पूर्वखण्डः - अध्याय २४

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


मेषस्य लग्ने तु भौ।ऊ
श्चण्डो धनी सर्वकलासु दक्षः ।
स्वपक्षहन्ता बहुमन्युयुक्तो
॥ऽतिस्तीक्ष्णकरः सदैवः ॥१॥
वृषस्य लग्ने तु नरः प्रसूते
मित्रः क्षमी हास्यरतः सुवाभ्यः ।
विज्ञानयुक्तो गुरुर्लोकभक्तः
शूरः प्रधानः सुतलालसश्च ॥२॥
तृतीयलग्ने तु नरोऽभिजातो
ऽब्धः ।
ऽक्षपूज्यः परपक्षहन्ता
।जितेन्द्रियः स्याद्बहुवित्तयुक्तः ॥३॥
लग्ने कूलीरस्य तु संप्रसूतो
॥प्रियोऽसृष्टरुगिष्टयोगः ।
सौभाग्ययुक्तो रतिलालसश्च
मन्त्रोपसेवी गुरुवत्सलः स्यात् ॥४॥
सिंहस्य लग्न तु भवे प्रसूतो
नरो विभागी रिपुर्दनश्च ।
लग्ने विधत्ते विधनं मनुष्यं
बह्वाशिनं नित्यविमुक्तलज्जम् ।
निन्द्यं सतां नीचरतं कृतघ्नम् ॥५॥
कन्याविलमे तु नरः प्रसूतो
[विज्ञानविद्यागमशास्त्रलुब्धः ।]
लुब्धो गुरुणां रतिलालसश्च
मानी च सौभाग्यगुणैश्च युक्तः ॥६॥
तुलाविलग्ने तु नरः प्रसूतः
स्वकर्मणा जीवति बुद्धिमांश्च ।
विद्वत्प्रिशः सर्वकलास्वभिज्ञ
श्चलस्वभावो वनिताजितश्च ॥७॥
जातो विलग्ने खलु वृश्चिके स्यात्
चण्डोऽभिमानी पुरुषोऽतिशूरः ।
विज्ञानवान् काव्यकरः कृतज्ञ
स्यात् संविभागी बहुरोषंचिन्तः ॥८॥
धनुर्विलग्ने भवति प्रसूतः
॥ंअः सुभगो मनुष्यः ।
शूरोऽर्थवान् भीतिपरः कृतज्ञो
बन्धूपभोग्यो द्रविणो वपुष्मान् ॥९॥
मृगस्य लग्ने पुरुषोऽभिजातः
॥बहुभृत्य॥।उ
लुब्धोऽलसः स्वात्मपरः कृतघ्नः
र्यनित्यो गुरुवत्सलश्च ॥१०॥
कुम्भस्य लग्ने पुरुषोऽभिजात
।ऽउहृदश्च ।
प्रभूतधान्यार्थयुतः प्रचण्डो
लुब्धोऽन्यनारिरतिलालसश्च ॥११॥
मीने विलग्नोपगतेऽभिजातः
॥ंद्रविणोऽल्पकश्च ।
त्यागात्मवान् शास्त्रविशारदश्च
न दीर्घसूत्रो न च मन्दबुद्धिः ॥१२॥
होरा यदा वासरपस्य लग्ने
तदा प्रसूते बहुसौख्ययुक्तम् ।
विवेकिनं धर्मपरं कृतज्ञं
त्यागात्मकं सत्यरतं मनुष्यम् ॥१३॥
शीतांशुहोरा यदि जन्मकाले
पराङ्गनाभोगपरो नरश्च ।
शुभे शुभं तत्र च क्रूरयुक्ते
सम्भोगकाले न चेरप्रदिष्टम् ॥१४॥
त्र्यंशो यदा वासरपस्य लग्ने
तदा सुतीव्रं जनयेन्मनुष्यम् ।
कलिप्रियं धनरतं विशालं
विद्वेषशीलं द्विजदेवतानाम् ॥१५॥
चन्द्रस्य लग्ने तु यदा त्रिभाग
स्तदा प्रसूते सुखलाभव्न्तम् ।
श्रियान्वितं भक्तिपरं गुरूणां
प्रख्यातकमीणमुदारचेष्टम् ॥१६॥
॥।यंशको भूमिसुतस्य लग्ने
करोति मर्त्यं क्षतजार्तदेहम् ।
क्रूरवभाव हतबन्धुदार
प्रतापहीनं विषयार्दितं च ॥१७॥
तृतीयभागः शशिजस्य लग्ने
करोति सौम्यं सरुजं मनुष्यम् ।
नदीर्घसूत्रं न च वित्तहीनं
सत्याधिकं भूरिसुतं सदैव ॥१८॥
त्र्यंशो यदा देवपुरोहितस्य
लग्नं प्रयातः प्रकरोति मर्त्यम् ।
तेजस्विनं सर्वौखाधिवासं
सुधर्मिणं प्रीतिकरं स्वपक्षम् ॥१९॥
द्रेष्काणसंस्थो भृगुजस्य लग्नो
वित्तान्वितं संजनयेन्मनुष्यम् ।
शास्त्रानुरक्त गतरोगपाप
नृपप्रियं देवगुरुप्रसक्तम् ॥२०॥
शनैश्चरस्य त्रिविभागस॥
लग्नः प्रसूते कृपणस्वभावं ।
धनेन हीनं बहुदुःखयुक्तं
चलप्रतिज्ञं शठतासमेतम् ॥२१॥
भागे नवमे विवस्वान
नरं प्रसूते विजितं खलं च ।
नीचानुरक्तं वृजितैः समेतं
॥२२॥
शको रात्रिपतेर्विल
मर्त्यं बहुशोधनाढ्यम् ।
कृष्याप्तवित्तं सुतसौख्ययुक्तं
प्रियातिथिं सर्वजनप्रियं च ॥२३॥
॥शको भूत लग्ने
करोति मर्त्यं बहुदुःखयुक्तम् ।
पित्तज्वरासृक्परिपीडिता॥
प्रतापहीनं सततं कुचैलम् ॥२४॥
लग्ने नवांशः शशिनन्दनस्य
करोति मर्त्यं बहुवित्तयुक्तम् ।
मेहाविनं सर्वसुखर्द्धिभाजं
विवेकिनं पण्डितमल्पवैरम् ॥२५॥
नवांशको देवपुरोहितस्य
लग्ने विधत्ते सुतवित्तसौख्यम् ।
नरातिगाठं कनकायभाजं
सदा नराणां नृपतेश्च पूज्यम् ॥२६॥
नवांशको भार्गवन
लग्ने विधत्ते बहुपुत्रभोगम् ।
र्मक्रियासिद्धिपरोपघातं
दिव्याङ्गनाभोगसुखं सदैव ॥२७॥
नवांशकः सूर्यसुतस्य लग्ने
नृणां विधत्ते बहुभूमिनाशम् ।
अर्थक्षयं न्यायम्तान्तमुग्रं
प्रमोषणं चौरकृतं सदैव ॥२८॥
सूर्यांशको वासरपस्य लग्ने
नरं प्रसूते बहुमन्युवश्यम् ।
लाल्यान्वितं धर्मसुखैर्विहीन
निस्त्र्यंशमुग्रं चपलस्वभावम् ॥२९॥
सूर्यांशको रात्रिपतेर्विलग्ने
करोति मर्त्यं बहुर्त्नभाज्म् ।
नानार्थलाभैः सहितं सुशीलं
कुलप्रधानं भुमित्रयुक्तम् ॥३०॥
सूर्यांशको भूमिसुतस्य लग्ने
नरं प्रसूते रुधिरामयाढ्यम् ।
पामादिरोगैर्व्यसनैः समेतं
प्रपंचयुक्तं रणकातरं च ॥३१॥
सूर्यांशकः सोमसुतस्य लग्ने
नरं सुवाते सुभगं सुशीलम् ।
विद्यासुरक्तं गुरुदेवभक्तं
परैरधृष्यं रतलालसं च ॥३२॥
सूर्यांशको देवगुरोर्विलग्ने
करोतिमर्त्यं बहुशास्त्ररक्तम् ।
॥ंउरागेण युतं विनीतं
प्रभूतमित्रं रणकोविदं च ॥३३॥
सूर्यांशको भार्गवनन्दनस्य
लग्ने प्रसूते सुभगं मनुष्यं ।
रूपान्वितं पार्थिवमानयुक्तं
प्रियातिथिं पुत्रधनैः समेतम् ॥३४॥
सुर्यांशको घस्त्रपनन्दनस्य
लग्ने प्रसूते रणरोगयुक्तम् ।
नरं कुशीलं निजब्न्धुहीनं
शोकार्दितं हानियुतं सदैव ॥३५॥
त्रिंशांशको भूमिसुतस्य लग्ने
करोति मर्त्यं व्यसनाभिभूतम् ।
व्ययेन हीनं बहुवैरयुक्तं
प्रपूजितं भूपतिना सदैव ॥३६॥
त्रिंशल्लवाः सूर्यसुतस्य लग्ने
करोति मर्त्यं परदेशरक्तम् ।
क्षुत्तृच्छमार्तं बहुरोगयुक्तं
स्त्रीणामभीष्टं प्रणतारिपक्षम् ॥३७॥
त्रिंशांशको देवगुरोर्विलग्ने
नरं सुवाते बहुशास्त्ररक्तम् ।
दृढप्रतिश्चं दृढसाहसं च
सत्यात्मकं देवगुरुप्रसक्तम् ॥३८॥
त्रिंशांशकः सोमसुतस्य लग्ने
नरं प्रसूते सुखिनं समृद्धम् ।
सद्धर्मयुक्तं गुरुबन्धुमान्यं
मिताशिनं धर्मपरं कृतज्ञम् ॥३९॥
त्रिंशांशको भार्गवनन्द्नस्य
लग्ने प्रसूते सदयं मनुष्यम् ।
।ंवितं सत्यपरं कृतज्ञ
मुदारचेष्टं सुखिनं सुरूपम् ॥४०॥
लग्नं यदा स्थानबलेन युक्तं
तदा नृणां स्थानविवृद्धिदं स्यात् ।
करोति पूजां नृपलोकजातां
सौभाग्ययुक्तं च कलत्रलाभम् ॥४१॥
लग्नं यदाशोत्थबलेन युक्तं
तदा प्रसूते गुणिनं मनुष्यम् ।
सर्वासु दिक्षु प्रकरोति लाभं
रोगारिनाशं प्रियतां च लोके ॥४२॥
चेष्टाबलाढ्यंप्रकरोति लग्नं
नृणांसुचेष्टां प्रियमित्रलाभम् ।
मिष्टान्नपानं विविधं च लोके
चतुष्पदानामधिपत्यतां च ॥४३॥
लग्नं यदा कालबलेन युक्तं
तदा नराणां प्रियलोभकारि ।
सदा तु पूजां नृपतेः सलोकं
रोगक्षयं साधुजनेन सख्यम् ॥४४॥
लग्नं यदा स्थानबलेन हीनं
तदा प्रसूते पर्देशरक्तम् ।
।स्थानविद्वेषपरं सुजिह्मं
परान्नरक्तं परदारसक्तम् ॥४५॥
आशबलोनं प्रकरोति लग्नं
धान्यार्थहानिं सततं नराणाम् ।
प्रमोषणं तकरचारकाद्यैः
पराभवं शत्रुकृतं सदैव ॥४६॥
चेष्टबलेन प्रकरोति लग्नं
नृणां कुचेष्टां परदारराता ।
कुचलतां शोकमनन्तरोगं
स्वबन्धुवैरं परतर्कक ॥४७॥
लग्नं यदा कालबलेन हीनं
नरं तदा हीनतरं प्रसूते ।
विधर्मशीलं विगताभि।
श्लेष्मार्दितं चौरविवर्जितं च ॥४८॥
षड्वर्गशुद्ध याद जन्मलग्न
भवेच्छरीरे मनुजस्य सौख्यम् ।
सौभाग्ययुक्तं यदि पाणिपादं
कान्त्यान्वितं सर्वगुणैः समेतम् ॥४९॥
तदेव युक्तं यदि पापवर्गे
हीनं शिरालुं च विरुद्धगन्धम् ।

 भवेत् सदा स्त्रीषु भयानकं च ॥५०॥
षड्वर्गशुद्दं यदि सूर्यपुत्र
भौमाश्रितं सम्भवते ॥।
दुष्कर्मरूपो रविणा ॥ंअ युक्तः
काणो धिकाङ्गस्तु निरिक्षितं च ॥५१॥
भौमांशके सौम्यदृशा  विहीने
भौमे व्ययस्थे निधनाश्रिते वा ।
भवेत् सकर्णाक्षिरुजो मनुष्यः
कृशोऽल्पवीर्यः सततं च दीनः ॥५२॥
सूर्यांशके सौम्यदृशा विहीन
सूर्ये व्ययस्थे निधनस्थिते वा ।
॥वेन्निशान्धस्तु निशा प्रजातो
दिवाथवा तैमिरिको मनुष्यः ।
सौम्योऽधिकाङ्गस्तु शिरावनद्धः ॥५३॥
पापा व्ययस्थाः प्रभवन्ति यस्य
ऽ रविणा यदा स्युः ।
खल्वाटकस्तत्र भवेत् प्रजातो
विपर्ययस्थाः शुचिवर्जितश्च ॥५४॥
क्लीबे व्ययस्थे त्वथ पंचमे च
लग्न ग्रहे चैव भवेन्मनुष्यः ।
बृहत्तडाकारधरोऽतिरुद्रो
ग्रहैश्चलैर्दृष्टिविवर्जितश्च ॥५५॥
॥ओदये सूर्यसुते कुदृष्टि
श्चन्द्रे व्ययस्थे प्रभवेऽर्धदृष्टिः ।
कुजस्य लग्ने कुजसंश्रिते च
विरूपनेत्र प्रभवेन्मनुष्यः ॥५६॥
पापा यदा लग्नगताः सम्स्ताः
सौम्याश्च सर्वेऽष्टमगा भवन्ति ।
कुब्जो भवेदत्र नरोऽभिजातो
॥द्वामनकः प्रदिष्टः ॥५७॥
पापाश्चतुर्था यदि नैधनस्थाः
सौम्या ग्रहाः खे जनकोऽत्र योगे ।
विमिश्रितैस्तैः प्रभवेन्मनुष्यः
पापांशकस्थैः संभवेश्च कुष्ठी ॥५८॥
दुर्गन्धिवक्त्रो व्ययगैश्च पापै
स्तृतीयगैः सौम्यनपुर्धरैश्च ।
पापांशकस्थैरथ हृद्गदः स्यात्
सदा दरिद्रोऽरिगृहं प्रयातैः ॥५९॥
पापांशके पापनिरिक्षिते च
पापे विलग्ने शुभदृष्टिहीने ।
भवेन्मनुष्यो वृषणैः प्रलम्बै
र्जीवस्य दृष्टयाधिकलिङ्ग एव ॥६०॥
नखैर्विहीनो रविजस्य लग्ने
मन्दांशके मन्ददृशा विहीने ।
मन्दस्य वर्गे शकटं प्रयात
एवं हि चक्रस्य विदृष्टकः स्यात् ॥६१॥
तुलाधिकः सूर्यसुते व्ययस्थे
भौमे सुखस्थे विनितायकेऽर्के ।
महादरश्चन्द्रसुते कुनेत्रः
कुमित्ररक्तो वनिताविहीनः ॥६२॥
वक्रे व्ययस्थे निधनाश्रिते ज्ञे
विवस्वरति खगेऽर्कपुत्रे ।
भौमेऽस्तगेहे गगने दिनेशे
दिजि ॥मूर्तिगते च वक्रे ॥६३॥
सूर्ये सुखस्थे रविजेऽष्टमस्थे
स्ववर्गसंस्थे शशिजे तनुस्थे ।
शूरो भवेत् कान्तियुतो मनुष्यः
कलस्वनः सत्यर्तः सुचक्षुः ।
सुमीनवक्षा रतकोविदश्च ॥६४॥
जीवांशके जीवयुतो विलग्ने
भवेन्मनुष्यः सुभगः सुरूपः ।
स्त्रीणामभीष्टः सुरतेऽतुलस्थः
प्रियंवदो गितविचक्षणश्च ॥६५॥
शुक्रांशके शुक्रयुते विलग्ने
भोगी सुविज्ञः प्रणतो मनुष्यः ।
भवेत् सुरूपः सततं दयालुः
॥भिरणप्रियश्च ॥६६॥
चन्द्रांशक चन्द्रयुते विलग्ने
शुक्रो महीभोगयुतो मनुष्यः ।
भवेत्तथाज्ञो मलिनः कृशश्च
कृच्छः सदा स नयतिर्वृथादः ॥६७॥
सौम्ये विलग्ने ॥।
शुभांसवक्षाः शुभजे नवांशे ।
चन्द्रस्य होरा शुभबाहुधात्री
त्रिंशांशकः सौम्यभवः सुशीलः ॥६८॥
सूर्यांशके सौम्यसमुद्रवे च
नरो भवेच्छोभनजानुर्पाश्चः ।
लग्नं शुभालोकित्मिष्टवीर्य
मोजो विधत्ते सततं नराणाम् ॥६९॥
पापो यदा नीचगतो विलग्ने
स्वभावसंस्थः शुभवर्जितश्च ।
स्याच्छयामदन्तः पुरुषोऽत्र जातः
क्रियाविहीनः पिशुनस्वभावः ॥७०॥
विहीने
विलग्नसंस्थे पुरुषोऽत्र जातः ।
कन्यारतो वांछितपापयुक्तं
स्त्रीलपटः स्यात् सततं विलुब्धः ॥७१॥
शनैश्चरे सप्तमगे विलग्ने
यदा नवांशो धरणिसुतस्य ।
वृद्धाङ्गनानां निरतो मनुष्यः
सदा भवेत् कामनिपीडितात्मा ॥७२॥
यदा विलग्ने सधनुः शशाङ्को
नवांशके स्याद्रविनन्दनस्य ।
वेश्यानुरक्तं कुरुते मनुष्यं
ऽम् ॥७३॥
सिंहांशके सूर्ययुते विलग्ने
भौमेन दृष्टे रविजेऽस्तसंस्थ ।
भवेन्नरो वक्रभगोऽत्रयोगे
विपर्ययाद्वक्ररतानुरक्तः ॥७४॥
शनैश्चरे नीचगतेऽस्तसंस्थे
पापे विलग्ने शुभदृष्टिहीने ।
।ऽन्मनुष्यः करतोऽक्षतप्सुः
सदा विरक्तो वरयोषितानाम् ॥७५॥
धनाश्रिते भूतनये सुखस्थे
सौरे व्ययस्थेऽरिनवांशसंस्थे ।
रूपोऽत्र भवेन्मनुष्यः
सर्वत्र निन्द्यः कृतविस्मृतिश्च ॥७६॥
सूर्यत्रिकोणे यदि भूमिपुत्रः
शनैश्चरे सौम्यगृहाश्रिते च ।
तदा मनुष्यस्तु सुदीर्घजानु
र्विरूपदेहः प्रियसाहसश्च ॥७७॥
व्रणार्दिताङ्गः सततं विरूपः
प्रजावियुक्तः पिशुनस्वभावः ।
शनैश्चरे मृत्युगते व्ययस्थे
भौमे भवेत् पापरतो मनुष्यः ॥७८॥
इति श्रीवृधयवने त्नुस्थानचिन्ता ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP