ष्यामीति कृतोद्यमः ॥१॥
जग्राह विष्णुर्वाराहं विग्रहं दृढविग्रहः ॥
विश्वंभराविनिर्भेद क्रीडासुलभवैभवम् ॥२॥
मूलं तस्य परिज्ञाय प्रत्यावर्तितुमुत्सुकः ॥
कृत्रिमस्तब्धरोमैष दंष्ट्राभ्यामभिनन्महीम् ॥३॥
विदारयन्स पोत्रेण भूतधात्रीमवाङ्मुखः ॥
महावराहो ददृशे तेजस्तंभं नमन्निव ॥४॥
क्रीडाक्रोडकठोरेण कंठघोषेण पूरयन् ॥
पातालं बहुलोत्साहः प्रवेष्टुमुपचक्रमे ॥५॥
विवेश यत्रयत्रासौ तत्रतत्र तथास्थितम् ॥
अवैक्षिष्टानलस्तंभं तमेव कुहनाकिटिः ॥६॥
विदारितान्महीरंधात्प्रत्यदृश्यंत भोगिनः ॥
प्ररोहा इव शेषाद्यास्तेजःस्तंभस्य केचन ॥७॥
प्रत्यदृश्यत हेमाद्रेर्मूल कन्द इव स्थितः ॥
आधारतां गतो दृष्टो ह्यच्युतेनादिकच्छपः ॥८॥
आराद्वसुन्धरागुल्फे धुरंधरतया स्थिताः ॥
दिक्सिंधुराश्च दृश्यंते मदमंथरबंधुराः ॥९॥
मधुद्विषा च स महान्मंडूकोऽपि विलोकितः ॥
अखंडमंडलं भूमेर्यस्य पृष्ठे प्रतिष्ठितम् ॥१०॥
आधारशक्तिमपि तामभ्यपश्यदधोक्षजः ॥
यदनुग्रहतः शेषकूर्माद्या अपि धूर्वहाः ॥११॥
अतलं वितलं चैष सुतलं नितलं तथा ॥
तलातलं च प्रतलं महातलमिति क्रमात्  १२॥
ददर्श सप्त पातालानपि वारिजलोचनः ॥
तत्रत्यान्विविधाकारान्सर्वानपि सविस्मयः ॥१३॥
अत्यगाद्भोगवत्याख्यां पुरीं वैरोचनीमपि ॥
जगाहेन्यांश्च दैत्यानामावासानतिगह्वरान् ॥१४॥
इदं दृष्टमिदं दृष्टमित्युपारूढकौतुकः ॥
मूलं मुग्धाशयस्तस्य विचिनोति स्म माधवः ॥१५॥
अधस्तादपि गाढेन पयोधेस्तेन पोत्रिणा ॥
तथैव तेजःस्तंभः स निर्विकारमवैक्ष्यत ॥१६॥
दलिता केवलं पृष्वी पाथोराशिर्विलोलितः ॥
नैवालोक्यत तन्मूलं कोलरूपेन विष्णुना ॥१७॥
इत्थं वर्षसहस्राणि भ्रांत्या संभ्रांतमानसः ॥
नालं बभूव तन्मूलं लीलाक्रोडो विलोकितुम् ॥१८॥
अवरुग्णखुरः क्षुण्णदंष्ट्रो विध्वस्तविग्रहः ॥
भग्नपोत्रः स भूदारो जगाहे बहलं श्रमम् ॥१९॥
श्रांत्या निश्वसतस्तस्य तादृग्दर्पो विशृंखलः ॥
ननाश तत्क्षणात्साकं तन्मूलावेक्षणेच्छया ॥२०॥
अनिर्व्यूढप्रतिज्ञोऽपि प्रत्यावर्तितुमुत्सकः ॥
न चक्षमे सरोजाक्षश्चलितुं च पदात्पदम् ॥२१॥
श्रमांधचक्षुषस्तस्य पातालांतरवर्त्तिनः ॥
तत्तेज एव पंथानं पुनरप्युदभावयत् ॥२२॥
कथंकथंचिदुत्तीर्णो ऽप्यकूपारादपारतः ॥
स्वेदांभःसागरस्रावे मग्नोऽभूच्छद्मशूकरः ॥२३॥
रज्ज्वेव तेजःस्तंभस्य प्रभया सानुबद्धया ॥
लब्ध्वाचलं वनं कष्टं न्यवर्त्तिष्ट जनार्दनः ॥२४॥
नावैक्षि यन्मया मूलममुष्य महसां निधेः ॥
ततः स्रष्ट्रापि नो दृष्टः शिरोभागः कथंचन ॥२५॥
अमुष्य महसां राशेः प्रागभूद्यत्र संभवः ॥
ततो निवृत्त्य यास्यामि शरणं शिवमीश्वरम् ॥२६॥
स हि विश्वाधिको देवश्चिरं मोहांधचक्षुषा ॥
यद्विस्मृतो मया तस्माद्दुर्विपाकोऽजनीदृशः ॥२७॥
एवं विनिर्धार्य विमुक्तदर्पो निवृत्तवानाशु सरोरुहाक्षः ॥
तमेव देशं प्रबभूव यत्र स्तंभः स तेजोमयतां दधानः ॥२८
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे विष्णुना लिंगाधोभागशोधनवर्णनंनामैकादशोऽध्यायः  ॥११॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP