पूर्वखण्डः - अध्याय ५

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


आयुः परं मानववारणानां
शतं सविंशं कुलसम्भवानाम् ।
द्वात्रींशतिर्जात्यतुरङ्गमाणां
खरोष्ट्रयोर्विंशतिवर्षसंख्या ॥१॥
चतुर्विहीना च तथाविकानां
कासारगोशूकरर्मकटाणम् ।
चत्वारिविंशत् कथिता शुनां च
तदर्धतो व्यघ्नहरिद्दृकाणाम् ॥२॥
त्रिषष्टिसंज्ञः परभाजनानां
द्विजिह्वगृध्रप्रभवः सहस्त्रम् ।
संवत्सराः षड्वटटिदृभानां
यूकापतङ्गाकृमिकीटकानाम्
मासार्धजचैव पिपीलिकानां ॥३॥
[वृक्षोद्भवो वर्षशतं प्रदिष्ट]
स्तेषां पताशो द्विगुणेन वाच्यः ।
अश्वत्यन्यग्रोधशमीसमुत्यः
शनि विवृद्धा द्विजवृक्षतश्च ॥४॥
केन्द्रेषु सौम्या यादि पापहीनाः
सवेषु जातस्या मितिर्न वाच्या ।
।च्चाश्रिता वा मि पारसेज्ञा
विमित्रिता वा मनुनस्य तज्ज्ञैः ॥५॥
सुहृद्गृहस्थैः सकलैस्तु तुङ्ग
मथ प्रथातैर्गृहमंशकं वा ।
आयुः परं सूत्रनरस्य वाच्यं
सर्वैश्च वै वृद्धिगृहप्रयातैः ॥६॥
अर्थसंस्था यदि पापखेटाः
षडाष्तमस्या यदि वा स्युरेव ।
षष्ठ्यांशको मृत्युरिह प्रदिष्टः
सौम्यैर्दिना प्रोद्गतवंशयोगे ॥७॥
केन्द्रेषु पापा यदि सौम्यहीना
च वीक्षते देवगुरुः सितो वा ।
मृत्युस्तदा शस्त्रकृतः प्रवाच्यो
वर्षस्य मध्ये कृतसम्भवे वा ॥८॥
षष्ठाष्टमस्था यदि सौम्यखेटाः
पापा धनद्वादशग यदा स्युः ।
तदा विनाशो मनजस्य वच्यो
मासद्भवेनैव चतुष्पटोन्यः ॥९॥
षष्ठेऽष्टमे वा यदि शिवराश्मिः
पापेन दृष्टः सहितोऽथवा स्यात् ।
सद्यो विहन्यान् मनुजं न दृष्टो
यदा सुरेज्येन शुभस्त्रीतेन ॥१०॥
क्षीणः शशी मूर्तिगतः सपापो
द्यूने च पापो न शुभस्तु केन्द्रे ।
मृत्युस्तदा वत्सरमध्यमः स्यात्
नरस्य दृष्टो न यदा शुभेन ॥११॥
एतैर्वीवाहांशगुणैर्विलग्ने
ताड्यो ग्रहो नागनभः शशङ्कः ।
राश्यादितो दस्त्रशशङ्कभक्तः
शेनाब्दपुर्व आयुरुक्तः ॥१२॥
द्रेष्काणवर्गोत्तमरन्ध्रभाग
स्वक्षेत्रगस्य द्विगुणः प्रदिष्टः ।
द्विघ्नः स्वतुङ्गे कटिले च मार्गे
द्वयोश्च लब्धौ त्रिगणः प्र॥।इ॥। १३॥
अर्धं हरत्येव हि नीचसस्यः
अस्तं गतश्चार्कसुतो निहन्ति ।
शुक्रश्च आयुःकलुषोऽस्तगो वा
सर्वे त्रीभागा रिपुगा भवन्ति ॥१४॥
अर्धार्दिषष्ठान्तमपक्रमेण
त्वेकादशादेः प्रहरन्त्यानिष्टाः ।
सर्वे व्ययस्थाश्च शुभास्तटर्धं
विलोमतो वीर्ययुतश्च सौम्यः ॥१५॥
इति श्रीवृद्धयवन आयुर्दायाध्यायः पंचमः ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP